समाचारं

झोङ्ग सुइसुई सर्वस्य उत्तरं ददाति : धनं उत्तरदायित्वं च, प्रवाहे शुभाशुभं, उत्तराधिकारिणः इत्यादयः

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नोङ्गफू वसन्तस्य संस्थापकः झोङ्ग सुइसुई साइबर-आक्रमणानां प्रतिक्रियां ददाति यत् - त्यजतु, आकाशः प्रदोषः भविष्यति

एषः Xuebei वित्त अध्यायः अस्ति352मूल लेख

लेखकः झोउ शानशान

योजना : लाओ हु

झोङ्ग सुइसुई तादृशः उद्यमी नास्ति यः स्वस्य कृते व्यक्तित्वं स्थापयितुं उत्सुकः अस्ति सः चीनस्य जियांगसू तथा झेजियांग इत्यत्र अधिकांश उद्यमिनः सदृशः अस्ति सः निम्न-कुंजी, व्यावहारिकः, प्रचारं द्वेष्टि, कदापि च स्वं... यावत् आवश्यकं तावत् स्पोट्लाइट्।

तथापि यदि तलरेखा स्पृष्टा भवति तर्हि तस्य प्रतिहत्या गर्जना भवति ।

प्रथमवारं मया नोङ्गफुस्प्रिंगस्य संस्थापकं २०१३ तमे वर्षे मिलितम् ।तस्मिन् समये बीजिंग-नगरस्य एकस्मिन् वृत्तपत्रे प्रायः एकमासपर्यन्तं पेयस्य प्राकृतिकजलमानकानां विषये प्रतिवेदनानां श्रृङ्खला प्रकाशिता, नोङ्गफुस्प्रिंगस्य उत्पादमानकानां विषये प्रश्नाः च उत्थापिताः एतेन झोङ्ग सुइसुइ इत्ययं क्रुद्धः अभवत्, अन्ततः सः अत्यन्तं उग्ररूपेण स्वस्य रक्षणं कर्तुं निश्चयं कृतवान्: मीडिया-सम्मुखीकरणार्थं पत्रकारसम्मेलनं आहूय, तथा च विषये ध्यानं दातुं इच्छुकाः सर्वे माध्यमाः लाइव्-रूपेण भागं ग्रहीतुं शक्नुवन्ति स्म

अत्यन्तं प्रतिस्पर्धात्मके खाद्य-उद्योगे उत्पादस्य गुणवत्तायाः विषये यत्किमपि संशयं भवति तस्य कम्पनीयाः उपरि घातकः प्रभावः भवितुम् अर्हति । यतः उपभोक्तारः खाद्यसुरक्षाघटनासु विश्वासं न कर्तुं इच्छन्ति। अस्य "अत्यन्तं घातकस्य" संकटस्य सम्मुखे झोङ्ग सुइसुई इत्यस्य सम्झौतां कर्तुं कोऽपि अभिप्रायः नास्ति ।

अहं स्मरामि यत् बीजिंग-नगरस्य चाइना-वर्ल्ड्-होटेल्-इत्यस्मिन् चतुष्कोण-सदृशे विशाले सम्मेलन-कक्षे ५८ वर्षीयः धूसरकेशः झोङ्ग-सुइसुइ-इत्येतत् एकः मेजस्य पुरतः त्रयः घण्टाभ्यः अधिकं यावत् स्थित्वा प्रायः शतेन सह वार्तालापं कुर्वन् आसीत् प्रेक्षकाणां मध्ये मीडिया संवाददातारः क्रमेण प्रश्नोत्तरं कुर्वन्तु। सः अन्येषां नोङ्गफू-वसन्त-कार्यकारीणां प्रश्नानाम् उत्तरं दातुं साहाय्यं कर्तुं न पृष्टवान् सः सर्वेषां प्रश्नानां सीधा उत्तराणि दत्तवान्, गुल्मस्य परितः ताडनं न कृत्वा वा ताई-ची-कार्यं न कृत्वा, मुख्यविन्दून् च प्रत्यक्षतया उक्तवान् । एकस्य उद्यमिनः कृते तत् वस्तुतः अनियंत्रितम् अनियंत्रितञ्च दृश्यम् आसीत् माइक्रोफोनस्य स्पर्धायाः कारणेन प्रेक्षकाणां मध्ये कलहाः अभवन्, आरम्भे एव दृश्यं अराजकतायां अपि पतितम्

तस्मिन् सत्रे अहं अग्रपङ्क्तौ उपविश्य प्रथमवारं मया सहजतया अनुभूतं यत् उद्यमी स्वेन स्थापितायाः कम्पनीयाः प्रतिष्ठां निर्वाहयितुम् कियत् कठिनं गन्तुं शक्नोति इति। तस्मिन् सम्मुखीकरणसमागमे प्रश्नोत्तराणां विषयवस्तु स्पष्टतया स्मर्तुं मम कृते कठिनं भवति, परन्तु झोङ्ग सुइसुई इत्यनेन उक्तं एकं वाक्यं अद्यपर्यन्तं मम मनसि गहनं प्रभावं त्यक्तवान् अस्ति यत् -

“नोङ्गफु वसन्तस्य गौरवः धनात् अधिकं महत्त्वपूर्णः अस्ति, वयं च जनमतस्य हिंसायाः समक्षं कदापि न नमस्यामः।”

