समाचारं

किमर्थं तैरकाः स्पर्धायाः पूर्वं जैकेटं धारयन्ति, गोताखोराः कूर्दनस्य अनन्तरं "स्नानं" कुर्वन्ति?

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भाः


[1]Eur जे खेल विज्ञान.2018मार्च;18 (2): 182-189doi:10.1080/17461391.2017.1411528.Epub 2017 दिसम्बर 10.

[2] विश्व जलक्रीडा।(2022). फिना डाइविंग नियम 2022-2025.

[3] राज्यक्रीडासामान्यप्रशासनम् (२०१६) ओलम्पिकगोताखोरी-कार्यक्रमेषु सर्वाधिकं कठिनं प्रतिद्वन्द्वी भवितुम् अर्हति

[4] अदामन्टिओस् अरम्पात्जिस्, फाल्क शेड्, मार्क वाल्श, इत्यादयः । (2001).पदस्य कठोरतायां प्रभावः तथा च मायोडायनामिक जम्पिंग प्रदर्शने तस्य प्रभावः। जर्नल ऑफ इलेक्ट्रोमायोग्राफी एंड किनेसिओलॉजी। पृष्ठ 355-364।

[5] यु यिजिन। (२०२१) इति । ओलम्पिकगोताखोराः गोताखोरीनां पश्चात् किमर्थं स्नानं कुर्वन्ति अन्ये च प्रश्नाः — उत्तरं दत्तम्!.अद्य।




स्तम्भविन्यासः ९१

अस्य अंकस्य लेखकः - डिंग झोङ्गली

अस्य अंकस्य योजना : टिङ्कर बेल्, लिटिल् डैण्डिलियन

वैज्ञानिक समीक्षाहु फन्, ९.मुख्य तकनीशियन, पुनर्वास विभाग, पुतुओ जिला केन्द्रीय अस्पताल, शंघाई

लेखस्य चित्राणां स्रोतः : सीसीटीवी, तैरणप्रशिक्षकः दयुः

अधिकं द्रष्टुं अधोलिखिते चित्रे क्लिक् कुर्वन्तु

स्वीडिश-देशस्य टेबल-टेनिस्-क्रीडकाः षट्कोणीय-रैकेट्-इत्यस्य उपयोगं किमर्थं कुर्वन्ति ? तस्य किं किं लाभाः सन्ति ?
अदूरदर्शीशूटिंग्-विजेतारः वृषभनेत्रं कथं प्रहरन्ति ?

- अंत -

भवतः लेखः विज्ञान-प्रौद्योगिकी-सङ्ग्रहालयस्य आधिकारिक-वीचैट्-खाते, जालपुटे च अपि स्थापयितुं शक्यते ।


ऑनलाइन चित्राणां प्रतिलिपिधर्मः मूललेखकस्य एव अस्ति
अनुमतिं विना पुनर्मुद्रणं निषिद्धम् अस्ति