समाचारं

सुधारस्य मुख्यरेखाः त्रीणि अचलसम्पत्विकासं नूतनयुगे प्रवर्धयन्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

औद्योगिक उन्नयनं समुच्चयः च प्रमुखनगरीयसमुच्चयेषु नूतना अचलसम्पत्त्याः माङ्गं आनयिष्यति। हुआ शाओ/मानचित्रकला

गुआंगकै मुख्य औद्योगिक अनुसंधान संस्थान के निदेशक, 1999।

चीन मुख्य अर्थशास्त्री मञ्चस्य अध्यक्षःलियान् पिंग

मा हाङ्ग, गुआंगकाई मुख्य उद्योग शोध संस्थान में वरिष्ठ शोधकर्ता
“चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसमितेः विज्ञप्तिः” (अतः परं “सञ्चार” इति उच्यते) तथा च “चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः अधिकव्यापकरूपेण गभीरीकरणविषये निर्णयः सुधारः चीनीयशैल्या आधुनिकीकरणस्य प्रवर्धनं च” (अतः परं “निर्णयः” इति उच्यते), भविष्ये अचलसम्पत्क्षेत्रे सुधारस्य गहनीकरणार्थं त्रीणि दिशानि सन्ति, येषु विशेषं ध्यानं दातव्यम्, यत्र भूमिसुधारः, जनसंख्याप्रवासः, नगरशासनं च सन्ति एतेषां प्रमुखसुधारानाम् भविष्ये अचलसम्पत्विकासे गहनः प्रभावः भविष्यति।
1. भूमिव्यवस्थायाः सुधारं गभीरं कृत्वा माङ्गल्याः आपूर्तिः च नूतनानां वृद्धिः सृजति
"सञ्चारपत्रे" "निर्णयेन" च "भूमिव्यवस्थायाः सुधारं गभीरं कर्तुं" "एकीकृतं नगरीयग्रामीणनिर्माणभूमिविपणनं" च प्रस्तावितं । भूमिः धनस्य माता आर्थिकविकासाय अनिवार्यः कारकः च अस्ति । विगतद्वयव्यवस्थायाः अन्तर्गतं स्थानीयसरकाराः भूहस्तांतरणेषु बहुधा निर्भराः आसन्, तथा च भूमिसंसाधनानाम् उपयोगः व्यापकः आसीत्, समग्रविध्वंसनम्, स्थानान्तरणम् इत्यादीनां क्षतिपूर्तिव्ययस्य समग्रपरिमाणे नगरविकासः मुख्यतया उच्च-उपभोगस्य उच्च-निवेशस्य च उपरि निर्भरः आसीत् land resources, which greatly increased the आवासक्रयणस्य व्ययः न्यूनीकृतः, नगरीयग्रामीणनिवासिनां आयान्तरं विस्तारितं, स्थानीयसर्वकारस्य ऋणं च महतीं वर्धितम्। भूमिव्यवस्थासुधारं सफलतारूपेण गृहीत्वा उपर्युक्तानि तर्कहीनविकाससमस्याः विपर्ययितुं आधुनिकविकासेन सह सङ्गतं भूमिवित्तात्मकं, करं, आयवितरणं च प्रणालीं स्थापयितुं साहाय्यं कर्तुं शक्नोति।
भूमिसुधारस्य लक्ष्यं भूमिव्यवस्थां स्थापयितुं भवति यस्मिन् द्वयोः प्रकारयोः भूमिस्वामित्वं समानं भवति, विपण्यं एकीकृतं भवति, मूल्यवर्धितलाभाः च न्यायपूर्वकं साझाः भवन्ति, येन भूमिसम्पदां अधिकं उचितवितरणं, उपयोगं च प्रवर्तयितुं शक्यते हालवर्षेषु ग्रामीणगृहसुधारस्य पायलट्-नगरीयभूमिनिलामव्यवस्थासमायोजनैः सह मिलित्वा राष्ट्रियभूमिव्यवस्थासुधारस्य नूतनचक्रस्य समग्रस्वरः भूमितत्त्वानां आवंटनस्य उपयोगदक्षतायां च सुधारं कर्तुं केन्द्रीक्रियते, यस्य गहनः प्रभावः भविष्यति अचल सम्पत्ति बाजार। विशिष्टग्रामीणनगरीयभूमिसुधाराः निम्नलिखितमार्गान् अनुसर्तुं शक्नुवन्ति ।
