समाचारं

काओ लिन् : महाविद्यालयस्य नवीनशिक्षकाः एतेषु १० जालेषु पतनं परिहरन्तु

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकः:काओ लिन् (पत्रकारिता सूचना संचारविद्यालयस्य प्राध्यापकः, हुआझोङ्ग विज्ञानं प्रौद्योगिकीविश्वविद्यालयः, अस्याः पत्रिकायाः ​​शैक्षणिकसल्लाहकारः)
स्रोतः:"युवा पत्रकार पत्रिका" WeChat official account
आमुख:
यदि भवान् सम्पूर्णं सामान्यं व्यावसायिकं च प्रशिक्षणं प्राप्नोति, तस्य ठोसज्ञानस्य आधारः च भवति तर्हि भविष्ये विशालतरङ्गानाम् प्रभावस्य सामना कर्तुं शक्नुथ ।
महाविद्यालयस्य प्रवेशपरीक्षां उत्तीर्णं कृत्वा धूलिः निवसति, जीवनस्य सुन्दरतमं, स्वतन्त्रतमं, भ्रान्तं च कालम् आरभ्य स्वाभिलाषैः सह नवीनशिक्षकाणां अन्यतरङ्गः विश्वविद्यालयपरिसरं प्रविशति। किं भ्रमितुं सुलभं करोति तत् अस्ति यत् तेषां जीवनं अतीव स्वतन्त्रं दृश्यते, उच्चविद्यालयस्य विहङ्गमनिरीक्षणदृष्टिकोणात् पलायनं भवति, तत्र नियमाः नास्ति, विषमलक्ष्याः नास्ति, सर्वत्र आवृत्तिः अस्ति, अदृश्यमानसिक आन्तरिकघर्षणं च तेषां भ्रमस्य भावः सहजतया कर्तुं शक्नोति .जनाः श्रान्ताः भवन्ति। न दिशा दत्ता, न मानकम् उत्तरम्, परन्तु अन्तिमदौडस्य पक्षपाताः स्पष्टतया निर्धारिताः भवन्ति, सर्वत्र च जालानि सन्ति । चतुर्वर्षेभ्यः जनानां कृते "अतिदीर्घकालः" इति भ्रमः भवति, परन्तु यदा ते अवगच्छन्ति यत् एतत् वस्तुतः अतीव अल्पम् अस्ति तदा पूर्वमेव अतीव विलम्बः भवति तथा च ते पश्चात्तापरूपेण, अपरिवर्तनीयपश्चात्तायां पतन्ति
लेखकः पूर्वं "भवतः यत् प्रेम्णा भवति तत् अन्वेष्टुम्, महाविद्यालये २० कार्याणि कर्तव्यानि च" इति शीर्षकेण लेखः लिखितः अस्ति यः २० वर्षाणाम् अधिकं कालात् स्नातकपदवीं प्राप्तवान् एकः स्नातकः इति नाम्ना अहं पेकिङ्ग् विश्वविद्यालयस्य असंख्य उत्कृष्टस्नातकान् मिलितवान्, रेन्मिन् विश्वविद्यालयः, तथा हुआके विश्वविद्यालयः, असंख्यसफलतानां साक्षी च अभवत्, यः बृहद्भ्राता, यः आनन्दं प्रकटितवान्, अनेकानि कुण्ठानि च श्रुतवान्, महाविद्यालये वर्धमानस्य केचन अनुभवाः साझां कृतवान्, यथा: प्रथमं व्यायामस्य आदतं विकसितव्यम् कस्मिंश्चित् क्रीडायां कुशलः शौकः च भवति। द्वितीयं, आङ्ग्लभाषां सम्यक् शिक्षन्तु। महाविद्यालये आङ्ग्लभाषा न केवलं भाषा, स्कोरः, योग्यता च, अपितु विश्वस्य खिडकी अपि अस्ति । तृतीयम्, विभागेषु, विषयेषु च मित्राणि कुर्वन्तु। चतुर्थं, लेखनस्य आदतं निर्वाहयन्तु। पञ्चमम्, अव्यावसायिकशौकं विकसितं कुर्वन्तु येन भवतः अवकाशसमयः स्वस्थतया व्यतीतुं शक्यते। षष्ठं, समीक्षात्मकं चिन्तनं शिक्षन्तु, प्राध्यापकानाम् आराधना न कुर्वन्तु प्रत्येकस्य प्राध्यापकस्य दृष्टिकोणः भिन्नः भवति । सप्तमम्, स्वतन्त्रतया शिक्षणक्षमतां वर्धयन्तु प्राध्यापकाः भवन्तं पाठयितुं मा अपेक्षां कुर्वन्तु, तेषां पत्राणि छात्राणाम् अपेक्षया अधिकाः सन्ति। इत्यादि। अस्मिन् विषये निरन्तरं अहं १० जालस्य विषये वदामि येषु महाविद्यालयस्य नवीनशिक्षकाः पतितुं परिहरितव्याः।