तस्मिन् समये झोङ्ग सुइसुई इत्यस्य मतं आसीत् यत् तस्य प्रतिद्वन्द्वी मीडिया कम्पनी अस्ति, तस्य पृष्ठतः मास्टरमाइण्ड् अस्ति सः एतत् नोङ्गफू वसन्तस्य कृते "अत्यन्तं घातकं" खतरा इति मन्यते स्म, अतः तस्य तीव्रतमं "चुनौती" पद्धतिः स्वीक्रियताम् आसीत्

यदि १३ वर्षपूर्वं जनमतस्य तूफानम् अद्यापि सार्थकं वादविवादः आसीत्। अतः १३ वर्षाणाम् अनन्तरं चीनीयसामाजिकमाध्यमजालस्थलेषु झोङ्ग सुइसुई इत्यनेन ये आक्रमणाः व्यक्तिगतप्रहाराः अपि प्राप्ताः ते सर्वथा अयुक्ताः आसन् । तस्य आक्रमणस्य अनेकानि कारणानि, अफवाः अपि व्यर्थता अपि हास्यास्पदम् अस्ति। यथा, केचन नेटिजनाः नोङ्गफू वसन्तस्य रक्तवर्णीयजलस्य शीशीनां टोप्याः उपरि आरोपं कृतवन्तः यत् ते रक्तसूर्यः इव दृश्यन्ते, ततः जापानीध्वजस्य मुख्यं तत्त्वं लोकप्रियानाम् एकः ऑनलाइन सेना कम्पनीं तस्याः उत्पादेषु च आक्रमणं कृतवती सूर्यस्य प्रति प्रेम अस्ति।

एतादृशः हास्यास्पदः साइबर-आक्रमणः कतिपयान् सप्ताहान् यावत् अचलत्, आक्रमणस्य परिमाणं चिन्ताजनकम् आसीत्, तस्मात् कम्पनीयाः प्रतिष्ठायाः वास्तविकं क्षतिः अभवत् । चीनदेशे उद्यमिनः राष्ट्रस्य प्रति अविश्वासिनः इति लेबलं करणं उद्यमिनः आजीवनं प्रतिष्ठां नाशयितुं प्रायः समानम् अस्ति । उद्यमिनः अस्य आक्रमणस्य विरुद्धं दृढं रक्षणमपि स्थापयितुं न शक्नुवन्ति। यतो हि एषः अपराधः अभिप्रेतः । २०२४ तमस्य वर्षस्य मार्चमासे झोङ्गमहोदयस्य वृद्धा माता अपि विषादं प्राप्नोत् यत् तस्याः पुत्रः एतादृशीम् अव्याख्यातं ऑनलाइन-हिंसां प्राप्नोत्, अकस्मात् मृता च ।

वस्तुतः झोङ्ग सुइसुइ इत्यस्य अतिरिक्तं बहवः उद्यमिनः विशेषतः निजी उद्यमिनः सन्ति येषां कृते अपि एतादृशाः आक्रमणाः अभवन् । यदा लघु-वीडियो-यातायात-मञ्चानां लोकप्रियतायां विस्फोटः अभवत् तदा एतादृशाः अबुद्धिमान् चरम-टिप्पण्याः सीमां विना प्रसृताः । अनेकाः लघु-वीडियो-मञ्चाः एतत् बहुधा दृष्ट्वा प्रसन्नाः भवन्ति, अपि च एतादृशानां टिप्पणीनां प्रसारं प्रोत्साहयन्ति, ते स्वस्य एल्गोरिदम्-इत्येतत् अधिक-उपयोक्तृभ्यः वायरस-वत् यातायात-वितरणस्य माध्यमेन समानानि चरम-टिप्पण्यानि पोस्ट् कर्तुं "प्रलोभयितुं" अनुमन्यन्ते

वस्तुतः अधिकांशजनानां नोङ्गफू वसन्तस्य संस्थापकस्य विषये कदापि पूर्णतया पर्याप्ततया च अवगतिः न अभवत् यद्यपि सः एतावत् लोकप्रियः अस्ति । विगत १३ वर्षेषु सः जनमतात् प्रायः अन्तर्धानं जातः अस्ति ।

२०२४ तमस्य वर्षस्य अगस्तमासस्य १० दिनाङ्के सायं झोङ्ग् सुइसुई इत्यनेन सीसीटीवी इत्यस्य "संवादः" इति कार्यक्रमे गहनसाक्षात्कारः स्वीकृतः यत् सः एकस्य उद्यमिनः इति रूपेण स्वस्य मूल्यानि व्यापारदर्शनं च तुल्यकालिकरूपेण अभिव्यक्तवान् नोङ्गफू वसन्तः तथा च विगतमासेषु ऑनलाइनहिंसायाः सम्मुखीभवनस्य अनन्तरं मम विचाराः, धनस्य उत्तरदायित्वस्य च विषये, यातायातस्य शुभाशुभस्य, व्यवसायस्य संचालनस्य गतिः मन्दता च, उत्तराधिकारिणः इत्यादीनां विषये। सः अवदत् यत् यदि स्वस्य उपरि लेबलं स्थापयितव्यं भवति तर्हि सः "आदर्शवादी" भवितुम् इच्छति इति ।