प्रथमं अस्माभिः ग्राम्यभूमिव्यवस्थायाः सुधारं निरन्तरं विवेकपूर्वकं च प्रवर्तनीयम्। विभिन्नेषु प्रदेशेषु कृषिभूमिषु विशालं भेदं विचार्य देशे सर्वत्र ग्रामीणभूमिसुधारस्य व्यापकरूपेण युगपत् च प्रचारः कठिनः भवति तुल्यकालिकपरिपक्वपरिस्थितौ सुधारस्य गतिः अधिका भवितुम् अर्हति योग्यग्रामीणगृहस्थलानि ग्रामीणभूमिसञ्चारविपण्ये प्रवेशार्थं प्रोत्साहयन्तु, गृहस्थानस्य उपयोगाधिकारस्य पुष्टीकरणं, पञ्जीकरणं, निर्गमनं च त्वरितं कुर्वन्तु ये आवासस्य भूमिस्य च एकीकरणं कुर्वन्ति, तथा च गृहस्थस्वामित्वस्य, योग्यताअधिकारस्य, उपयोगअधिकारस्य च पृथक्करणस्य प्रभावीरूपेण अन्वेषणं कुर्वन्तु। भूमिव्यवस्थायाः सुधारणानन्तरं गृहभूमिः विपण्य-उन्मुखं परिसञ्चरणं साक्षात्कृतवती, केवलं उपयोगमूल्यात् उपयोगमूल्यं सम्पत्ति-मूल्यांकनार्थं च स्थानं च भवितुं परिणमति, धारकस्य सम्पत्तिः च अभवत् गृहस्थानां कृषकाणां सम्पत्ति-आयः व्यवहारद्वारा तीव्ररूपेण वर्धते, नगरीय-ग्रामीण-निवासिनां मध्ये आय-अन्तरं संकुचितं भविष्यति, अतः उपभोग-शक्तेः पर्याप्तवृद्धिः भविष्यति अतः अपि महत्त्वपूर्णं यत् सम्पत्ति-आयस्य पर्याप्तवृद्ध्या कृषकाणां नगरेषु निवसितुं क्षमता शीघ्रमेव वर्धयितुं शक्यते, अचल-सम्पत्त्याः नूतना माङ्गलिका च जनयितुं शक्यते
द्वितीयं, नगरीयभूमिसुधारः भविष्ये तीव्रतामार्गं गृह्णीयात्, भूप्रयोगसूचकाः च क्रमेण बृहत्नगरान् प्रति झुकन्ति । "निर्णये" दर्शितवान् यत् "नवनगरनिर्माणभूमिसूचकानाम् आवंटनार्थं स्थायीजनसंख्यायाः वृद्ध्यर्थं च समन्वयतन्त्रं स्थापयन्तु" इति नगरीयभूमिसुधारस्य मुख्यरेखाद्वयं स्तः, एकः स्थायीजनसंख्यानुरूपं आवासीयभूमिः आधारितः, अपरः च अनिवासीयविपण्यस्य भूमिविपण्यम् उभयोः मुख्यविचाराः सुसंगताः सन्ति अर्थात् भविष्ये नगरनिर्माणभूमिस्य व्यापकविस्तारस्य रणनीतिः परित्यक्तः भविष्यति। २०२१ तमस्य वर्षस्य आरम्भे प्राकृतिकसंसाधनमन्त्रालयेन २२ बृहत्नगरानां कृते केन्द्रीकृतभूमिनिलामव्यवस्था आरब्धा, आधिकारिकतया "१४ तमे पञ्चवर्षीययोजना" कालखण्डे नगरनिर्माणभूमिसघनविकासस्य मार्गः आरब्धः यद्यपि विगतवर्षद्वये विभिन्नप्रदेशैः भूमिप्रदायस्य "द्वौ सान्द्रता"-व्यवस्थायां समायोजनं कृतम्, तथा च केषुचित् नगरेषु केन्द्रीकृतभूमिआपूर्तिनिलामस्य संख्या इत्यादीनि प्रतिबन्धात्मकानि उपायानि रद्दीकृतानि, तथापि देशे सर्वत्र नगरीयभूमिप्रदायस्य न्यूनतायाः समग्रप्रवृत्तिः पूर्वमेव आकारं गृहीतवान् अस्ति। २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते देशस्य १०० नगरेषु वार्षिकभूमिप्रदायक्षेत्रं २०२० तमस्य वर्षस्य अन्ते १.३५ अर्बवर्गमीटर् तः १.०३ अर्बवर्गमीटर् यावत् न्यूनीकृतम् अस्ति, यत् सञ्चितरूपेण प्रायः एकचतुर्थांशस्य न्यूनता अस्ति वर्तमान समये शङ्घाई-बीजिंग-देशयोः प्रतिनिधित्वं कृत्वा कतिपयानि प्रमुखनगराणि निर्माणार्थं अपर्याप्तभूमिकोटानां समस्यायाः सामनां कुर्वन्ति एतेषु नगरेषु अचलसम्पत्-विपण्ये आपूर्ति-माङ्ग-सम्बन्धः दीर्घकालं यावत् विकृतः अस्ति, येन तेषां आवास-मूल्यानि अवशिष्टानि सन्ति उच्चं दीर्घकालं यावत्।