प्रथमं विश्वविद्यालये प्रवेशमात्रेण स्नातकोत्तरप्रवेशपरीक्षां लक्ष्यरूपेण मा गृह्य विश्वविद्यालयजीवनस्य कल्पनाशक्तिं नष्टं कुर्वन्तु ।
अनेके छात्राः महाविद्यालये प्रवेशानन्तरं ते स्नातकोत्तरप्रवेशपरीक्षां स्नातकोत्तरप्रवेशपरीक्षां च महाविद्यालयजीवनस्य एकमात्रं लक्ष्यं मन्यन्ते तेषां हृदये केवलं ग्रेडबिन्दवः सन्ति, तेषां कृते प्रयतन्ते च। तेषां महाविद्यालयजीवनं पाठ्यपुस्तकानि हस्ते धारयन् एकस्मात् कक्षातः अन्यतमं कक्षां प्रति, अस्मात् समयसीमातः अन्यतमं समयसीमां प्रति, अस्मात् "पाठ्यक्रमात्" तस्मिन् "सिद्धान्ते" त्वरितम् गमनम् अस्ति "विश्वविद्यालयस्य छात्राणां प्रशिक्षणे सप्तघटनानि सप्तव्यापाराणि च" इति लेखे प्रोफेसर कियान् यिंगी इत्यनेन चर्चा कृता चिन्ता अनेकेषां शिक्षाविदां मध्ये प्रतिध्वनितवती अस्ति सः अनेकेषां छात्राणां वर्तमानस्थितेः सारांशं त्रिषु शब्देषु कृतवान्: व्यस्तः (व्यस्तव्यस्तः) ) , माङ्ग (भ्रान्तश्च भ्रान्तश्च), अन्धः (अन्धः अन्धः च)। एतत् प्रबलं लक्ष्यं विश्वविद्यालयस्य व्यावसायिकप्रशिक्षणस्य कृते घातकं भवति यत् एतत् "स्नातकोत्तरप्रवेशपरीक्षाचिन्तनं" सम्पूर्णविश्वविद्यालयस्य अध्ययने वर्चस्वं करोति । इदं यथा मध्यविद्यालये आसन् तदा सीधा महाविद्यालयस्य प्रवेशपरीक्षां प्रति गमनम्। "स्नातकविद्यालये" सीधा गमनस्य एतत् प्रबलं लक्ष्यं विश्वविद्यालयेषु व्यावसायिकप्रशिक्षणस्य वैचारिकस्थानं रिक्तं करोति, स्नातकशिक्षणं च परकीयं करोति।
द्वितीयं, केवलं स्वस्य प्रमुखे पाठ्यपुस्तकानि न पठन्तु, मानविकी-सामाजिक-विज्ञानयोः अधिकानि शास्त्रीय-पुस्तकानि पठन्तु |
आरम्भादेव अत्यन्तं संकीर्णं, "कार्यं अन्वेष्टुं सन्तुष्टः" इति व्यावसायिकव्यवस्थायां स्वं न ताडयन्तु। “उदारकलानां संकटः” “मानवविज्ञानस्य निरर्थकता” इत्यादिषु शब्देषु मा विश्वासं कुर्वन्तु । बहवः जनाः प्रायः मन्यन्ते यत् तेषां "अर्थबोधः" नष्टः अस्ति तथा च तेषां आध्यात्मिकः अर्थसंकटः अस्ति किमर्थम्? मानविकीसामाजिकविज्ञानयोः वैचारिकप्रशिक्षणस्य अभावात् एव । कः अर्थः ? समग्रस्य भागस्य स्वामित्वं भवति, तथा च व्यक्तिगतजीवनस्य अस्तित्वस्य च कस्यचित् समग्रसंरचनायाः च स्वामित्वस्य भावः "कस्मिंश्चित् व्यवस्थायां फसितानां" "विच्छिन्नानां" जनानां अनुमतिः भवति नित्यखण्डाः" यत्र तेषां जीवनं भवेत् तत् स्थानं द्रष्टुं। समग्रस्य।
तृतीयम्, पुस्तकालयं गत्वा बेन्चे शास्त्रीयग्रन्थाः पठन्तु यदि कतिपयान् दिनानि अन्तर्जालं न भ्रमन्ति तर्हि भवन्तः पृष्ठतः पतन्ति इति न अनुभवन्तु ।
