समाचारं

केन्द्रीयबैङ्कस्य नवीनतमेन प्रतिवेदनेन सकारात्मकः संकेतः प्रकाशितः, अनेके विशेषज्ञाः तस्य व्याख्यां कृतवन्तः यत् मौद्रिकनीतिं सुलभं कर्तुं स्थानं वर्तते।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[परिचयः] मौद्रिकनीतिशिथिलीकरणस्य स्थानं उद्घाटितम् अस्ति, यत् आर्थिकपुनरुत्थानस्य दृढतया समर्थनं करोति।

चाइना फण्ड् न्यूजस्य संवाददाता ली शुचाओ, झाङ्ग लिङ्ग च

अगस्तमासस्य ९ दिनाङ्के केन्द्रीयबैङ्केन "२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे चीनमौद्रिकनीतिकार्यन्वयनप्रतिवेदनम्" (अतः परं "प्रतिवेदनम्" इति उच्यते) प्रकाशितम् अस्मिन् वर्षे प्रथमार्धे मौद्रिकनीतेः कार्यान्वयनस्य सारांशं कृत्वा वर्तमानस्य आर्थिकवित्तीयस्थितेः व्यापकविश्लेषणस्य आधारेण "रिपोर्ट्" इत्यनेन अग्रिमपदे मौद्रिकनीतेः मुख्यविचाराः स्पष्टीकृताः, सकारात्मकः संकेतः च प्रकाशितः।

अनेके साक्षात्कारिणः विशेषज्ञाः अवदन् यत् आन्तरिक-बाह्य-सन्तुलनस्य विचारेण मम देशस्य मौद्रिकनीत्या सहजतायाः स्थानं उद्घाटितम्, येन वास्तविक-अर्थव्यवस्थायाः पुनः उत्थानस्य, सुधारस्य च दृढं समर्थनं प्रदत्तम् |. तस्मिन् एव काले "रिपोर्ट्" वर्तमान-उष्ण-बाण्ड्-बाजारस्य पृष्ठतः व्याज-दर-जोखिमेषु तथा च केषाञ्चन उत्पादानाम् उच्च-प्रतिफलस्य विषये ध्यानं ददाति, निवेशकान् विपण्यं च व्याज-दर-परिवर्तनेषु ध्यानं दातुं स्मरणं करोति, तर्कसंगत-निवेशस्य, जोखिम-सुदृढीकरणस्य च वकालतम् करोति प्रबन्धनम्‌।

मम देशस्य मौद्रिकनीतिशिथिलीकरणस्य स्थानं उद्घाट्यते

"रिपोर्ट्" जुलाईमासस्य अन्ते राजनैतिकब्यूरो-समागमस्य भावनां निरन्तरं करोति, यत् "घरेलुप्रभावी माङ्गलिका अपर्याप्तः अस्ति तथा च आर्थिकसञ्चालनं विभक्तम्" इति विश्वासं करोति तथा च मौद्रिकनीत्या "प्रतिचक्रीयसमायोजनं सुदृढं कर्तव्यम्" इति।

चीन एवरब्राइट बैंकवित्तीयबाजारविभागस्य स्थूलशोधकः झोउ माओहुआ इत्यनेन उक्तं यत् "रिपोर्ट्" इत्यस्य विषयवस्तुतः न्याय्यं चेत् मौद्रिकनीतेः स्वरः निरन्तरताम् स्थिरतां च निर्वाहयति, विवेकपूर्णमौद्रिकनीतिः च सकारात्मकं अभिमुखीकरणं निरन्तरं निर्वाहयति, यत् तस्य कृते सशक्तं समर्थनं प्रदाति वास्तविक अर्थव्यवस्थायाः पुनर्प्राप्तिः। वर्तमान समये घरेलु अर्थव्यवस्थायां अपर्याप्तप्रभावी माङ्गलिका अद्यापि मुख्यविरोधः अस्ति यत् केन्द्रीयबैङ्कः पूर्वं वर्धितानां नीतिपरिपाटानां कार्यान्वयनस्य अतिरिक्तं उचितं पर्याप्तं च तरलतां निर्वाहयिष्यति, सक्रियवित्तनीतिभिः सह समन्वयं करिष्यति, वित्तीयसंस्थानां मार्गदर्शनं करिष्यति च संतुलितं ऋणं प्रदातुं, येन स्थिरवृद्धिं उत्तमं सन्तुलितं भवति तथा च जोखिमान् , संरचनात्मकसमायोजनं, आन्तरिकं बाह्यं च संतुलनं अन्यसम्बन्धं च निवारयितुं शक्यते।

