समाचारं

झुहाई राज्यस्वामित्वयुक्ता एसेट्स् इत्यनेन विद्यमानानाम् आवासानाम् अधिग्रहणं आरब्धम्, ततः हुआफा कम्पनी लिमिटेड् इत्यनेन दशकोटिरूप्यकाणां विशालः आदेशः प्राप्तः

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झुहाई-राज्यस्वामित्वयुक्ताः उद्यमाः अपि क्रय-भण्डारण-शिबिरे सम्मिलिताः सन्ति ।

अस्मिन् सप्ताहान्ते हुआफा होल्डिङ्ग्स् (600325.SH) इत्यनेन घोषितं यत् सः स्वस्य नियन्त्रक-शेयरधारकेन हुआफा-समूहेन वा तस्य सहायककम्पनीभिः सह विद्यमानस्य वाणिज्यिक-आवासस्य समर्थन-पार्किङ्ग-स्थानानां च व्यापारं कर्तुं योजनां करोति, यत्र कुल-व्यवहारस्य राशिः 12 अरब-आरएमबी-अधिका न भवति

तेषु हुआफा समूहः झूहाई-नगरे एकः स्थानीयः राज्यस्वामित्वयुक्तः उद्यमः अस्ति ।

Huafa Co., Ltd. इत्यनेन उक्तं यत् एषः लेनदेनः चीनस्य साम्यवादीपक्षस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य कार्यनियोजनस्य प्रतिक्रियारूपेण अस्ति यत् "किरायादानं क्रयणं च प्रवर्धयति इति आवासव्यवस्थायाः स्थापनां त्वरयितुं, तथा च अचलसंपत्तिविकासस्य नूतनप्रतिरूपस्य निर्माणं त्वरितम्" आवासभाडानां आपूर्तिपक्षीयसंरचनात्मकसुधारं त्वरयितुं झुहाईनगरं सहायतां कर्तुं। सामाजिकसुरक्षा, प्रतिभाआवासस्य तथा वाणिज्यिककिरायावासस्य आपूर्तिं प्रभावीरूपेण वर्धयितुं सुधारः, एकं नवीनं आवासप्रतिमानं निर्मातुम् यत् किराये क्रयणं च प्रवर्धयति, "बाजार + सुरक्षा" आवास-आपूर्ति-व्यवस्थां च सुधारयति ।

घोषणायाः अनुसारं द्वयोः पक्षयोः मध्ये लेनदेनविधयः अन्तर्भवन्ति परन्तु एतेषु एव सीमिताः न सन्ति तथा च अचलसंपत्तिपरियोजनाकम्पनीषु इक्विटीविक्रयणं भवति तदनुरूपयोग्यतायुक्ता कम्पनी अन्तिमव्यवहारमूल्यं निर्धारितं भवति तथा च औपचारिकसन्धिः हस्ताक्षरितः भवति।

पूर्वं हुआफा कम्पनी लिमिटेड् इत्यनेन हुआफा समूहेन सह क्रयणस्य, भण्डारणस्य च परीक्षणकार्यं कृतम् आसीत् ।

अगस्तमासस्य प्रथमे दिने हुआफा कम्पनी लिमिटेड् इत्यनेन घोषितं यत् सः स्वस्य पूर्णस्वामित्वयुक्तस्य सहायककम्पन्योः झुहाई हुआबेन् इत्यस्य इक्विटी इत्यस्य १००% भागं झुहाई अन्जु समूहाय स्थानान्तरयिष्यति यत् सः प्रायः २६५.५६२९ मिलियन युआन् इत्यस्य लेनदेनविचारं करिष्यति तेषु हुआफा समूहस्य झुहाई अन्जु समूहस्य शतप्रतिशतम् इक्विटी अस्ति तथा च हुआफा समूहेन सह सम्बद्धा कम्पनी अस्ति ।

हुआ बेन् कम्पनीयाः मुख्यव्यापारः व्यापार-गृहाणां अधिग्रहणम् अस्ति । अधुना यावत् हुआ बेन् कम्पनी कुलम् ७५ पूर्णस्वामित्वयुक्ताः सहायककम्पनयः स्थापिताः, कुलम् ७९ आवासीयसम्पत्त्याः अधिग्रहणं च कृतवती अस्ति । अस्य लेनदेनस्य विचारः लेनदेनस्य विषये गुआङ्गडोङ्ग कैक्सिंग् इत्यनेन जारीकृतस्य सम्पत्तिमूल्यांकनप्रतिवेदनस्य आधारेण निर्धारितः आसीत् ।

