समाचारं

भव्यविदेशव्यापारदत्तांशस्य पृष्ठतः केचन प्रमुखाः परिवर्तनाः सन्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे प्रथमसप्तमासेषु मम देशस्य विदेशव्यापारविकासेन अतीव प्रभावशालिनः परिणामाः प्राप्ताः, मालव्यापारस्य कुलआयातनिर्यातमूल्यं २४.८३ खरब युआन् आसीत्, यत् वर्षे वर्षे ६.२% वृद्धिः अभवत् तेषु निर्यातः १४.२६ खरब युआन्, ६.७% वृद्धिः, आयातः १०.५७ खरब युआन्, ५.४% वृद्धिः, व्यापारस्य अधिशेषः ३.६९ खरब युआन्, १०.६% वृद्धिः; अमेरिकीडॉलरेषु कुल आयातनिर्यातमूल्यं ३.५ खरब अमेरिकीडॉलर् आसीत्, यत् ३.५% वृद्धिः अभवत् । सम्पूर्णे २०२३ तमस्य वर्षस्य आरएमबी-रूपेण ०.२% इत्यस्य मामूली वृद्धिः, अमेरिकी-डॉलर-रूप्यकाणां ५% न्यूनतायाः च तुलने २०२४ तमस्य वर्षस्य प्रथमसप्तमासेषु विदेशव्यापारः प्रबलतया पुनः उत्थितः, यत् सर्वेषां पक्षैः अपेक्षितापेक्षया महत्त्वपूर्णतया उत्तमम्

विगतकेषु वर्षेषु विश्वव्यापारे प्रमुखा अर्थव्यवस्थासु दुर्बलवृद्धिः, कोविड-१९ महामारीयाः प्रभावः, भूराजनीतिकप्रतिस्पर्धायाः तीव्रता, व्यापारसंरक्षणवादस्य उदयः च इत्यादयः अनेकेषां प्रतिकूलकारकाणां सम्मुखीभवतिअन्तर्राष्ट्रीय व्यापारव्ययः वर्धते, पर्यावरणस्य क्षयः भवति, विस्तारः च मन्दः भवति । यतो हि एतेषां बहिर्जातचरानाम् नियन्त्रणं वा प्रभावं वा अस्माकं कृते कठिनं भवति, अतः आन्तरिककौशलं कथं आन्तरिकरूपेण विकसितुं, स्वक्षमतायाः उपयोगं कर्तुं, अन्तर्राष्ट्रीयप्रतिस्पर्धायाः निरन्तरं सुधारं कर्तुं च कठिनपरिस्थितौ सक्रियः आशाजनकः च भवितुं समुचितः अर्थः अस्ति अस्मिन् वर्षे प्रथमसप्तमासानां विदेशव्यापारप्रतिवेदनपत्रं पूर्णतया दर्शयति यत् मम देशस्य विदेशव्यापारेण गुणवत्तां कार्यक्षमतां च सुधारयितुम्, स्केलस्य स्थिरीकरणे, संरचनायाः अनुकूलने च उल्लेखनीयाः परिणामाः प्राप्ताः |.

प्रथमं यद्यपि मम देशस्य विदेशव्यापारः विश्वव्यापारस्य भागत्वेन वैश्विकस्थित्या अनिवार्यतया प्रभावितः अस्ति तथापि सम्प्रति मम देशस्य प्रदर्शनं समग्रविश्वस्य अपेक्षया उत्तमम् अस्ति |. विश्वव्यापारसंस्थायाः आँकडानुसारं २०२४ तमस्य वर्षस्य प्रथमत्रिमासे वैश्विकव्यापारस्य परिमाणं २% न्यूनीकृतम्, तस्मिन् एव काले मम देशस्य विदेशव्यापारे अमेरिकीडॉलरेषु १.५% वृद्धिः अभवत् अस्य वर्षस्य आरम्भात् एव मम देशस्य विदेशव्यापारः महामारी-उत्तरकालस्य कठिनं कालम् अतीत्य पुनः स्थिरवृद्धिं आरब्धवान्, मम देशस्य विदेशव्यापारस्य लचीलतां जीवन्ततां च पूर्णतया प्रदर्शितवान् इति वक्तुं शक्यते |.