झोउ माओहुआ इत्यस्य मतेन, तदनन्तरं घरेलुमौद्रिकनीतिमात्रायाः मूल्यसाधनस्य च वृद्धिः चयनं च घरेलुस्थूल-अर्थव्यवस्थां, मूल्यपुनर्प्राप्तिप्रवृत्तिं, अचलसम्पत्पुनर्प्राप्तेः गतिं, तथा च बाजारतरलतायां परिवर्तनं दृष्ट्वा, प्रभावीरूपेण च क्षमतां निवारयितुं आवश्यकम् न्यूनमूल्यानि अत्यधिकतरलता च।

गुओशेङ्ग मैक्रोइकोनॉमिक्सस्य ज़ियोङ्ग युआन् दलेन अपि उक्तं यत् मौद्रिकनीतिस्वरः मूलतः केन्द्रीयसमितेः राजनैतिकब्यूरो-समित्या तथा च केन्द्रीयबैङ्कस्य उत्तरार्धकार्यसम्मेलनेन कृतानि वक्तव्यानि निरन्तरं करोति, यत्र “सुष्ठु मौद्रिकनीतिः लचीलः, मध्यमः, सटीकः, प्रभावी च भवितुमर्हति ; परन्तु अनेके नूतनाः परिवर्तनाः अपि सन्ति, यत्र पुनः उक्तं यत् "विवेकपूर्णतया मौद्रिकनीत्या अल्पकालिकदीर्घकालीनयोः संतुलनस्य विषये ध्यानं दातव्यं, विकासं स्थिरं कृत्वा जोखिमान्, आन्तरिकसन्तुलनं, बाह्यसन्तुलनं च निवारयितुं", "प्रभावी ऋणं गभीररूपेण अन्वेष्टव्यम्" इति माङ्गं, भण्डारस्य प्रवर्धनं त्वरयितुं" परियोजना परिवर्तनम्", "केन्द्रीयबैङ्कव्यवस्थायाः सुधारं त्वरयितुं मौद्रिकनीतिरूपरेखायाः परिवर्तनं च प्रवर्धयितुं", "व्याजदरजोखिमनिवारणं" योजयित्वा, विज्ञानप्रौद्योगिक्याः उपरि बलं महत्त्वपूर्णतया वर्धयितुं च संरचनात्मकनीतिसाधनेषु ।

दलस्य मतं यत् अर्थव्यवस्थायां वर्तमानकाले अधः गमनस्य दबावः अल्पः नास्ति, अपर्याप्तमागधा च अद्यापि मूलविरोधः अस्ति, नीतयः "निरंतरं अधिकशक्तिशालिनः च प्रयत्नाः" आवश्यकाः सन्ति विशेषतः मौद्रिकपक्षे अद्यापि शिथिलीकरणं सामान्यदिशा एव अस्ति, तथा च वर्षे रिजर्व-आवश्यकता-अनुपातः व्याजदराणि च न्यूनीभवन्ति इति महती सम्भावना वर्तते

चीनव्यापारिसङ्घस्य मुख्यसंशोधकः डोङ्ग ज़िमियाओ अपि अवदत् यत् मौद्रिकनीतिः स्थूलनीतेः महत्त्वपूर्णः भागः अस्ति "रिपोर्ट्" इत्यनेन ज्ञायते यत् अस्मिन् वर्षे मम देशस्य मौद्रिकनीतिः आन्तरिकं बाह्यञ्च ध्यानं दत्त्वा चीनदेशे ध्यानं दत्तुं आग्रहं कृतवती अस्ति संतुलनं, व्यापकरूपेण मौद्रिकनीतिसाधनानाम् विविधानां उपयोगः, तथा च प्रतिचक्रीय-पार-चक्रीय-समायोजन-प्रयत्नानाम् वर्धनं, बहु-नीति-उपकरणानाम् ब्याज-दरं न्यूनीकर्तुं, ऋण-बाजार-उद्धरण-दरं (LPR) द्विगुणं पतितुं मार्गदर्शनं कृत्वा, व्यापकस्य स्थिरतां पतनं च प्रवर्धयति सामाजिकवित्तपोषणव्ययः, आर्थिकपुनरुत्थानस्य च दृढतया समर्थनं करोति।