तृतीयम्, भविष्ये नगरीयभूमिप्रयोगसूचकाः क्रमेण "जनाः, सम्पत्तिः, धनं च" इत्यनेन सह सङ्गताः भविष्यन्ति, अत्यन्तं विशालेषु बृहत्नगरेषु आवासीयभूमिषु अनुपातः वर्धते इति अपेक्षा अस्ति भविष्ये जनसंख्याप्रवाहः चत्वारि महत्त्वपूर्णानि प्रवृत्तयः दर्शयितुं शक्नोति: प्रथमं, पूर्वीयदक्षिणतटीयनगरेषु जनसंख्या निरन्तरं एकत्रिता अस्ति, यत्र गुआङ्गडोङ्ग, झेजियांग, जियांगसु च सर्वाधिकं आकर्षकप्रान्ताः भवन्ति द्वितीयं, प्रथमे स्थायीजनसंख्यायाः वृद्धिः स्तरीयनगराणि मन्दं भवन्ति, तथा च नगरीयक्षेत्राणि जनसंख्यावृद्धेः दरः वर्धते तृतीयः, मध्यपश्चिमक्षेत्रेषु प्रान्तीयराजधानीनगरानां साइफनप्रभावः अधिकः स्पष्टः भवति, सार्वजनिकसेवानां स्तरः यथा अधिकः भवति तथा जनसंख्या अधिका आकर्षकः भवति भविष्यति। पूर्वानुमानीयनवनगरीकरणविकासचक्रे यथा यथा जनसंख्या उद्योगाः च प्रमुखनगरसमुच्चयेषु तेषां परितः सम्बद्धनगरेषु च प्रवासं कुर्वन्ति तथा चीनस्य अचलसम्पत्-उद्योगे नूतनानां माङ्गल्य-आपूर्ति-वृद्धिः भविष्ये मुख्यतया एतेषु क्षेत्रेषु केन्द्रीभूता भविष्यति
चतुर्थं, भविष्ये नगरीय-औद्योगिक-व्यापारिक-भूमिः विद्यमानस्य नगरीय-स्टॉक-भूमिस्य पुनर्विकासाय, उपयोगाय च अधिकं ध्यानं दास्यति । "निर्णयः" "नगरीय औद्योगिकव्यापारिकभूमियोः उपयोगं अनुकूलितुं, निर्माणभूमिषु गौणविपण्यस्य विकासं त्वरितुं, भूमिस्य मिश्रितविकासं उपयोगं च प्रवर्धयितुं, उपयोगानाम् तर्कसंगतरूपान्तरणं, विद्यमानभूमिं अकुशलभूमिं च पुनः सजीवं कर्तुं" प्रस्तावयति देशे विदेशे च नगरविकासस्य ऐतिहासिकानुभवस्य अनुसारं विद्यमानभूमिविकासस्य व्ययः नूतनकृषिभूमिं नगरभूमिरूपेण परिवर्तनस्य अपेक्षया न्यूनः भवति
१९९० तमे दशके केषुचित् घरेलुनगरेषु पुरातनकारखानभवनानां पुनर्विकासः प्रोत्साहितः, येन राज्यस्वामित्वयुक्तानां उद्यमानाम् भूमौ पुनर्विकासः, भूमिप्रयोगाधिकारस्य विक्रयणं च कृतम्, येन शीघ्रं भूमिहस्तांतरणं, उपयोगं च प्रवर्तयितुं वित्तीयप्रोत्साहनं प्रदत्तम् २०२३ तमस्य वर्षस्य सितम्बरमासे प्राकृतिकसंसाधनमन्त्रालयेन बीजिंगसहितेषु ४३ नगरेषु अकुशलभूमिपुनर्विकासाय प्रायोगिकपरियोजनानां आरम्भस्य निर्णयः कृतः, यस्य उद्देश्यं विद्यमानभूमिप्रयुक्तस्य अनुपातस्य, नूतनानां औद्योगिकपरियोजनानां च संख्यायां महत्त्वपूर्णवृद्धिः अभवत्तल क्षेत्रफल अनुपात, भू-बचत-प्रौद्योगिकीनां भूमि-बचने-प्रतिमानानाञ्च अनुप्रयोगं प्रवर्धयन्ति, भू-आपूर्ति-विधिषु च सुधारं कुर्वन्ति, परन्तु विद्यमान-भूमि-पुनर्विकासस्य वास्तविक-प्रवर्तनस्य प्रक्रियायां वयं केषाञ्चन आव्हानानां सामनां कुर्मः |.