1: धनं उत्तरदायित्वं च

केवलं दिवसद्वयं पूर्वं अगस्तमासस्य ९ दिनाङ्के अन्ततः चीनदेशस्य धनीतमः पुरुषः नासीत् तस्य स्थाने २५ वर्षीयः कनिष्ठः पुरुषः अभवत् ।पिण्डुओदुओसंस्थापक हुआंग झेंग। धनम् एकः विषयः अस्ति यस्य परिहाराय चीनदेशे उद्यमिनः भयभीताः सन्ति, यतः जनमतस्य दृष्टौ तेषां धनसञ्चयस्य कारणं "केचन जनाः प्रथमं धनिनः भवेयुः" इति कारणतः, अतः "प्रथमं धनं प्राप्नुवन्तु" इति आवश्यकम् । पश्चात् धनी भवतु"।

झोङ्ग सुइसुइ इत्ययं मतं सहमतः अस्ति । वस्तुतः झोङ्ग सुइसुई धनं न जातः । सः युवावस्थायां विद्यालयं त्यक्त्वा केवलं ४ वर्षाणि यावत् प्राथमिकविद्यालये अध्ययनं कृतवान् तदनन्तरं सः चीनदेशे प्रवासीश्रमिकाणां प्रथमा पीढी आसीत् । स्वस्य पोषणार्थं सः राजमिस्त्री, काष्ठकारः च कार्यं कृतवान् । महाविद्यालयस्य प्रवेशपरीक्षायाः पुनः आरम्भानन्तरं द्विवारं परीक्षां दत्त्वा मम परिणामः सन्तोषजनकः नासीत् यदा अहं प्रायः ३० वर्षीयः आसम् तदा एव मम भाग्यस्य लघु परिवर्तनं कृतवान् ग्रामीणक्षेत्रेषु प्रतिवेदनं करणम्।

"मम प्रथमं कार्यं हुझौ-नगरस्य कियन्शान्याङ्ग-नगरे चिनाकारस्य कार्यम् आसीत् । अहं वर्षा-बूटं विना शिला-चिनाकार-कार्यं कुर्वन् आसीत्, डिसेम्बर-मासस्य जले च नग्नपदं कार्यं करोमि स्म । मम मातुः नित्यं प्रोत्साहनं विना अहं सम्भवतः धैर्यं कर्तुं न शक्नोमि स्म । तत् दंशयति मम अस्थिषु शीतलता मम जीवनपर्यन्तं अविस्मरणीयं भविष्यति” इति मातृदिने, मे १२, २०२४ दिनाङ्के झोङ्ग सुइसुई इत्यनेन स्वमातुः शोकं कर्तुं मोमेण्ट्स् इति पत्रिकायां दीर्घं पोस्ट् स्थापितं सः अवदत् यत् तस्य माता एव तस्मै सहनशीलतां शिक्षयति स्म कष्टम् ।

आद्यतः आरभ्य दशकशः अकल्पनीयकष्टानां जोखिमानां च अनन्तरं झोङ्ग सुइसुई परिश्रमेण, कालेन दत्तैः अवसरैः च व्यापारसाम्राज्यस्य निर्माणं कर्तुं समर्थः अभवत् अधुना चीनस्य पेयजल-उद्योगे बृहत्तमः विपण्यभागः नोङ्गफू-स्प्रिंग् इति कम्पनी अस्ति, अस्याः कम्पनीयाः बृहत्तमः भागधारकः इति नाम्ना झोङ्ग् सुइसुइ इत्ययं किञ्चित् धनं सञ्चयितुं समर्थः अभवत्

"संवाद" कार्यक्रमे आयोजकः चेन् वेइहोङ्गः झोङ्ग सुइसुइ इत्यस्मै अवदत् यत्, "केचन जनाः वदन्ति यत् सर्वाधिकः धनी पुरुषः उच्चजोखिमयुक्तः शब्दः इति भासते" इति ।

"मम समाप्तेः विषये अहं बहु विश्वसिमि। प्रथमं, (अहं) स्वयमेव निर्मितः, स्वच्छः, प्रत्येकं डॉलरः स्वच्छः अस्ति; द्वितीयं, अहं नियमानुसारं करं ददामि; तृतीयम्, (नोङ्गफु स्प्रिंग्स्) भवन्तः अधःप्रवाहस्य आपूर्तिकर्तानां, झोङ्ग सुइसुई इत्यस्य अन्वेषणं कर्तुं शक्नुवन्ति अपस्ट्रीम तथा डाउनस्ट्रीम आपूर्तिकर्तानां लाभधारणं चतुर्थं कर्मचारिणां कल्याणं व्यवहारं च अवश्यं, मम अद्यापि उत्तमं कर्तुं परिश्रमस्य स्थानं वर्तते, परन्तु वर्तमानस्तरस्य "अहं मन्ये अहं स्वयमेव सन्तुष्टः अस्मि।

धनस्यैव कृते । झोङ्ग सुइसुइ इत्यनेन अपि स्वमतं प्रकटितम् यत् धनं उपभोक्तृभ्यः अथवा विपण्यस्य उद्यमिनः प्रति पुरस्कारः भवति । सः मन्यते यत् चीनदेशः कृषिसभ्यतायाः कृते औद्योगिकसभ्यतायाः कृते पदानि गतः, अस्मिन् काले त्रयः वा चतुःशतानि वर्षाणि त्रिंशत् वा चत्वारिंशत् वर्षाणि यावत् लघुकृतानि सन्ति, एतेन धनस्य बोधः, अवगमनः, अर्थः, उत्तरदायित्वं, मूल्यं च 1990 तमे वर्षे प्राप्तम् एषा प्रक्रिया।व्यवहारश्च पूर्णतया न व्याख्यातः।