कैटोङ्ग मैक्रो इत्यस्य चेन् ज़िंग्-दलेन अजोडत् यत् केन्द्रीयबैङ्केन अस्मिन् समये विशेषस्तम्भः उद्घाटितः यत् जनाः विदेशेषु केन्द्रीयबैङ्कानां मौद्रिकनीतिषु परिवर्तनं प्रति ध्यानं दातुं स्मारयन्ति, तथा च फेडरल् रिजर्वस्य हाले व्याजदरे कटौतीयाः विषये मार्केटस्य अपेक्षाः वर्धिताः सन्ति। एतस्याः पृष्ठभूमितः भविष्ये प्रमुखविकसित-अर्थव्यवस्थासु नीति-व्याज-दराः युगपत् पतन्ति इति महती सम्भावना वर्तते, यस्य प्रभावः उदयमान-बाजार-अर्थव्यवस्थासु भवितुम् अर्हति आन्तरिकबाह्यसन्तुलनस्य विचारेण मम देशस्य मौद्रिकनीत्या शिथिलीकरणस्य स्थानं उद्घाटितम् अस्ति, वर्षे नीतिव्याजदरेषु निरन्तरं न्यूनीकरणं अद्यापि अपेक्षितुं शक्यते

चीन-मिनशेङ्ग-बैङ्कस्य मुख्य-अर्थशास्त्री वेन बिन् इत्यनेन निष्कर्षः कृतः यत् "रिपोर्ट्" "सुधारस्य प्रवर्धनं, विकासं स्थिरीकर्तुं, जोखिमानां निवारणं च" इति त्रयाणां प्रमुखदिशासु केन्द्रितः अस्ति तथा च "अल्पकालीनदीर्घकालीनयोः संतुलनं, विकासं स्थिरं कर्तुं, निवारणं च" इति विषये ध्यानं ददाति जोखिमाः, तथा च आन्तरिकसन्तुलनं बाह्यसन्तुलनं च।" सम्बन्धः सः फलकः जातः यः वित्तीयसमर्थनसंस्थानां मार्गदर्शनं करोति तथा च अग्रिमे चरणे विपण्यप्रवृत्तिं प्रभावितं करोति।

बन्धकविपण्यजोखिमस्य अन्यत् स्मारकम्

निवेशः अद्यापि तर्कसंगतः भवितुम् आवश्यकः अस्ति

"रिपोर्ट्" इत्यस्मिन् बन्धकसम्पत्त्याः, बन्धक-आधारितवित्तीय-उत्पादानाम् च जोखिमानां विषये ध्यानं प्राप्तम् अस्ति ।

एकतः केन्द्रीयबैङ्केन सूचितं यत् व्याजदरजोखिमनिवारणाय वित्तीयसंस्थाभिः धारितानां बन्धकसम्पत्त्याः जोखिमसंपर्कस्य तनावपरीक्षाः करिष्यन्ति। अपरपक्षे, केन्द्रीयबैङ्केन स्तम्भे 4 "सार्वजनिकनिवेशकानां उपरि सम्पत्तिप्रबन्धनउत्पादानाम् शुद्धमूल्यतन्त्रस्य प्रभावः" दर्शितः यत् वर्षस्य कालखण्डे केषाञ्चन सम्पत्तिप्रबन्धनउत्पादानाम्, विशेषतः बन्धकप्रकारस्य वित्तीयस्य वार्षिकप्रतिफलस्य दरः प्रबन्धन उत्पाद, अन्तर्निहितसम्पत्त्याः अपेक्षया महत्त्वपूर्णतया अधिकः आसीत्, मुख्यतया उत्तोलनस्य योजनद्वारा वास्तवतः अधिकं व्याजदरजोखिमं सम्मिलितं भवति।