प्रथमं, विद्यमानानाम् अधिकांशः निष्क्रियभूमिः न्यून औद्योगिक-व्यापारिक-आवासीय-मागधायुक्तानां सम्पत्तिनां भवति, तथा च सम्पत्तिक्रयणार्थं तुल्यकालिकरूपेण अल्पाः प्रतिपक्षाः सन्ति, द्वितीयं, केषुचित् सम्पत्तिषु सम्पत्ति-अधिकार-विषयाणि सन्ति, येषु राज्यस्वामित्वयुक्तानि सम्पत्ति-सम्बद्धानि सम्पत्ति-विषयाणि सन्ति वा इति निजीक्षेत्रस्य सम्पत्तिविपणनस्य अनुरूपं पूर्णतया निपटनं करणीयम् तृतीयम्, भूमिप्रयोगगुणानां परिवर्तनार्थं सम्बन्धितविभागैः व्यापकसमीक्षा आवश्यकी भवति। अतः राष्ट्रव्यापीरूपेण भूमिं पुनर्विकासाय धक्काः वृद्धिशीलाः भवितुम् अर्हन्ति।
2. कृषिप्रवासीजनसंख्यायाः नगरीकरणस्य गतिं कर्तुं तथा च अचलसम्पत् उपभोगं निवेशं च प्रवर्धयितुं
"सञ्चारपत्रे" "कृषिस्थानांतरणजनसंख्यायाः नगरीकरणं त्वरितं कर्तुं, गृहपञ्जीकरणव्यवस्थायाः सुधारं गभीरं कर्तुं, नगरेषु नगरेषु च मूलभूतजनसेवाप्रदानतन्त्रे सुधारं कर्तुं" प्रस्तावः कृतः १८ तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रात् आरभ्य नूतनगृहपञ्जीकरणव्यवस्थायाः सुधारलक्ष्याणि स्थापितानि सन्ति। नूतननीतेः उद्देश्यं संगठितनगरेषु लघुनगरेषु च बस्तीप्रतिबन्धानां व्यापकरूपेण उदारीकरणं, मध्यमाकारनगरेषु बस्तीप्रतिबन्धानां क्रमेण शिथिलीकरणं, बृहत्नगरेषु निवासस्य शर्ताः यथोचितरूपेण निर्धारयितुं, मेगानगरेषु जनसंख्यायाः आकारस्य कठोरनियन्त्रणं च अस्ति "निर्णये" उक्तं यत् "चीनीशैल्या आधुनिकीकरणं विशालजनसंख्यायुक्तं आधुनिकीकरणं" तथा च जनसंख्यायाः आधुनिकीकरणं नगरीकरणं च प्रवर्तयितुं साकं गच्छति इति २०२३ तमस्य वर्षस्य अन्ते राष्ट्रियस्थायीजनसंख्यायाः नगरीकरणस्य दरः ६६.१६% अस्ति, तथा च पञ्जीकृतजनसंख्यायाः नगरीकरणस्य दरः केवलं ४८.३% अस्ति, कृषिजनसंख्यायाः नगरीकरणप्रक्रिया नगरनिर्माणात् पृष्ठतः अस्ति इति समस्या अधिका अस्ति नगरेषु नगरेषु च कृषिजनसंख्यायाः स्थायिनिवासस्थाने स्थानान्तरणस्य प्रक्रियायां ग्राम्यक्षेत्रं त्यक्त्वा गच्छन्तीनां जनानां कृते प्रभावी क्षतिपूर्तिः अभावः भवति येषु नगरेषु नगरेषु च बहूनां कृषिजनसंख्या अवशोषिता अस्ति, तेषु सामाजिकसुरक्षा पूर्णतया न प्रदत्ता सेवासु, यस्य परिणामेण जनसंख्यायाः अस्य भागस्य स्थानान्तरणं सामाजिकसुरक्षायां, चिकित्सापरिचर्यायां, बालशिक्षायां, वृद्धानां च परिचर्यायां भवति कृषिस्थानांतरणस्य बहूनां संख्यायाः सामना कर्तुं आधारभूतसंरचनानिर्माणे, आवासस्य स्थितिषु अन्येषु आपूर्तिक्षमतासु च तुल्यकालिकरूपेण अभावः। २०१९ तः २०२३ पर्यन्तं नगरीकरणस्य दरः, गृहपञ्जीकरणस्य दरः च क्रमशः ४.