झोङ्ग सुइसुई इत्यस्य मतं यत् उद्यमिनः धनं उत्तरदायित्वं समावेशयति, एषा च उत्तरदायित्वं विशिष्टं निष्पादनीयं च परोपकारं भवितुमर्हति सद्तत्त्वानि, अस्माभिः तस्य मार्गदर्शनं कर्तव्यं, तस्य प्रशंसा कर्तव्या, हिताय बलं भवितुं च चोदनीयम्” इति ।

प्रवासीश्रमिकात् उद्यमीरूपेण स्वस्य परिचयं परिवर्तयितुं दशकानि गतानि अपि झोङ्ग सुइसुइ इत्यस्य अद्यापि गहनकृषकपृष्ठभूमिः अस्ति । सः अवदत्, "मम अनुभवः कृषकस्य अनुभवः एव। मम अनुभवः कृषकाणां विषये अधिकं चिन्तयितुं प्रेरयति। अहं यत् कर्तुं शक्नोमि तत् मम ज्ञानस्य व्याप्तेः अन्तः एव करोमि। (अमेरिकादेशस्य धनीतमः पुरुषः) मस्कः तानि पृथिवीविदारकानि कृतवान् things, but I have not It’s so earth-shattering, but I also did something that suits me अहं स्वयं कृषकः अस्मि, अतः मम कृषकाणां प्रति विशेषभावनाः सन्ति” इति ।

नोङ्गफू-वसन्तस्य व्यापार-परिदृश्ये एकः व्यापारः अस्ति यः ८ वर्षाणि यावत् प्रचलति, अद्यापि अलाभप्रदः अस्ति, सः संतराणां रसः । संतराणां रसव्यापारस्य उपरिभागः जियांग्क्सी-गन्नान्-नगरयोः विशालाः ग्रामीणक्षेत्राणि, कृषकाः च सन्ति ।

"संवाद" कार्यक्रमे यजमानः झोङ्ग सुइसुइ इत्यस्मै पृष्टवान् यत्, "बहवः जनाः न अवगच्छन्ति यत् भवन्तः जलं कृत्वा धनं प्राप्तुं शक्नुवन्ति, परन्तु भवन्तः कृषिक्षेत्रे प्रविश्य एतादृशे वातावरणे प्रवेशं कर्तुं अर्हन्ति यत्र भवन्तः भोजनार्थं आकाशस्य उपरि अवलम्बन्ते" इति। अस्मिन् निर्णये भवतः प्रारम्भिकविचाराः के आसन्?”

२००७ तमे वर्षे झोङ्ग सुइसुई गन्झौ-नगरं गतः । परन्तु यदा नोङ्गफू वसन्तः निवेशं कर्तुं निश्चयं कृतवान् तदा शीघ्रमेव जीवनमरणसमस्या अभवत्, निवेशं उष्ण आलूरूपेण परिणमयितवान् । यतः झोङ्ग सुइसुइ इत्यनेन ज्ञातं यत् एते नाभिसंतराणां रसीकरणाय उपयुक्ताः न सन्ति, यतः नाभिसंतराणां भण्डारणपूर्वं नसबंदीं करणीयम्, नसबन्दीकरणप्रक्रिया च नाभिसंतराणां गोभीसदृशगन्धं जनयिष्यति

एतस्याः समस्यायाः समाधानार्थं स्वयं झोङ्ग् सुइसुई इत्ययं तान्त्रिकसमाधानं प्राप्तुं विश्वस्य अर्धभागं भ्रमितवान् । स्पेनदेशात्, पुर्तगालदेशात्, नेदरलैण्ड्देशात्, ब्राजीलदेशात्, अन्ते च अमेरिकादेशस्य फ्लोरिडादेशात् । "मम स्वस्य कृते एकः आवश्यकता अस्ति, सा अस्ति यत् गलतं कार्यं सम्यक् कर्तव्यम्। दोषः अपि अस्ति चेत्, यदि भवान् तत् कर्तुं निश्चयं करोति तर्हि भवता तत् सम्यक् कर्तव्यम्। यतः मया एतत् प्रकरणम् आरब्धम्, तस्मात् मम अवधिः अवश्यं भवति, अहं।" अल्पविरामस्थाने न स्थगयिष्यति” इति झोङ्ग सुइसुई अवदत्।

एतस्याः समस्यायाः समाधानार्थं पूर्णं ७ वर्षाणि यावत् समयः अभवत् । परन्तु शीघ्रमेव दक्षिणे जियाङ्गक्सी-नगरस्य नारङ्गवृक्षाणां सम्मुखीभवनं हुआङ्गलोङ्गबिङ्ग्-नगरस्य समस्या अभवत् । "सिट्रसस्य कर्करोगः" इति नाम्ना प्रसिद्धः हुआङ्गलोङ्गबिङ्ग् इति गम्भीरः रोगः अस्ति यः सिट्रस्-वनस्पतयः गम्भीररूपेण हानिम् अकुर्वत् । झोङ्ग सुइसुइ इत्यस्य मते तस्मिन् समये ग्रामीणगन्झौ-नगरे नाभि-नारङ्ग-रोपण-उद्योगः विनाश-प्रकोपः आसीत् ।