एकः उक्तिः अस्ति यत् सम्यक् गच्छति, "यदि भवान् एकं वा द्वौ वा दिवसौ अन्तर्जालं न गच्छति तर्हि भवान् अनुभविष्यति यत् भवता बहुघटनानि विषयाः च त्यक्ताः, विषयानां गतिं च पालयितुम् न शक्नुथ; यदि भवन्तः एकवर्षं यावत् अन्तर्जालं न गच्छन्ति, भवन्तः पश्यन्ति यत् भवन्तः वस्तुतः किमपि न त्यक्तवन्तः।" व्यवसायस्य अत्यन्तं मूलभूतं ज्ञानं विचारश्च पुस्तकालयेषु, धूलिना आच्छादितेषु पुरातनपुस्तकेषु भवति, न तु ऑनलाइन। मेटावर्स, ब्लॉकचेन्, कृत्रिमबुद्धिः च सर्वाणि नवीनाः अवधारणाः सन्ति ये कतिपयदिनानि यावत् प्रवृत्ताः सन्ति, परन्तु तेषां वस्तुतः भवता सह किमपि सम्बन्धः नास्ति । अन्तर्जाल-प्रसिद्धैः लिखितानि लेखानि मा पठन्तु, ऑनलाइन-पठनं शिक्षणरूपेण मा गणयन्तु, उष्ण-अन्वेषणं च मा पठन्तु, तत् केवलं मनोरञ्जनाय एव ।
चतुर्थं, वरिष्ठैः साझाकृतानि तानि “पाठ्यक्रमचयनमार्गदर्शिकाः” मा शृणुत
तथाकथितं "पाठ्यक्रमचयनस्य जालपरिहारस्य मार्गदर्शिका" "ग्रेड-बिन्दवः प्रथमं आगच्छन्ति", "अङ्काः प्रथमं आगच्छन्ति", "अल्पतमं वर्गं गृह्यताम्, न्यूनतमं गृहकार्यं लिखन्तु, सर्वोत्तम-अङ्कं प्राप्नुवन्तु" इत्यादिभिः व्यावहारिक-उपयोगिता-गणनाभिः परिपूर्णम् अस्ति । , इत्यादि "उत्तमपाठ्यक्रमं अन्वेष्टुं, उत्तमवर्गान् ग्रहीतुं, अत्यन्तं ठोसप्रशिक्षणस्य अनुभवं कर्तुं, अधिकं ज्ञानं ज्ञातुं च" आधारितं नास्ति । अधिकं शृणुत, अधिकं निमग्नं कुर्वन्तु, अधिकं ध्यानं च ददतु कक्षायाः समये स्वस्य मोबाईल-फोनं वा सङ्गणकं वा न चालू कुर्वन्तु, अपि च शिक्षकेन सह अधिकं नेत्र-सम्पर्कं कुर्वन्तु, तर्हि भवन्तः किमपि लाभं प्राप्नुयुः। वरिष्ठैः, परामर्शदातृभिः, बृहत्भ्रातृभिः च साझाः अनुभवाः भवतः समीक्षात्मकदृष्टिः भवितुमर्हति यत्र भवतः स्वस्य अनुभवस्य सीमाः अपि सन्ति । भवतः कल्पनाशक्तिं सीमितं कुर्वन्तु।
पञ्चमम्, एकत्र न भवन्तु, “जनसमूहे सम्मिलितुं” न प्रयोजनम्, स्वतन्त्रतया कार्यं कर्तुं, शिक्षितुं, समस्यानां समाधानं कर्तुं च क्षमतां संवर्धयन्तु
स्वस्य सुधारं कुर्वन्तु तथा च "संगीतात्मकः आत्मविश्वासः" न अपितु "व्यक्तिगतः आत्मविश्वासः" इति लु क्सुन इत्यनेन उक्तं तत् स्वयमेव भवतु । आभासीसमाजस्य अथवा ऑनलाइनजगति जनाः भवतः विषये किं वदन्ति इति चिन्ता मा कुरुत।
षष्ठं, परिसरे कक्षायां च स्वस्य भावनां मा पिधातु
पत्रपत्रिकाः पठन्तु, दूरस्थजनानाम् कृते पत्राणि लिखन्तु, परितः जनानां सह वार्तालापं कुर्वन्तु, जनकार्यैः सह समृद्धं सम्बन्धं धारयन्तु, न केवलं वार्तायां, अपितु वार्ताखण्डस्य पृष्ठतः सामाजिकसंरचनायाः विषये अपि ध्यानं ददतु। वार्ताम् धक्कायितुं अल्गोरिदम् इत्यस्य उपरि अवलम्बनस्य स्थाने भवन्तः प्रामाणिकव्यावसायिकमञ्चेषु वार्ता पठितुं उपक्रमं कुर्वन्तु अन्यैः मा पोषिताः भवन्तु, अन्येषां मतं मनः न पूरयन्तु
सप्तमम्, लघु-वीडियो-क्रीडाभिः मा सेविताः भवन्तु, दुर्व्यवहाराः भवतः समयं मा खादन्तु ।