७, ४.९ प्रतिशताङ्कैः वर्धितः, गृहपञ्जीकरणस्य दरः च तुल्यकालिकरूपेण शीघ्रं वर्धितः एतेन ज्ञायते यत् कतिपयेषु नगरनिवासप्रतिबन्धेषु व्यापकशिथिलतायाः अनन्तरं ग्राम्य-अतिरिक्तश्रमस्य नगरेषु गमनस्य बाधाः क्रमेण न्यूनाः भवन्ति नगरीकरणस्य त्वरणेन नगरीयमूलसंरचनानिर्माणस्य, किफायती आवासनिर्माणस्य च निवेशमागधायाः वृद्धिः भविष्यति। नगरीकरणेन आनयितानां निवासिनः उपभोगस्य निवेशस्य च वृद्ध्या सह मिलित्वा अपेक्षा अस्ति यत् कृषकाणां नागरिकेषु औसतवार्षिकरूपान्तरणं सकलराष्ट्रीयउत्पादवृद्धिं प्रायः १ प्रतिशताङ्केन चालयिष्यति तथा च अचलसम्पत्सम्बद्धेषु उपभोगनिवेशेषु प्रायः एकखरबं युआन् चालयिष्यति।
अद्यापि वर्तमानकृषिजनसङ्ख्यायाः नगरनागरिकत्वस्य महती स्थानं वर्तते । २०२३ तमस्य वर्षस्य अन्ते देशस्य ग्राम्यजनसंख्या ४७७ मिलियनं भविष्यति, प्रवासीजनसंख्या ३८ कोटिभ्यः अधिका भविष्यति । कृषिप्रवासीश्रमिकाणां नगरीकरणप्रक्रियायाः त्वरिततायै प्रवासीश्रमिकाणां विशेषतः नवीनपीढीयाः प्रवासीश्रमिकाणां नगरेषु व्यवस्थितसमायोजनं प्रवर्धयितुं नीतिपरिपाटानां अग्रिमचरणं निम्नलिखितपञ्चपक्षेषु केन्द्रीक्रियते।
प्रथमं कतिपयेषु मेगानगरेषु विहाय गृहपञ्जीकरणस्य प्रतिबन्धान् अधिकं शिथिलं कर्तुं प्रत्येकं स्थानीयता स्थानीयस्थित्यानुसारं विशिष्टानि बस्तीविधयः निर्मास्यति, गृहपञ्जीकरणप्रबन्धनार्थं राष्ट्रियमुक्तं एकीकृतं च सरकारीसेवामञ्चं सुधारयिष्यति, गृहपञ्जीकरणस्य सुविधां च सुधारयिष्यति प्रवासः च ।
द्वितीयं तु नगरीयमूलभूतलोकसेवाप्रदानतन्त्रे सुधारः, एतादृशं तन्त्रं स्थापयितुं, यत्र मूलभूताः सार्वजनिकसेवाः स्थायीजनसंख्यायाः सह सम्बद्धाः भवन्ति, स्थायीनिवासस्थानेन च प्रदत्ताः भवन्ति, अ- आवकस्थानेषु गृहेषु पञ्जीकृतस्थायीनिवासिनः, तथा च नगरीयमूलभूतसार्वजनिकसेवानां प्रवर्धनं कुर्वन्ति।
तृतीयं कृषिप्रवासीजनसङ्ख्यायाः श्रमकौशलं गुणवत्तां च सुधारयितुम्, प्रवासीबालानां कृते मूलभूतसार्वजनिकशिक्षाप्रतिश्रुतिं सुदृढं कर्तुं, प्रवासीश्रमिकाणां श्रमाधिकारस्य हितस्य च रक्षणं सुदृढं कर्तुं च अस्ति
चतुर्थं सामाजिकबीमासमन्वयस्य बीमाकवरेजस्य च स्तरं समेकयितुं सुधारयितुं च, सार्वभौमिकबीमायोजनायाः प्रचारः, मूलभूतपेंशनबीमायाः राष्ट्रियसमन्वयस्य निरन्तरं प्रचारः, सामाजिके भागं ग्रहीतुं निवासिनः कृते गृहपञ्जीकरणप्रतिबन्धान् क्रमेण शिथिलं कर्तुं च अस्ति तेषां स्थायीनिवासस्थाने वा रोजगारस्थाने वा बीमा।