"भवद्भिः ज्ञातव्यं यत् यदा कश्चन उद्योगः १० लक्ष एकराधिकं यावत् विकसितः भवति तदा स्थानीयसर्वकारः अज्ञातधनराशिं व्ययति। अहं जानामि यत् गन्झौ-नगरस्य पुरातनक्रान्तिकारिक्षेत्रेषु केचन दरिद्रतमाः क्षेत्राः कार्यकर्ताभिः, प्रत्येकेन च कार्यकर्ताभिः नेतृत्वं कृतवन्तः ३०,००० तः ५०,००० युआन् यावत् व्ययितवान् ।

फलकृषकाः जोखिमानां विषये चिन्तिताः सन्ति, नाभिसंतराणां उत्पादनं कर्तुं न इच्छन्ति इति समस्यायाः समाधानार्थं नोङ्गफुस्प्रिंग् इत्यनेन तस्मिन् समये फलकृषकैः सह ४,३०० दीर्घकालीनसन्धिषु हस्ताक्षरं कृतम्, न्यूनतमं क्रयमूल्यं दत्त्वा, क्रयमूल्यं च क few cents to a maximum of 1.5 yuan to 2.8 yuan , फलकृषकाणां आयः सुनिश्चित्य। आधारः अस्ति यत् फलकृषकैः नोङ्गफुस्प्रिंगस्य मानकीकृतरोपणपद्धतीनां अनुसरणं करणीयम्, नोङ्गफुस्प्रिंगः च क्रयणस्य गारण्टीं ददाति । एतेन संतराणां रोपणस्य मानकीकरणस्य, रोपणप्रौद्योगिक्याः च समस्यानां समाधानं भवति ।

झोङ्ग सुइसुई उक्तवान्, "यतो हि अहं स्वयं कृषकः अस्मि, तस्मात् अहं कृषकाणां हृदयं बहु सम्यक् जानामि। कृषकाः भवद्भिः सह कष्टानि भागं ग्रहीतुं इच्छन्ति। परन्तु कष्टानां भागं कृत्वा किं वयं मिलित्वा धनिकः समृद्धः च भवितुम् अर्हति अर्थात् पश्चात्।" you become an industry, यदा भवतः सत्वर्षं भवति तदा भवतः मूल्यं न्यूनीकर्तुं आरभते, यदा भवतः दुर्वर्षं भवति तदा भवतः मूल्यं वर्धयितुं आरभते कृषकाः प्रसन्नाः न भवन्ति, अतः भवतः औद्योगिकनीतेः मूल्यस्य गारण्टीः भवितुमर्हन्ति, तथा च अनुबन्धः भवितुमर्हति वस्तुतः कृषकाः अनुबन्धं पालन्तः जनानां समूहः अस्ति” इति ।

सप्तदश वर्षाणि व्यतीतानि, अधुना गन्झौ-नगरे नोङ्गफू-वसन्तस्य सहकारी-फल-उद्यान-रोपण-क्षेत्रं १५ लक्ष-एकर्-तः २० लक्ष-एकर्-पर्यन्तं वर्धितम् अस्ति तत्रत्याः फलकृषकाः अपि कृषिकृषकात् कृषिकर्मचारिणः परिणताः, कृषकैः निपुणता प्राप्ता प्रौद्योगिकी सिट्रस्-संशोधनसंस्थायाः विशेषज्ञैः सह अपि तुलनीया अस्ति

एकः आँकडा दर्शयति यत् २०१४ तमे वर्षे नोङ्गफू स्प्रिंग् १७.५° ब्राण्ड् इत्यस्य स्थापनायाः पूर्वं दक्षिणे जियाङ्गक्सी-देशस्य अनेकेषां ग्रामीणगृहेषु वार्षिकं आयं अद्यापि केवलं दरिद्रतायाः बहिः गमनस्य स्तरे एव भ्रमति स्म परन्तु २०२३ तमे वर्षे नोङ्गफू-वसन्तस्य प्रत्येकस्य सहकारी-कृषकस्य औसत-आयः प्रायः २,००,००० युआन्-पर्यन्तं वर्धितः अस्ति ।

कृषकैः कृषिभिः सह परस्परसमर्थनं, परस्परनिर्भरता च न केवलं संतरारसव्यापारः, अपितु नोङ्गफुस्प्रिंगस्य मुख्यव्यापारः, बोतलजलम् अपि अन्तर्भवति २०२४ तमस्य वर्षस्य जूनमासस्य मध्यभागे अहं सिचुआन्-नगरस्य एमेई-पर्वतस्य नोङ्गफू-वसन्तस्य जलस्रोतस्य दर्शनं कृतवान् । माउण्ट् एमेई इत्यस्य पादे स्थिते कारखाने नोङ्गफू स्प्रिंग् इत्यनेन नियोजिताः अधिकांशः श्रमिकाः माउण्ट् एमेई इत्यस्य समीपस्थेभ्यः ग्रामेभ्यः कृषकाः सन्ति, ते यथाशक्ति कारखानस्य सेवां कुर्वन्ति, स्थानीयसरासरीतः अधिकं वेतनं च प्राप्नुवन्ति