ततः पूर्वं झुहाई-नगरे शेन्झेन्-राज्यस्वामित्वयुक्ताः उद्यमाः अपि आधिकारिकतया किफायती-आवासस्य निवेशं वर्धयितुं "निर्माणस्य स्थाने क्रयणम्" इति कार्यस्य आरम्भस्य घोषणां कृतवन्तः अगस्तमासस्य ७ दिनाङ्के शेन्झेन् अन्जुसमूहेन उक्तं यत् सक्रियरूपेण "गारण्टी + मार्केट्" आवासआपूर्तिव्यवस्थायाः निर्माणार्थं "विपणनीकरणस्य, कानूनस्य शासनस्य" तथा च परस्परस्वैच्छिकतायाः सिद्धान्तानां अनुसरणं कर्तुं तस्य सम्बद्धकम्पनयः वाणिज्यिकगृहं प्राप्तुं योजनां कुर्वन्ति यथा किफायती आवास।

सार्वजनिकसूचनाः दर्शयति यत् शेन्झेन्-समूहः पूर्णतया राज्यस्वामित्वयुक्तः उद्यमः अस्ति तथा च शेन्झेन्-नगरे विशेषज्ञतां प्राप्तः किफायती-आवास-एजेन्सी अस्ति । तस्मिन् एव काले शेन्झेन्-नगरस्य कुलस्य १/३ ।

अस्मिन् वर्षे मेमासात् आरभ्य विभिन्नस्थानेषु राज्यस्वामित्वस्य सम्पत्तिनिरीक्षणे वाणिज्यिकगृहक्रयणस्य भण्डारणस्य च प्रवर्धनस्य कार्ये त्वरिततायाः संकेताः दृश्यन्ते।

मे-मासस्य १७ दिनाङ्के गारण्टीकृत-आवास-वितरणस्य विषये राष्ट्रिय-कार्य-सम्मेलने पुनः स्पष्टीकृतं यत् वाणिज्यिक-आवासस्य विशाल-सूची-युक्तेषु नगरेषु सर्वकारः यथायोग्यं उचित-मूल्येन केचन वाणिज्यिक-आवासाः क्रेतुं शक्नोति, तस्य उपयोगं च किफायती-आवासरूपेण कर्तुं शक्नोति |.

ततः परं अनेकेषु स्थानेषु नीतयः प्रवर्तन्ते यत् राज्यस्वामित्वयुक्तान् उद्यमाः निर्मितानाम् नूतनानां, अविक्रीतानां गृहाणां अधिग्रहणाय, संग्रहणाय च प्रोत्साहयन्ति तृतीयपक्षस्य रेटिंग् एजेन्सी YY Rating इत्यस्य आँकडानुसारम् अधुना यावत् "517" New Deal इत्यस्य अनन्तरं देशे 30 तः अधिकेषु नगरेषु भण्डारण आवासस्य क्रयणस्य नीतिः कार्यान्वितुं आरब्धा अस्ति, यत्र Guangzhou Zengcheng, Suzhou, वुहान पूर्वसरोवर उच्चप्रौद्योगिकीक्षेत्रं, चोङ्गकिङ्ग्, हुइझोउ, फोशान्, कुन्मिङ्ग् इत्यादिषु केषुचित् नगरेषु आवाससङ्ग्रहस्य व्याप्तिः, शर्ताः, मूल्यानि च स्पष्टीकृतानि सन्ति

अस्मिन् वर्षे जुलै-मासस्य ३० दिनाङ्के पोलिट्ब्यूरो-समित्या पुनः प्रस्तावः कृतः यत् अस्माभिः किफायती-आवासरूपेण उपयोगाय विद्यमानस्य वाणिज्यिक-आवासस्य अधिग्रहणस्य सक्रियरूपेण समर्थनं कर्तव्यम् |.