द्वितीयं, उच्चगुणवत्तायुक्तविकासाय परिमाणात्मकवृद्धेः आवश्यकता वर्तते, परन्तु संरचनात्मकानुकूलने अपि एतत् प्रतिबिम्बितम् अस्ति यत् मम देशस्य निर्यातउत्पादानाम्, व्यापारपद्धतीनां च संरचनायां परिवर्तने पूर्णतया प्रतिबिम्बितम् अस्ति। प्रथमसप्तमासेषु मम देशः ८.४१ खरब युआन् यांत्रिकविद्युत्पदार्थानाम् निर्यातं कृतवान्, ८.३% वृद्धिः, अस्माकं कुलनिर्यातमूल्यानां ५९% भागः वस्तुतः यांत्रिक-विद्युत्-उत्पादाः चिरकालात् मम देशस्य प्राथमिक-निर्यात-उत्पादाः सन्ति तथापि दीर्घकालं यावत् मम देशस्य यांत्रिक-विद्युत्-उत्पाद-निर्यातः मुख्यतया प्रसंस्करण-व्यापारस्य माध्यमेन भवति, अर्थात् मम देशः मध्यवर्ती-उत्पादानाम्, भागानां च आयातं करोति processes and assembles and exports final products , यद्यपि व्यापारस्य परिमाणं अधिकं भवति तथापि घरेलुवृद्धमूल्यं सीमितं भवति। एषा घटना उपभोक्तृविद्युत्सामग्रीषु यथा मोबाईलफोने, सङ्गणके, गृहोपकरणेषु च विद्यते । विगत-२० वर्षेषु मम देशस्य स्थानीय-उद्यमानां निरन्तर-प्रयत्नानाम् अनन्तरं मम देशे मध्यवर्ती-उत्पादानाम् उत्पादनं अनुसन्धानं च विकासं च महती प्रगतिः कृता, आयातित-मध्यम-उत्पादानाम् उपरि तस्य निर्भरता अपि महतीं न्यूनीकृता अस्ति स्थानीय उद्यमानाम् स्वस्य ब्राण्ड्-समूहस्य विपण्यभागः तीव्रगत्या वर्धितः अस्ति, न केवलं देशे अपितु घरेलु-विपण्ये अपि, विपण्यां वा निर्यात-विपण्ये वा, तेषु बहवः विपण्यां प्रबलं स्थानं धारयन्ति उपभोक्तृविद्युत्सामग्रीक्षेत्रे एषः परिवर्तनः विशेषतया महत्त्वपूर्णः अस्ति, शाओमी, मिडिया, लेनोवो इत्यादयः अस्माकं मुख्यनिर्याताः अभवन् ।

तस्मिन् एव काले भागानां घटकानां च दृष्ट्या वयं आयातानां उपरि अवलम्ब्य बहु निर्यातं प्रति अपि गतवन्तः तेषु स्वचालितदत्तांशसंसाधनसाधनानाम् तस्य भागानां च निर्यातः ८१५.८८ अरब युआन् आसीत्, ११.६% वृद्धिः, तथा च एकीकृतपरिपथानाम् निर्यातः ६४०.९१ अरब युआन् आसीत्, यत् २५.८% वृद्धिः अभवत् । यद्यपि उच्चस्तरीयचिप्सस्य विषये वयम् अद्यापि अन्येषां दयायां स्मः तथापि पारम्परिकचिप्सस्य विषये अस्माकं देशे पूर्वमेव निश्चिता अन्तर्राष्ट्रीयप्रतिस्पर्धा वर्तते।

तदतिरिक्तं वाहननिर्यासेन अन्तिमेषु वर्षेषु विस्फोटकवृद्धिः अभवत्, दक्षिणकोरिया, जर्मनी, जापानदेशाः च शीघ्रमेव अतिक्रम्य विश्वस्य बृहत्तमः वाहननिर्यातकः अभवत् वाहन-उद्योगः विद्युत्-यान्त्रिक-उद्योगस्य पराकाष्ठा अस्ति तथा च देशस्य औद्योगिकीकरण-स्तरस्य प्रतिनिधित्वं कुर्वन् एकः महत्त्वपूर्णः उद्योगः अस्ति । वाहनविद्युत्ीकरणस्य प्रौद्योगिकीपरिवर्तनस्य अवसरानां लाभं गृहीत्वा मम देशः विद्युत्वाहनक्षेत्रे अग्रणीः अस्ति, येन समग्रस्य वाहन-उद्योगस्य क्षमता अपि वर्धिता |. प्रथमसप्तमासेषु मम देशस्य वाहननिर्यातः ४६२.८६ अरब युआन् आसीत्, यत् २०.७% वृद्धिः अभवत्, यत् मोबाईलफोनस्य निर्यातस्य परिमाणं अतिक्रान्तवान् तदनुरूपं व्यापारपद्धतीनां दृष्ट्या सामान्यव्यापारस्य ६४.७% भागः अस्ति, यदा तु प्रसंस्करणव्यापारस्य भागः केवलं १७.४% भवति, यत् सूचयति यत् मम देशस्य विदेशव्यापारस्य अन्तःजातीयचालकशक्तिः महत्त्वपूर्णतया वर्धिता अस्ति चीनी उद्यमाः सक्रियरूपेण मुस्कानवक्रस्य द्वयोः अन्तयोः प्रति आरोहन्ति ते न केवलं प्रौद्योगिक्यां ब्राण्डे च आत्मनिर्भराः सन्ति, अपितु सीमापारं ई-वाणिज्यम् इत्यादिभिः पद्धतीनां माध्यमेन अन्तर्राष्ट्रीयविपण्यमार्गेषु अपि अधिकं वक्तुं शक्नुवन्ति।