नवीनवर्षस्य स्वतन्त्रता, शिथिलता च पूर्वदशवर्षस्य कठिन अध्ययनस्य "मनःशान्तिक्षतिपूर्तिः" इति न गणनीयम् अन्ते सुवर्णसमयः "कचरासमयः" इति न्यूनीकरिष्यते चतुर्वर्षमिव दृश्यते, परन्तु वस्तुतः अतीव द्रुतगतिः भवद्भिः स्वस्य नवीनवर्षे परिश्रमं कर्तव्यं, समृद्धीकरणेन विविधेन च सामान्यपठनेन विश्वं उद्घाटयितुं, स्वप्रयत्नस्य दिशां च द्रष्टव्यम्। शयनागमनात् पूर्वं वा प्रातः उत्थानसमये वा स्वस्य दूरभाषं न पश्यन्तु पठने एकाग्रतां आत्म-अनुशासनं च संवर्धयितुं सर्वदा पुस्तकं स्वस्य समीपे एव स्थापयन्तु ।
अष्टमं, व्यापकेन “कार्य-अन्वेषण-चिन्ता” इत्यनेन मा बाधितव्यम् ।
अस्मिन् विषये अस्माकं समाजेन सह मानसिकरूपेण मनोवैज्ञानिकरूपेण च कठिनः "अग्निप्राचीरः" भवितव्यः इति वयम् अद्यापि न जानीमः यत् चतुर्वर्षेभ्यः परं स्थितिः कीदृशी भविष्यति . चिन्तानिवारणस्य उपायः अस्ति यत् अस्मिन् स्तरे भवता यत् कर्तव्यं तत् करणीयम्, ततः भवन्तः त्रयः चत्वारि वा वर्षाणि यावत् "प्रकृतिः स्वमार्गं गृह्णातु, चिन्ता न कुर्वन्तु" इति योग्याः भविष्यन्ति यथा कश्चन संवाददाता ओलम्पिकविजेता पान झान्ले इत्यनेन प्रश्नं पृष्टवान् यत् "अयं तरणकुण्डः (पेरिस्नगरे) तुल्यकालिकरूपेण उथलः अस्ति। किं तस्य तरङ्गाः भवतः प्रदर्शनं प्रभावितं कुर्वन्ति वा पान झान्ले इत्यनेन उत्तरितम् यत् "यावत् भवन्तः द्रुतं तरन्ति तावत् तरङ्गाः भवतः प्रभावं न करिष्यन्ति performance." You. "आम्, यदि भवन्तः सम्पूर्णं सामान्यं व्यावसायिकं च प्रशिक्षणं प्राप्नुवन्ति तथा च ठोसज्ञानस्य आधारः भवति तर्हि भविष्ये विशालतरङ्गानाम् प्रभावं सहितुं शक्नुवन्ति।
नव, भवतः समयं अतिपूर्णं मा पूरयन्तु
छात्रावासस्य मध्ये न्यूनं तिष्ठन्तु तथा च स्वस्य मोबाईल-फोनस्य उपयोगं कुर्वन्तु, अपि च स्वनगरस्य मनोरमस्थानानि, ऐतिहासिकस्थलानि, पर्वताः, नद्यः च अधिकं गच्छन्तु तथा च दूरं पश्यन्तु परिचितपरिसरात् बहिः गत्वा नगरे एकीकृत्य... प्रकृतिः भवतः मनः क्षितिजं च बहु विस्तृतं भविष्यति।
दशमम्, वर्गं मा त्यजन्तु
नवीनवर्षस्य आरम्भे किमपि अभ्यासं न कुर्वन्तु, कक्षायां उपविष्टुं बाध्यं कुर्वन्तु, "भवतः यत् रोचते तत् कर्तुं वर्गं त्यजन्तु" अथवा "उत्तमवर्गान् श्रोतुं वर्गं त्यजन्तु" इति वदन् स्वयमेव न वञ्चयन्तु जलवर्गः अस्ति चेदपि शिक्षकः पीपीटी पठति चेदपि यदि भवान् वास्तवमेव निमग्नः भवति, सावधानीपूर्वकं चर्वति, कक्षायाः ज्ञानक्षेत्रे प्रविशति च तर्हि भवतः किमपि लाभः भविष्यति। कक्षायाः शिक्षणं कदाचित् "नीरसतां सहितुं क्षमता" इत्यस्य आधारेण एकप्रकारस्य परीक्षणं भवति जनाः सर्वदा मज्जनं, मज्जनं, आरामं च अनुसृत्य भवन्ति, परन्तु तस्मिन् निवेशं कर्तुम् इच्छन्ति न, अतः तेषां परीक्षणं क्रमेण भवति
प्रतिवेदन/प्रतिक्रिया