पञ्चमः कृषिप्रवासीजनसंख्यायाः नागरिकीकरणाय सहायकनीतीसु सुधारः, कृषिप्रवासीजनसंख्यायाः नागरिकीकरणाय केन्द्रीयप्रान्तीयवित्तीयप्रोत्साहनतन्त्रे सुधारः, केन्द्रीयवित्तसंतुलितस्य अपञ्जीकृतस्थायिजनसंख्याकारकस्य भारं वर्धयितुं च अस्ति स्थानान्तरणभुगतानं, तथा च केन्द्रजनसंख्याप्रवाहयुक्तेषु क्षेत्रेषु अनिवार्यशिक्षां सुनिश्चित्य विद्यालयभवननिर्माणार्थं किफायती आवासनिर्माणार्थं च भूमिमागधा।
3. नगरशासनक्षमतासु सुधारः, महानगरीयक्षेत्राणां विकासं च प्रवर्तयितुं
"निर्णये" उक्तं यत् "नगरीयग्रामीणक्षेत्राणां एकीकृतविकासः चीनीशैल्या आधुनिकीकरणस्य अपरिहार्यः आवश्यकता अस्ति" तथा च "नवीननगरीकरणव्यवस्थासु तन्त्रेषु च सुधारं प्रवर्धनं च, मेगानगरानां कृते नूतनस्य स्मार्टस्य कुशलस्य च शासनव्यवस्थायाः निर्माणं प्रवर्धयितुं, तथा महानगरेषु एकीकृतनगरीयक्षेत्राणां विकासाय प्रणाल्याः तन्त्राणां च स्थापना।" वर्तमान समये प्रमुखनगरीयसमूहाः मूलनगराणि च नगरीयक्षेत्रनिर्माणस्य युगे प्रविष्टाः सन्ति वैश्विकनगरीकरणस्य विकासप्रक्रियाम् अवलोक्य परिपक्वनगरीयक्षेत्राणां निर्माणं आधुनिकनिर्माणकारकाणां द्विपक्षीयप्रवाहेन सह निकटतया एकीकृतम् अस्ति २०२३ तमस्य वर्षस्य अन्ते मम देशस्य चतुर्णां प्रमुखानां नगरीयसमूहानां (बीजिंग-तियान्जिन्-हेबेई, याङ्गत्से-नद्याः डेल्टा, पर्ल्-नद्याः डेल्टा, चेङ्गडु-चोङ्गकिङ्ग् च) कुलस्थायिजनसंख्या राष्ट्रियजनसंख्यायाः प्रायः एकतृतीयभागः, स्थायी च नगरीयक्षेत्राणां जनसंख्या प्रायः एकचतुर्थांशं यावत् आसीत्, यत् जापानस्य ( ५५% तुलने महत् अन्तरं वर्तते) दक्षिणकोरिया (प्रायः ५०%) च अद्यापि विकासाय बहु स्थानं वर्तते भविष्ये मम देशस्य बृहत्नगरेषु महानगरेषु।
"निर्णयः" "मेगासिटीनां विकासप्रतिरूपस्य परिवर्तनं त्वरयितुं, नगरनवीकरणकार्याणि कार्यान्वितुं, नगरीयमूलसंरचनानिर्माणं सुदृढं कर्तुं, जीवितुं योग्यं, लचीलं, स्मार्टनगरं च निर्मातुं" प्रस्तावयति अस्य अर्थः अस्ति यत् भविष्ये प्रमुखनगरीयसमूहेषु अन्तरनगररेलमार्गस्य निर्माणं त्वरितं भविष्यति, केन्द्रस्य विन्यासः अनुकूलितः भविष्यति, जनानां आवागमनं, नगरयोः मध्ये मालस्य प्रवाहः च प्रवर्धितः भविष्यति, क्षेत्रीय एकीकृतविकासस्य स्तरः च भविष्यति सुधारः भविष्यति। आवास-नगर-ग्रामीण-विकास-मन्त्रालयेन प्रकाशित-आँकडानां अनुसारं २०२२ तमे वर्षे मम देशस्य प्रतिव्यक्ति-मार्गक्षेत्रं १९.२८ वर्गमीटर् भविष्यति तेषु शङ्घाई (५ वर्गमीटर्) तथा बीजिंग (८.०४ वर्गमीटर्) प्रतिव्यक्तिं १० वर्गमीटर् इत्यस्मात् महत्त्वपूर्णतया न्यूनानि सन्ति मेगासिटी महानगरानां निर्माणे त्वरिततां प्राप्तुं आवश्यकता प्रकाशिता अस्ति