झोङ्ग सुइसुइ इत्यनेन जलस्रोतान् अन्वेष्टुं, माउण्ट् एमेइ इत्यत्र कारखानानां निर्माणं च कर्तुं कारणं सिचुआन्-नगरे वेन्चुआन्-भूकम्पस्य अनन्तरम् इति झोङ्ग् सुइसुई इत्यनेन "संवाद" कार्यक्रमे उक्तम् "२००८ तमे वर्षे भूकम्पस्य कारणात् मार्गेषु समस्याः आसन् इति कारणेन कोऽपि कम्पनी जलं स्थानान्तरयितुं न शक्तवती। भूकम्पस्य अनन्तरं वयं द्वौ कार्यौ कृतवन्तः। प्रथमं स्थानीयकारखानस्य निर्माणम् आसीत्। कारखानस्य निर्माणस्य द्वौ लाभौ स्तः। प्रथमं।" स्थानीयकृषकाणां मध्ये दारिद्र्यस्य समस्यायाः समाधानं करोति, यतः कारखानाः रोजगारं आनेतुं शक्नुवन्ति यावत् कारखाने एकस्य कृषकस्य परिवारः नियोजितः भवति तावत् एषा समस्या समाधानं भविष्यति।”

झोङ्ग सुइसुई इत्यनेन स्वयं एमेई पर्वतस्य जलस्रोतः प्राप्तः सः अन्येन सहकारिणा सह ७० डिग्री सानुयुक्तपर्वतानां नद्यः च उपरि आरुह्य एमेई पर्वतस्य उष्ट्रभूकम्पक्षेत्रस्य दरारेषु जलस्रोतः प्राप्तवान् प्रायः स्खलितः। वस्तुतः नोङ्गफू-वसन्तस्य प्रत्येकस्य जलस्रोतस्य जलनिर्गमं द्रष्टव्यम् । गुआङ्ग्क्सी-नगरस्य जलस्रोतः गभीरे पर्वत-गङ्गा-मध्ये अस्ति, तत्रत्यः काउण्टी-दण्डाधिकारी अपि तस्य प्रवेशं बलात् अवरुद्धवान् यतः तत् अतीव भयङ्करम् आसीत् युन्नान्-नगरस्य जियाओजी-हिमपर्वते जलस्य स्रोतः अन्वेष्टुं झोङ्ग् सुइसुई तत्र उपरि गदं, अश्वं च आरुह्य गतः ।

२: यातायातस्य शुभाशुभम्

यतो हि सः विभिन्नेषु उद्यमशीलमण्डलेषु वा जनसभासु वा भागं न लभते, तथा च कार्याणि कर्तुं निम्न-कुंजी, एकान्तशैलीं निर्वाहयति, अतः झोङ्ग सुइसुई इत्यस्य वर्णनं बहिः जगति अतीव प्रारम्भे एव "एकान्तवृकम्" इति कृतम्

परन्तु सः निम्नरूपं धारयति चेदपि झोङ्ग सुइसुई इत्यस्याः विवादाः असामान्याः न सन्ति । २००० तमे वर्षे शुद्धजलस्य प्राकृतिकजलस्य च विषये "शताब्दस्य जलयुद्धात्" आरभ्य, २०१३ तमस्य वर्षस्य ग्रीष्मर्तौ "स्टैण्डर्डगेट्" इति घटनापर्यन्तं, यस्याः मूलरूपेण अस्मिन् लेखे वर्णनं कृतम्, २०२४ तमे वर्षे अफवाः आधारीकृत्य ऑनलाइन-हिंसायाः श्रृङ्खला यावत्

"संवाद" कार्यक्रमे यजमानः झोङ्ग सुइसुई इत्यनेन पृष्टवान् यत्, "किं भवान् विवादास्पदः व्यक्तिः अस्ति? किमर्थं भवतः परितः एतावत् विवादः भवति?" , सः सर्वोत्तमः भवेत्, यदि सोपानद्वयं स्यात् तर्हि सः विवादास्पदः भविष्यति, सोपानत्रयं चेत् सः आलोचितः भविष्यति।”

अत्यन्तं न्यूनकुंजी अभिनयशैल्याः कारणात् "यातायात" इति शब्दस्य तथापि झोङ्ग सुइसुइ इत्यनेन सह किमपि सम्बन्धः नास्ति इति भासते । परन्तु "अधिकतमः पुरुषः" इति नामाङ्कनानन्तरं तस्य प्रत्येकं चालनं कदापि चर्चायां बाध्यं भविष्यति । विशेषतः यदा लघु-वीडियाः संचारस्य महत्त्वपूर्णं रूपं भवन्ति। विगतमासेषु यातायातस्य कारणेन केचन विडियो ब्लोगर्-जनाः आकर्षिताः, यतः Zhong Suisui अथवा Nongfu Spring इत्यनेन सह सम्बद्धः कोऽपि विषयः यातायातस्य आकर्षणं कर्तुं शक्नोति ।

परन्तु अस्मिन् समये यातायातस्य सद्भावात् अधिकं दुष्टं मिश्रितम् आसीत् । तस्मिन् फसन् झोङ्ग सुइसुई अपि एतेन भ्रमितः अभवत् सः अवदत् यत् सः अस्य साइबर-तूफानस्य अनुभवं कृत्वा पुनर्विचारं करिष्यति इति ।