अस्मिन् विषये गुओशेङ्ग मैक्रोइकोनॉमिक्सस्य क्षियोंगयुआन्-दलेन उक्तं यत् अस्मिन् वर्षे एप्रिलमासात् आरभ्य केन्द्रीयबैङ्कः व्याजदराणां अत्यधिकवेगेन पतनेन जोखिमस्य विषये चेतावनीम् अददात् अद्यतनकेन्द्रीयबैङ्कसञ्चालनात् न्याय्यं चेत् केन्द्रीयबैङ्कः "प्रत्याशामार्गदर्शनात्" स्थानान्तरितः अस्ति " व्याजदराणां अत्यधिकं शीघ्रं पतनस्य प्रतिक्रियारूपेण "सञ्चालनस्य समाप्तिम्" कर्तुं। , अल्पकालिकबन्धकबाजारस्य अस्थिरता प्रवर्धिता भवितुम् अर्हति।

कैटोङ्ग मैक्रो इत्यत्र चेन् ज़िंग् इत्यस्य दलस्य मतं यत् यथा यथा अस्मिन् वर्षे दीर्घकालीनबाण्ड्व्याजदरेषु पतनं निरन्तरं भवति तथा सम्पत्तिप्रबन्धन-उत्पादानाम् दीर्घकालीन-बाण्ड्-मध्ये स्वस्य आवंटनं वर्धितम्, भविष्ये च व्याजदरेषु वृद्धिः अनिवार्यतया सम्पत्तिप्रबन्धनउत्पादानाम् शुद्धमूल्यम्। दीर्घकालीनबाण्ड्व्याजदराणि उचितकेन्द्रीयस्तरात् विचलिताः इति सन्दर्भे केन्द्रीयबैङ्केन पुनः बन्धकविपण्ये सुधारस्य जोखिमस्य स्मरणं कृतम् केन्द्रीयबैङ्कस्य कथनेन सह मिलित्वा यत् सः "तनावपरीक्षां करोति वित्तीयसंस्थाभिः धारितानां बाण्ड्-सम्पत्त्याः जोखिम-उद्घाटनम्," भविष्ये प्रबन्धन-भूमिकायां व्याजदराणां कृते केन्द्रीयबैङ्कस्य अपेक्षाः, वक्रसमायोजनक्षमता च अधिकं सुदृढाः भवितुम् अर्हन्ति

जीएफ प्रतिभूतिवरिष्ठः स्थूलविश्लेषकः झोङ्ग लिननः एतत् बोधयति यत् केन्द्रीयबैङ्कात् चेतावनीनां श्रृङ्खला विशेषतया ध्यानस्य योग्या अस्ति भविष्ये केन्द्रीयबैङ्कः वित्तीयनियामकप्राधिकारिणः च नियामकप्रतिबन्धानां, स्थूलविवेकनीतीनां, कोषागारबन्धनक्रयणस्य उपयोगं न निराकुर्वन्ति तथा ब्याजदरजोखिमानां न्यूनीकरणाय विक्रयसञ्चालनं, अपेक्षाप्रबन्धनं, खिडकीमार्गदर्शनं अन्ये च पद्धतयः एकपक्षीयप्रत्याशाः महत्त्वपूर्णरूपेण परिवर्तयितुं शक्नुवन्ति।

वस्तुतः अस्मिन् वर्षे आरम्भात् एव बन्धकविपण्यं प्रफुल्लितं भवति, बन्धकविपण्ये निवेशितानां केषाञ्चन सम्पत्तिप्रबन्धन-उत्पादानाम् शुद्धमूल्यं च निरन्तरं वर्धमानम् अस्ति आँकडा दर्शयति यत् जुलाई-मासस्य अन्ते बैंक-वित्तीय-प्रबन्धने प्रतिफलस्य औसत-वार्षिक-दरः ३% अतिक्रान्तवान्, यदा तु बङ्केषु त्रि-वर्षीय-समय-निक्षेपाणां वर्तमान-सूचीकृत-व्याज-दरः २% तः न्यूनः अस्ति, येन केचन निवेशकाः "चलितुं" आकर्षयन्ति । तादृशेषु उत्पादेषु तेषां निक्षेपाः।

