समाचारं

क्रीडकाः कदलीफलं खादितुम् किमर्थं प्रीयन्ते ? क्रीडकानां ऊर्जां विद्युत् विलेयकं च प्राप्तुं साहाय्यं कुर्वन्तु

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(People’s Daily Health Client Reporter Yang Xiaolu) अद्यतनकाले पेरिस् ओलम्पिकक्रीडायाः समये क्रीडकानां “कदलीभक्षणस्य” व्यवहारः नेटिजनानाम् आकर्षणं, उष्णचर्चा च आकर्षितवान् जनानां दैनिकस्वास्थ्यग्राहकस्य संवाददाता अवलोकितवान् यत् पुरुषाणां जिम्नास्टिकस्पर्धायां जिम्नास्टिकाःजिओ रुओटेङ्गज़ौ जिंगयुआनमहिलानां एकल-अन्तिम-क्रीडायाः समये मेलनानां मध्ये कदलीफलं खादन्;चेन मेङ्गविरामसमये कदलीफलमपि योजितवान्;road bike इतिपुरुषाणां मार्ग-अन्तिम-क्रीडायां केचन क्रीडकाः मार्गे पृष्ठे कदलीफलानि अपि वहन्ति स्म ।

क्रीडकाः कदलीफलं किमर्थं प्राधान्यं ददति ? अगस्तमासस्य १० दिनाङ्के चीनकृषिविश्वविद्यालयस्य खाद्यविज्ञानस्य पोषणइञ्जिनीयरिङ्गस्य च विद्यालयस्य प्राध्यापकः याङ्ग हैक्सिया जनसदैनिकस्वास्थ्यग्राहकस्य संवाददात्रे अवदत् यत् कदलीफलस्य ७०%-८०% जलस्य अतिरिक्तं २०% कार्बोहाइड्रेट् अपि भवति .कदलीफलस्य सेवनेन प्राप्ताः कैलोरीः तण्डुलानां इव एव भवन्ति । अपि च, कदलीफलस्य पचनं सुलभं भवति, पोषकद्रव्याणि शीघ्रं ऊर्जायां परिणतुं शक्यन्ते, अतः कदलीफलस्य सेवनेन क्रीडकानां कृते ऊर्जा शीघ्रं पुनः पूरयितुं शक्यते तदतिरिक्तं उच्चतीव्रव्यायामेषु भागं गृह्णन्ते सति क्रीडकाः बहु स्वेदं कुर्वन्ति तथा च पोटेशियम-सोडियम-इत्यादीनां विद्युत्-विलेयकानाम् हानिः करणीयः कदलीफलं पोटेशियम-युक्तं भवति, यत् क्रीडकानां विद्युत्-विलेयक-द्रव्याणां पुनः पूरणे सहायकं भवितुम् अर्हति

याङ्ग हैक्सिया इत्यनेन अपि उक्तं यत् क्षेत्रे क्रीडकानां उत्तमं प्रदर्शनं परिश्रमात् अविभाज्यम् अस्ति, तस्य अर्थः न भवति यत् भवन्तः "सामान्यप्रदर्शनं अतिक्रमितुं शक्नुवन्ति", परन्तु कदलीफलं खलु क्रीडकानां ऊर्जां विद्युत् विलेयकं च प्राप्तुं साहाय्यं कर्तुं आदर्शः आहारः अस्ति "सामान्यजनानाम् कृते यदि वयं केषुचित् क्रीडासु भागं गृह्णामः येषु बहु ऊर्जा उपभोगः भवति, बहु स्वेदः च भवति तर्हि वयं खलु कदलीफलं खादित्वा ऊर्जां पुनः पूरयितुं शक्नुमः।"

परन्तु याङ्ग हैक्सिया इत्यनेन अपि स्मरणं कृतं यत् ऊर्जायाः पुनः पूरणस्य एषा पद्धतिः सर्वेषां जनानां कृते उपयुक्ता नास्ति । "चयापचयविकारात् मधुमेहः, वृक्करोगः इत्यादयः विशेषरोगयुक्तानां रोगिणां कृते ऊर्जायाः पुनः पूरणार्थं कदलीफलस्य अधिकमात्रायां सेवनं न प्रशस्तम्