वैश्विकनगरीकरणस्य सम्पूर्णे विकासप्रक्रियायां महानगरीयक्षेत्राणां विकासः प्रायः नगरीकरणविकासस्य द्वितीयचरणस्य आधारेण भवति यत्र मध्यनगरं केन्द्रं भवति तथा च मेगा अथवा बृहत्नगरानां विकासस्य चीनदेशस्य संतृप्ततायाः अनन्तरं प्रायः एकघण्टायाः आवागमनवृत्तं भवति वर्तमानकाले एतां शर्तां पूरयति मुख्यतया प्रथमस्तरीयनगरेषु तथा केषुचित् प्रमुखेषु द्वितीयस्तरीयनगरेषु केन्द्रीकृताः सन्ति ।
"निर्णयः" "महत्त्वपूर्णवाहकरूपेण काउण्टीनगरैः सह नगरीकरणनिर्माणं प्रवर्तयितुं" प्रस्तावति । नगरीयग्रामीणकारकाणां द्विपक्षीयप्रवाहस्य प्रवर्धनार्थं काउण्टीनगराणि महत्त्वपूर्णं आरम्भबिन्दुः भविष्यन्ति। विश्वस्य केषुचित् विकसितनगरीयक्षेत्रेषु संलग्नानाम् लघुमध्यमनगरानां सकलराष्ट्रीयउत्पादस्य योगदानस्य दरः नगरीयक्षेत्रेषु ४०% अधिकं भागं धारयति एषः पक्षः मम देशस्य नगरीकरणनिर्माणस्य एकः दोषः अस्ति यस्य पूर्तिः क्रियते। "१५ तमे पञ्चवर्षीययोजना" कालखण्डे नगरीय-काउण्टी-अर्थव्यवस्थाः क्रमेण अधिका महत्त्वपूर्णां भूमिकां निर्वहन्ति । बृहत्नगरेषु गृहपञ्जीकरणव्यवस्थायाः शिथिलतायाः कारणेन सुधारः महानगरेषु तथा काउण्टीक्षेत्रेषु अधिकजनानाम् अवशोषणं प्रवर्धयिष्यति तथा च आधुनिकसेवाउद्योगानाम् विकासं प्रवर्धयिष्यति, येन अधिकानि घरेलुमागधक्षमता मुक्ताः भविष्यन्ति। महानगरीयक्षेत्रेषु काउण्टीनां विकासस्तरस्य अधिकं सुधारः अपेक्षितः अस्ति यत् स्थानीयवित्तेन औद्योगिक-नगरीय-एकीकरण-विकासस्य प्रगतेः आधारेण सार्वजनिक-संसाधनानाम् आवंटन-अनुपातः वर्धते यथा नगरीय-ग्रामीण-शिक्षा तथा चिकित्सा-सेवा अस्ति सुधारः भविष्यति इति अपेक्षितम्।
अन्तिमेषु वर्षेषु, कतिपयेषु क्षेत्रेषु काउण्टी-वाणिज्यिकनिर्माणस्य विकासं त्वरितुं प्रस्तावितं, येन नगरीयग्रामीणरसदवितरणकेन्द्राणि, कार्यात्मकजालम्, ई-वाणिज्यमञ्चाः इत्यादीनां क्षेत्राणां लाभः भविष्यति निर्माणभूमिव्यवस्थायाः सुधारेण काउण्टीक्षेत्रेषु किफायती-भाडा-आवासस्य निर्माणं त्वरितं भविष्यति तथा च स्थानीय-आवास-आवश्यकतानां पूर्तिः उत्तमरीत्या भविष्यति |.
