समाचारं

यिंग्जे मण्डले द्वौ प्राथमिकविद्यालयौ "मेघः हस्तं धारयति" विदेशेषु विद्यालयेषु

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

८ अगस्तदिनाङ्के यिंग्जे-मण्डलस्य शुआङ्ग्क्सी-प्राथमिकविद्यालयः, ताओयुआन्-प्राथमिकविद्यालयः च चतुर्भिः विदेशेषु चीनीयविद्यालयैः सह मिलित्वा मैत्रीपूर्णसहकार्यस्य समापनार्थं "मेघहस्ताः" इति हस्ताक्षरसमारोहं कृतवन्तः
अयं कार्यक्रमः चीनचीनीशिक्षाप्रतिष्ठानेन आयोजितः, प्रान्तीयजनसर्वकारस्य विदेशीयचीनीकार्यालयेन च आयोजितः, यस्य उद्देश्यं चीनीयविदेशीयविद्यालययोः शैक्षिकसांस्कृतिकविनिमयं अधिकं सुदृढं कर्तुं भवति। विदेशेषु चीनीयसंस्कृतेः "मूलपरियोजना" इति नाम्ना चीनीयशिक्षा चीनीयशिक्षणाय चीनीयसंस्कृतेः उत्तराधिकारं प्राप्तुं च महत्त्वपूर्णः वाहकः अस्ति चीनीयविदेशीयविद्यालययोः मध्ये शिक्षायाः शिक्षणस्य च स्तरं सुधारयितुम् एकः व्यावहारिकः उपायः तथा च घरेलुविद्यालयानाम् अन्तर्राष्ट्रीयक्षितिजं उद्घाटयितुं सहायतां कर्तुं महत्त्वपूर्णः उपायः।
समारोहे शुआङ्गक्सी प्राथमिकविद्यालयः ताओयुआन् प्राथमिकविद्यालयः च क्रमशः नेदरलैण्ड्देशस्य डेल्फ्ट् चीनीविद्यालयः, जर्मनीदेशस्य वर्दाह चीनीविद्यालयः, पाकिस्तानदेशस्य चीन-पाकिस्तानशिक्षासांस्कृतिककेन्द्रस्य चीनीविद्यालयः, म्यांमारदेशस्य याङ्गोननगरस्य बोवेन्विद्यालयेन सह मैत्रीपूर्णसहकार्यसम्झौतेषु हस्ताक्षरं कृतवन्तः , तथा चीन चीनी शिक्षा फाउण्डेशन। भविष्ये षट् विद्यालयाः संसाधनानाम् साझेदारी करिष्यन्ति, परस्परं लाभं, विजय-विजय-परिणामं च प्राप्नुयुः, आदान-प्रदानेन सहकारेण च विदेशेषु चीनीय-शिक्षे नूतन-विकासान् संयुक्तरूपेण प्रवर्धयिष्यन्ति |.
हस्ताक्षरसमारोहस्य अनन्तरं सामाजिकक्रियाकलापाः अपि अभवन् । देशविदेशयोः विद्यालयानां छात्रप्रतिनिधिभिः अद्भुतप्रदर्शनद्वारा स्वस्वसांस्कृतिकलक्षणं युवावस्थायाः च जीवनशक्तिः प्रदर्शिता। कलानां सामञ्जस्यपूर्णप्रतिध्वने छात्राः भाषासंस्कृतेः सीमां अतिक्रम्य परस्परबोधं गभीरं कृत्वा चीनीयशिक्षायाः नूतनभविष्यस्य योजनां संयुक्तरूपेण कृतवन्तः (वांग योंग, वांग कियान) ताइयुआन दैनिक
प्रतिवेदन/प्रतिक्रिया