केरुई इत्यनेन दर्शितं यत् एतत् प्रथमवारं यत् किफायती आवासरूपेण उपयोगाय स्टॉक-वाणिज्यिक-आवासस्य अधिग्रहणस्य समर्थनस्य उल्लेखः पोलिट्ब्यूरो-सभायां कृतः अस्ति, अस्य प्रस्तावस्य अपि आधारः अस्ति, अर्थात् "पचनस्य संयोजने निरन्तरं स्टॉक् तथा इन्क्रीमेन्ट् अनुकूलनम्।" अस्मिन् वर्षे एप्रिल-मासस्य ३० दिनाङ्के पोलिट्ब्यूरो-समागमे प्रथमवारं “विद्यमान-अचल-सम्पत्त्याः पचनाय, वृद्धिशील-आवासस्य अनुकूलनार्थं च नीति-उपायानां विषये समन्वय-संशोधनस्य” उल्लेखः कृतः "समन्वितसंशोधनात्" "सक्रियसमर्थन"पर्यन्तं, एतस्य अपि अर्थः अस्ति यत् पाचनसञ्चयः वर्षस्य उत्तरार्धे पर्याप्तं कार्यान्वयनपदं प्रारभ्यते

चीनसूचकाङ्कसंशोधनसंस्थायाः उपसंशोधननिदेशकः जू युएजिनः अपि मन्यते यत् “राज्यस्वामित्वयुक्ताः उद्यमाः अविक्रीतानि नवीनगृहाणि क्रियन्ते, भण्डारयन्ति च” इति मुख्यनीतिपुशः उपायः च अस्ति डिस्टॉकिंग् इत्यस्य प्रत्यक्षतमः प्रभावः ।

क्रय-भण्डारण-नीतिः न केवलं स्टॉक-पचनाय अनुकूला अस्ति, अपितु किफायती-आवास-निर्माणस्य त्वरिततां जनयति तथापि गुओताई-जुनान्-संशोधन-प्रतिवेदने सूचितं यत् वास्तविक-कार्यन्वयनात् वित्तीय-दबावस्य प्रभावस्य विषये व्यापकरूपेण विचारः अपि आवश्यकः अस्ति , विपण्य-आपूर्ति-माङ्गं च अन्ये कारकाः कार्यान्वयनस्य परिमाणे प्रगते च।

वस्तुतः यद्यपि अनेकेषु नगरेषु प्रासंगिकनीतयः प्रवर्तन्ते तथापि तेषु अधिकांशः योजनापदे एव अस्ति तथा च ठोसकार्यन्वयनं अद्यापि दुर्लभम् अस्ति ।

YY Ratings इत्यस्य मतं यत् स्थानीयक्रयणं भण्डारणं च धनेन, आयेन, प्रबन्धनेन च प्रभावितं भवति, तस्य विस्तारः कठिनः अस्ति । वर्तमान समये विभिन्नस्थानेषु क्रयस्य, भण्डारणस्य च प्रगतिम् प्रभावितं कुर्वन्तः कारकाः निम्नलिखितत्रयविन्दवः सन्ति- प्रथमं, वाणिज्यिकगृहस्य अतिआपूर्तिः, सूचीक्षयचक्रं च अतीव दीर्घं भवति स्थायी जनसंख्यायाः सकारात्मकं भवति तृतीयं, स्थानीयऋणं वित्तीयस्थितिश्च स्थानीयक्रयणस्य भण्डारणस्य च प्रगतिम् अपि प्रभावितं करिष्यति।

क्रय-भण्डारण-क्षेत्रे तीव्र-प्रगति-युक्तानां नगरानां त्रीणि लक्षणानि सन्ति: नगरीय-ऊर्जा-स्तरः मुख्यतया नवीन-प्रथम-स्तरीय-नगराणि तथा च केचन प्रान्तीय-राजधानी-नगराणि सन्ति, अचल-सम्पत्त्याः सूची-क्षय-चक्रं अधिकं भवति, तथा च झेङ्गझौ-सहितं जनसंख्यायाः निरन्तरं शुद्ध-प्रवाहः भवति , चोङ्गकिंग्, किङ्ग्डाओ, तियानजिन्, फुझोउ, जिनान् च प्रतीक्षन्ते। समग्रतया प्रगतिः मन्दः अभवत् ।