"मया वास्तवमेव पुनर्विचारः करणीयः, धनिकतमस्य उत्तरदायित्वं कुत्र अस्ति? धनिकतमस्य उत्तरदायित्वं भवति, यतः समाजस्य भवतः कृते भिन्नाः आवश्यकताः सन्ति, एतावन्तः कार्याणि, यथा, वयं पूर्वं बहु परोपकारी कार्याणि कृतवन्तः, अहं चिन्तयतु मम मनसि आम्) यदि त्वं अन्यैः द्रष्टुम् इच्छसि तर्हि न सत्या दया, अर्थात् यदि त्वं केवलं अन्येषां ज्ञापनार्थं सद्कार्यं करोषि तर्हि न कुशलं, तर्हि त्वं पाखण्डी असि।

अधुना, सः स्वस्य दृष्टिकोणं परिवर्तयति। सः मन्यते यत् यातायातस्य अन्तर्गतं यदि सत्कर्मणां दुर्बोधं भवति तर्हि यातायातस्य "अशुभस्य" प्रयुक्तं बलं भविष्यति । "यदि 'यातायात' इति शब्दः उत्तरदायी व्यक्तिं विना सूचनां वहति अर्थात् जनमतस्य वातावरणे यातायातस्य कानूनी उत्तरदायित्वं न वहति तर्हि यातायातस्य दुष्टता भवितुमर्हति।

झोङ्ग सुइसुई इत्यनेन दुजियाङ्ग्यान्-नगरे ली बिङ्गस्य तस्य पुत्रस्य च जलनियन्त्रणस्य संकेतः उद्धृतः यत्, "यदि अस्य यातायातस्य केचन निजीप्रयोजनानि सन्ति, अथवा धनं प्राप्तुं, ते मानवस्वभावस्य दुर्बलतानां शोषणार्थं, जानी-बुझकर यातायातस्य सम्भावनायाः निर्माणार्थं, तथा च बृहत्-प्रमाणेन अव्यवस्थितं जालं चालयति आम्, जल-अजगरः इव अस्ति, किञ्चित्पर्यन्तं च विनाशकारी अस्ति” इति । तेषु ट्रोल्, प्लेटफॉर्म एल्गोरिदम् च शक्तिशालिनः विनाशकारीशक्तिं दर्शितवन्तः ।

झोङ्ग सुइसुई तथा नोङ्गफु स्प्रिंग इत्येतयोः विरुद्धं साइबरहिंसायाम् ट्रोल् इत्यनेन नियन्त्रितयातायातस्य, प्लेटफॉर्म एल्गोरिदम् इत्यनेन च उत्तमस्य अपेक्षया अधिका विनाशकारी शक्तिः दर्शिता झोङ्ग सुइसुई इत्यस्य मतं यत् यदा एतादृशः विनाशकारी यातायातः सत्यस्य समये उद्भवं निवारयिष्यति तदा समाजः प्रचण्डदबावस्य अधीनः भविष्यति। "अतः अस्मिन् क्रमे नियमस्य शीघ्रं कार्यं कर्तुं आवश्यकता वर्तते, क्षतिं कर्तुं बहु विलम्बेन हस्तक्षेपं न कर्तव्यम्।" सः उपमाम् उपयुज्य अवदत् यत्, "यदि ली बिङ्गः तस्य पुत्रः च दुजियाङ्ग्यान्-नगरस्य निर्माणात् पूर्वं चेङ्गडु-मैदानस्य जलप्लावनपर्यन्तं प्रतीक्षन्ते तर्हि सम्भवतः अतीव विलम्बः भविष्यति" इति ।

यातायातस्य बन्धकत्वेन धारितस्य वर्तमानस्य जनमतस्य विषये झोङ्ग् सुइसुई इत्यनेन स्वेन सह मेलनं कर्तुं चितम्, सः तस्मिन् अधिकं ध्यानं दातुम् इच्छति स्म, "आदर्शपूर्णं" गन्तव्यं भविष्यति इति च दृढतया विश्वासं कृतवान् स आह ।

"अहं मम जीवने कदापि मयि संलग्नं कलङ्कं प्रक्षालितुं न शक्ष्यामि। अहं शान्ततया तत् स्वीकुर्वन् अस्मि। कलङ्कस्य प्रक्षालनात् स्वस्य कार्यं सम्यक् करणं महत्त्वपूर्णं "अहं मम कार्यं करोमि, मम स्वकीयाः आदर्शाः अपि सन्ति , यतः अन्ते भविष्यति इदं उज्ज्वलं भविष्यति, परन्तु किञ्चित् विलम्बः जातः यावत् अहं प्रदोषपर्यन्तं धारयितुं शक्नोमि, यतः बहवः जनाः प्रदोषपर्यन्तं धारयितुं न शक्नुवन्ति, ते भवनात् कूर्दन्ति, परन्तु अहं शक्नोमि कुरु” इति ।

त्रीणि : व्यापारिक उत्तराधिकारः

नोङ्गफू वसन्तः २८ वर्षाणि यावत् उद्यमरूपेण स्थापितः अस्ति । Zhong Suisui इत्यस्य परिवारस्य सदस्येषु सार्वजनिकरूपेण उपलब्धाः सूचनाः दर्शयन्ति यत् तस्य पुत्रः Zhong Shuzi जनवरी 2014 तमे वर्षे Nongfu Spring Company इत्यत्र सम्मिलितः, जून 2017 तमे वर्षे गैर-कार्यकारीनिदेशकरूपेण कार्यं कृतवान्, January 2020 तमे वर्षे Nongfu Spring इत्यस्य बृहत्तमस्य भागधारकस्य रूपेण कार्यं कृतवान् the Brand Center इति ब्राण्ड्-केन्द्रम् । तदतिरिक्तं झोङ्ग शुजी नोङ्गफू वसन्तस्य लेखापरीक्षासमितेः सदस्यः अपि अस्ति ।