तृतीयम्, मम देशस्य विदेशव्यापारस्य भौगोलिकसंरचना अधिकविविधतां प्राप्तवती, विशेषतः विकासशीलदेशैः सह परस्परलाभस्य, विजय-विजयस्य च परिणामाः विशालाः अभवन्, येन विश्व-अर्थव्यवस्था अधिकसन्तुलित-स्थायि-दिशि विकासाय धक्कायति |. अस्माकं देशः विश्वस्य देशैः सह परस्परं लाभप्रदं आर्थिकव्यापारसहकार्यं विकसितुं सर्वदा प्रतिबद्धः अस्ति, परन्तु विकसितदेशाः मम देशस्य विदेशव्यापारस्य भौगोलिकसंरचने दीर्घकालं यावत् वर्चस्वं धारयन्ति, विपण्यपरिमाणस्य औद्योगिकलाभानां च दृष्ट्या च |. परन्तु यथा यथा विकासशीलदेशानां अर्थव्यवस्थाः वर्धन्ते तथा तथा मम देशस्य विदेशव्यापारसाझेदारत्वेन तेषां स्थितिः अधिकाधिकं सुधरति। विशेषतया किं वक्तव्यं यत् यथा यथा मम देशः पूंजी-प्रौद्योगिकी-प्रधान-उद्योगेषु उन्नयनं करोति तथा तथा मम देशस्य निर्यातेषु विकसितदेशानां अनुपातः न्यूनः अभवत्, विकासशीलदेशानां अनुपातः तु वर्धितः |. एतेन ज्ञायते यत् मम देशस्य औद्योगिक-उन्नयनस्य परिणामः अस्ति यत् मम देशस्य विकासशील-देशैः सह पूरकता वर्धते, यदा तु विकसित-देशैः सह तस्य प्रतिस्पर्धा वर्धते |. विशेषतः मम देशस्य प्रमुखविकासोद्योगानाम्, विकसितदेशेषु विद्यमानानाम् उद्योगानां च मध्ये दृढः प्रतिस्पर्धात्मकः सम्बन्धः अस्ति, यथा वाहन-उद्योगः |. अधिकांशः विकासशीलः देशः औद्योगिकीकरणस्य प्रारम्भिकपदे अस्ति, मम देशस्य मध्यवर्तीवस्तूनाम्, पूंजीवस्तूनाञ्च अधिका माङ्गलिका अस्ति, येषां मम देशस्य मध्यम-उच्च-प्रौद्योगिकी-निर्माण-क्षमताम् अवशोषयितुं अधिकं मूल्यं वर्तते |. तस्मिन् एव काले मम देशः "बेल्ट् एण्ड् रोड्" इति उपक्रमेण विकासशीलदेशानां आधारभूतसंरचनानिर्माणस्य समर्थनं करोति, स्थानीयविदेशीयनिवेशद्वारा तेषां औद्योगीकरणप्रक्रियायाः प्रचारं करोति, मम देशस्य औद्योगिकपदार्थानाम् निर्यातविपण्यस्य संवर्धनं च करोति। अतः वर्तमानकाले भविष्ये च मम देशस्य विकासशीलदेशानां च मध्ये आर्थिकव्यापारविनिमययोः परस्परं लाभप्रदः विजय-विजय-सम्बन्धः च सुदृढः दृश्यते, यः वैश्विकदक्षिणे देशानाम् मध्ये सहकार्यं प्रवर्धयितुं आर्थिकस्य प्रवर्धने च महत्त्वपूर्णः सकारात्मकः च अस्ति दक्षिणदेशानां वृद्धिः।

२०२४ तमस्य वर्षस्य प्रथमसप्तमासेषु मम देशस्य विदेशव्यापारविकासस्य परिणामाः रोमाञ्चकारीः सन्ति, परन्तु महत्त्वपूर्णं यत् अस्माभिः आँकडानां पृष्ठतः संरचनात्मकं दीर्घकालीनशक्तिं च द्रष्टव्यम् |. यावत् वयं नवीनतायाः नेतृत्वे उच्चगुणवत्तायुक्तविकासस्य पालनम् कुर्मः, नूतनानां उत्पादकशक्तीनां निर्माणे आग्रहं कुर्मः, औद्योगिक-प्रौद्योगिकी-शक्तयोः सुधारं निरन्तरं कुर्मः, तावत्कालं यावत् वयं वर्तमानकाले वयं येषां अल्पकालिक-बाधानां, बाधानां च सामनां कुर्मः, तान् भङ्गयितुं, निर्वाहयितुम् अवश्यमेव समर्थाः भविष्यामः | विदेशव्यापारस्य स्वस्थं स्थिरं च विकासं, अस्माकं देशस्य अर्थव्यवस्थायाः अपि च स्थायिविकासस्य संतुलनं स्थिरतां च योगदानं ददाति।

(लेखकः अन्तर्राष्ट्रीयव्यापार-अर्थशास्त्रविश्वविद्यालये चीनविश्वव्यापारसंस्थायाः शोधसंस्थायाः डीनः अस्ति)

लेखकः तु ज़िन्क्वान्