जू युएजिन् इत्यस्य मतं यत् राज्यस्वामित्वयुक्तानां उद्यमानाम् क्रयस्य भण्डारणस्य च उन्नतिः कतिपयानां चुनौतीनां सामना कर्तुं शक्नोति, यथा क्रयस्य भण्डारणस्य च मूल्यं, आपूर्ति-माङ्ग-असङ्गतिः इत्यादयः उदाहरणार्थं केषुचित् नगरेषु यत्र अचल-सम्पत्-कम्पनीषु उच्च-सूची-दबावः, प्रबल-इच्छा च भवति विक्रेतुं, किफायती आवासस्य माङ्गल्यं तुल्यकालिकरूपेण सीमितं भवति, तथा च राज्यस्वामित्वयुक्तानां उद्यमानाम् क्रयणं आरक्षणं च स्केलः लघुः भवितुम् अर्हति तथा च केषुचित् नगरेषु यत्र किफायती आवासस्य माङ्गल्यं तुल्यकालिकरूपेण प्रबलं भवति (प्रथम-स्तरीयं तथा मूल-द्वितीय-स्तरीयं नगरम् ), विपण्यसूचीस्तरः उच्चः न भवेत्, तथा च स्थावरजङ्गमकम्पनीनां विद्यमानं आवासं छूटेन विक्रेतुं इच्छा तुल्यकालिकरूपेण न्यूना भवति

विभिन्नस्थानैः निर्गतस्य क्रय-भण्डारण-मानकानां अनुसारं क्रय-मूल्यं प्रायः विपण्यमूल्यात् ६०-२०% न्यूनतया निर्धारितं भवति, अथवा भू-व्ययस्य + निर्माण-स्थापन-व्ययस्य प्लस् लाभस्य निश्चित-अनुपातस्य (५%) आधारेण भवति तदतिरिक्तं, विभिन्नेषु स्थानेषु क्रीताः संगृहीताः च अधिकांशः गृहाः मध्यनगरे एव भवितव्याः, यत्र सुविधाजनकं परिवहनं सम्पूर्णं च आधारभूतसंरचना भवति, ते सम्पूर्णं भवनं वा सम्पूर्णं यूनिटं वा क्रेतुं रोचन्ते, तथा च भवनक्षेत्रं गृहं ७०-१४४ वर्गमीटर् अधिकं न भवति (अधिकांशनगरेषु १२० वर्गमीटर् तः न्यूनं आवश्यकम्) ।

Xu Yuejin इत्यस्य मतं यत् "मागधां प्रवर्धयितुं + डिस्टॉकिंग्" इत्यस्य वर्तमाननीतिदिशा स्पष्टा अभवत्, तथा च नूतनं अचलसंपत्तिविकासप्रतिरूपं यत् स्टॉकस्य पाचनं तथा वृद्धिनां अनुकूलनं संयोजयति तत् "डिस्टॉकिंग्" सम्बद्धनीतिषु न केवलं परिवर्तनं न करिष्यति उद्यमानाम् उपरि वित्तीयदबावः, एतत् विपण्यभावनायाः पुनर्स्थापनं कर्तुं तथा च किफायती आवासस्य आपूर्तिं वर्धयितुं अपि सहायकं भविष्यति तथापि क्रय-भण्डारण-मूल्यानि, आपूर्ति-माङ्ग-असङ्गतिः इत्यादयः विषयाः नीति-उन्नति-गतिम् प्रभावितं कर्तुं शक्नुवन्ति, तथा च प्रासंगिक-नीतीनां अद्यापि आवश्यकता वर्तते | भविष्ये अधिकं सुधारः अभवत्। यदि वर्षस्य उत्तरार्धे विविधाः उपायाः कार्यान्विताः भवन्ति तर्हि ते मार्केट्-विमोचनं स्थिरीकरणे च सकारात्मकां भूमिकां निर्वहन्ति, तथा च अचलसम्पत्-विपण्यस्य स्थिरीकरणे, पुनर्प्राप्ते च त्वरिततां कर्तुं साहाय्यं करिष्यन्ति |.

(अयं लेखः China Business News इत्यस्मात् आगतः)