"चीनबैङ्किंग उद्योगस्य वित्तीयप्रबन्धनबाजारस्य अर्धवार्षिकप्रतिवेदनस्य (प्रथमं २०२४)" इत्यस्य अनुसारम्, अस्मिन् वर्षे जूनमासस्य अन्ते मम देशस्य बैंकवित्तीयप्रबन्धनबाजारस्य विद्यमानः आकारः २८.५२ खरब युआन् यावत् अभवत्, यत् ६.४३% वृद्धिः अस्ति वर्षस्य आरम्भे निवेशकानां संख्या १२२ मिलियनं यावत् वर्धिता, येषु , व्यक्तिगतनिवेशकानां भागः ९८.७४% आसीत्, वर्षस्य प्रथमार्धे ७.३८८८ मिलियनं नवीननिवेशकाः योजिताः

केन्द्रीयबैङ्केन सूचितं यत् यस्मिन् वातावरणे कठोरमोचनं भग्नं भवति, तस्मिन् वातावरणे सम्पत्तिप्रबन्धन-उत्पादानाम् दीर्घकालीनरूपेण "कमजोखिमः" "उच्चप्रतिफलः" च न भवितुम् अर्हति सम्पत्तिप्रबन्धन-उत्पादानाम् आयः अन्ततः अन्तर्निहित-सम्पत्त्याः उपरि निर्भरं भवति । यदा भविष्ये विपण्यव्याजदराणि वर्धन्ते तदा सम्बद्धानां सम्पत्तिप्रबन्धन-उत्पादानाम् शुद्धमूल्यं पुनः अनुसन्धानं अपि महत् भविष्यति ।

झोउ माओहुआ इत्यस्य मतं यत् केन्द्रीयबैङ्कस्य अभिप्रायः अस्ति यत् निवेशकान् स्मारयितुं यत् ते वर्तमानसम्पत्त्याः प्रबन्धनस्य उत्पादनिवेशानां जोखिमानां प्रतिफलानाञ्च सावधानीपूर्वकं मूल्याङ्कनं कुर्वन्तु तथा च तर्कसंगतरूपेण निवेशं कुर्वन्तु। वर्तमान समये मम देशस्य सम्पत्तिप्रबन्धन-उत्पादाः मूलतः शुद्धमूल्येषु परिवर्तनं सम्पन्नवन्तः, तथा च सम्पत्ति-प्रबन्धन-उत्पादानाम् शुद्धमूल्य-उतार-चढावः पूर्वापेक्षया अधिकः भवति विशेषतः जटिल-आन्तरिक-बाह्य-वातावरणेषु शुद्धमूल्य-उतार-चढावस्य अपि अधिकः प्रभावः भवति निवेशकानां प्रतिफलनम्।

"उच्चं प्रतिफलं अनिवार्यतया उच्चजोखिमैः सह आगच्छति। घरेलुबाण्ड्-बाजारस्य वर्तमान-उष्ण-प्रदर्शनं आर्थिक-मूलभूत-बाण्ड्-आपूर्ति-प्रवृत्तिभ्यः स्पष्टतया विचलितं भवति। निवेशकानां सम्भाव्य-शुद्ध-सम्पत्त्याः सुधार-जोखिमानां विरुद्धं रक्षणस्य आवश्यकता वर्तते।

डोङ्ग ज़िमियाओ इत्यनेन इदमपि उक्तं यत् निवेशकाः स्वस्य जोखिमप्राथमिकता, निवेशस्य अनुभवः, वित्तीयप्रबन्धनस्य आवश्यकताः च आधारीकृत्य स्वस्य परिवारस्य च कृते उपयुक्तं सम्पत्तिविनियोगं कुर्वन्तु, तर्कसंगतरूपेण सम्पत्तिप्रबन्धनस्य उत्पादानाम् चयनं कुर्वन्तु ये स्वस्य जोखिमसहिष्णुतायाः मेलनं कुर्वन्ति। वित्तीयसंस्थाः निवेशकयोग्यताप्रबन्धने उत्तमं कार्यं कर्तुं, निवेशकशिक्षां सुदृढां कर्तुं, सूचनां पूर्णतया प्रकटयितुं, जोखिमान् चेतयितुं, "विक्रेता उत्तरदायी अस्ति, क्रेता सावधानः भवितुमर्हति" इति यथार्थतया कार्यान्वितुं च अर्हति

सम्पादकः - कप्तानः

प्रतिलिपि अधिकार कथन

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।