तथापि नोङ्गफू स्प्रिंग् इत्यनेन घोषणायाम् उक्तं यत् एकः गैर-कार्यकारीनिदेशकः इति नाम्ना झोङ्ग शुजी "अस्माकं दैनन्दिनसञ्चालनेषु भागं न गृह्णाति, न च करिष्यति" सः केवलं निगमस्य व्यावसायिकरणनीतयः निर्मातुं तथा च प्रमुखस्य निर्णयप्रक्रियायां भागं गृह्णाति बोर्डसभासु भागं गृहीत्वा आयोजनानि .

"संवाद" कार्यक्रमे झोङ्ग सुइसुई प्रथमवारं अस्याः कम्पनीयाः उत्तराधिकारस्य विषये चर्चां कृतवान् । गणः तं पृष्टवान्---किं त्वं इदानीं कस्यचित् प्रेम्णा पतितः?"

झोङ्ग सुइसुई इत्यस्य उत्तरम् अस्ति यत् - निगमस्य उत्तराधिकारिणः द्वौ उत्तराधिकारौ स्तः एकः निगमस्तरस्य अस्ति, यत् सांस्कृतिकविरासतां, प्रणालीविरासतां, मूल्यविरासतां च अस्ति । प्रायः विंशतिवर्षपूर्वं वयं अस्माकं मूल्यानि निर्धारितवन्तः, ये “लाभस्य निर्माणं, जनान् शिक्षितुं, विश्वस्य लाभाय च” वयं प्रणालीनिर्माणस्य महत्त्वं दद्मः । संस्थागतविरासतां स्वामित्वविरासतात् पूर्वं स्थापनीयं संस्थागतविरासतां सांस्कृतिकविरासतां च स्वामित्वविरासतात् अधिकाः सन्ति, ते च सर्वाधिकं महत्त्वपूर्णाः सन्ति।

यदा यजमानः तं पृष्टवान् यत् "विपण्यां एकः उक्तिः अस्ति यत् नोङ्गफू वसन्तः अमेरिकनजनानाम् द्वितीयपीढीयाः कृते प्रसारितः भवेत्। भविष्ये एषा चीनीयकम्पनी न भवेत्। किं एतत् सत्यम्? वचनं च उक्तवान् गणं वदतु।

"मम विचारेण नोङ्गफू स्प्रिंग् सदैव उत्तमः चीनीयः उद्यमः भविष्यति। अहं पुनः वदामि, नोङ्गफू स्प्रिंग् सदैव चीनस्य भविष्यति। अतः नोङ्गफू वसन्तस्य इक्विटी संरचना अतीव सरलम् अस्ति। नोङ्गफू वसन्तस्य द्वीपसमूहस्य कम्पनयः नास्ति, अतः तस्य मूल्यशृङ्खला अतीव अस्ति short. It स्वामित्वसंरचना अतीव सरलम् अस्ति अहम् आरम्भे एतत् न विचारयिष्यामि।

चीनदेशस्य अधिकांशसूचीकृतकम्पनीनां विपरीतम्, विशेषतः हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये अथवा विदेशीय-विनिमय-स्थानेषु सूचीकृतानां, नोङ्गफू-स्प्रिंग-इत्यनेन केमैन-द्वीपेषु अथवा अन्येषु अपतटीय-तट-क्षेत्रेषु न अपितु मुख्यभूमि-चीन-देशे, विशेषतया झेजियांग-प्रान्ते, स्वस्य सूचीकृत-संस्थानां पञ्जीकरणं कृतम् कस्यापि कानूनीदृष्ट्या एषा स्थानीया चीनदेशस्य कम्पनी अस्ति ।

झोङ्ग सुइसुई इत्यस्य अनन्तरं नोङ्गफू वसन्तस्य प्रभारी कः भविष्यति इति अद्यापि निष्कर्षः नास्ति । सः अवदत् यत् कः कार्यभारं स्वीकुर्यात् इति अस्पष्टं तिष्ठति। "यतो हि एषा महती कम्पनी अस्ति, सर्वाणि बृहत्कम्पनयः एतत् यन्त्रं स्पर्धायाः चरणे सदा स्थापयितुम् इच्छन्ति, अतः तेषां कृते एतत् गोपनीयं स्थापनीयं यत् सर्वे मम अवसरः इति मन्यन्ते।"

"यावत् अहं मन्ये तेषां क्षमता मां निश्चिन्तः न करोति तावत् अहम् एतत् यष्टिं समर्पयितुं शक्नोमि।" तस्य दृष्टौ अस्य उत्तराधिकारिणः अग्राह्यतमः गुणः "संकोचः" अर्थात् "निर्णयं विना चर्चा, निर्णायकः न भवति" इति ।

सः मन्यते यत् उत्तराधिकारिणः गुणेषु प्रथमं सः दयालुः स्मार्टः च भवितुम् अर्हति; .