मध्यमतः दीर्घकालीनपर्यन्तं प्रमुखनगरसमुच्चयः तथा मूलनगरीयमहानगरक्षेत्राणि आधुनिकनिर्माणकारकाणां कृते महत्त्वपूर्ण "पात्र"रूपेण कार्यं करिष्यन्ति "निर्णयस्य" विकासनियोजनावश्यकतानां अनुसारं भविष्ये प्रमुखनगरसमुच्चयानां मुख्यकार्यं भवति: बीजिंग-तियानजिन्-हेबेई-समन्वितविकासं प्रवर्धयितुं, याङ्गत्ज़ी-नद्याः आर्थिकमेखलायाः विकासः, याङ्गत्से-समुच्चयस्य एकीकृतविकासः नदी डेल्टा, ग्वाङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ बृहत् खाड़ीक्षेत्रस्य निर्माणं, चेङ्गडु-चोङ्गकिंग-युग्मनगर-आर्थिकवृत्तनिर्माणस्य च प्रचारः पारम्परिकानां आर्थिकवृद्धिध्रुवत्रयाणां अतिरिक्तं चेङ्गडु-चोङ्गकिंगक्षेत्रं तथा याङ्गत्सेनद्याः मध्यभागः इत्यादयः अन्तरप्रान्तीयनगरसमूहाः अधिकाधिकनवीनप्रौद्योगिकीनां, श्रमशक्तिः, औद्योगिकराजधानी च आतिथ्यं कर्तुं शक्नुवन्ति उपर्युक्तानां नगरीयसमूहानां, महानगरानां, बृहत्नगरानां परितः काउण्टीनां च निर्माणं स्थावरजङ्गम-उद्योगस्य कृते नवीन-वृद्धि-बिन्दुः भविष्यति, अचल-सम्पत्-विपण्यस्य अग्रे विकासं च चालयिष्यति |.
4. मुख्यरेखात्रयस्य सुधारं गभीरं कृत्वा स्थावरजङ्गमस्य नूतनविकासप्रतिमानस्य निर्माणं प्रवर्धयन्तु
मम देशस्य जनसंख्याचक्रं स्थावरजङ्गममागधायां दीर्घकालीनमन्दतां जनयिष्यति। ऐतिहासिक-अनुभवात् न्याय्यं चेत्, नगरीकरणे जनसंख्यावृद्धि-प्रवृत्तिषु परिवर्तनस्य अचल-संपत्ति-माङ्गल्याः निवेशस्य च मध्य-दीर्घकालीन-प्रवृत्तौ महत्त्वपूर्णः प्रभावः भवति आगामिदशके मम देशः अद्यापि तस्मिन् स्तरे भविष्यति यत्र नगरीकरणस्य गतिः मन्दः अभवत् किन्तु अद्यापि विकासस्य स्थानं वर्तते जनसंख्यावृद्धेः मन्दता, प्रतिव्यक्तिं विद्यमानगृहसङ्ख्यायां सापेक्षिकसन्तुलनं च कुलम् इति अर्थः भविष्ये प्रतिवर्षं क्रमेण आवासस्य माङ्गल्यं न्यूनीभवति। अनुमानं भवति यत् "१५ तमे पञ्चवर्षीययोजना" कालखण्डे राष्ट्रियगृहमागधा प्रतिवर्षं ८० कोटितः १ अरबवर्गमीटर्पर्यन्तं ६० कोटितः ८० कोटिवर्गमीटर्पर्यन्तं न्यूनीभवितुं शक्नोति
भूमिव्यवस्थायां, जनसंख्याप्रवासस्य, नगरशासनस्य च सुधारस्य गहनीकरणं घरेलुगृहविपण्ये माङ्गल्याः अधिकभेदं प्रवर्धयिष्यति। जनसंख्या अधिकं लाभप्रदक्षेत्रेषु एकाग्रतां प्राप्स्यति, तथा च मेगा-बृहत्नगरानां तेषां महानगरानां च जनसंख्यासमुच्चयप्रभावः अधिकं वर्धितः भविष्यति नगरीकृतकृषिजनसंख्यायाः मुख्यगन्तव्यस्थानानि प्रथम-द्वितीय-स्तरीयतटीयनगराणि प्रान्तीयराजधानीनगराणि च भवितुम् अर्हन्ति अन्तर्देशीयक्षेत्रेषु । राष्ट्रीयसरासरीयाः तुलने एतेषु नगरेषु गृहपञ्जीकरणव्यवस्था अधिका उदारीकृता भविष्यति, यत्र स्थानीयवित्तीयशक्तिः, व्यापकसार्वजनिकवित्तकवरेजः, शिक्षा, सामाजिकसुरक्षा, रोजगारः, इत्यादिषु क्षेत्रेषु राजकोषीय-आजीविकाव्ययस्य गारण्टीं दातुं क्षमता च भविष्यति आवासः जनसेवाक्षमता अधिका विश्वसनीयः भवति।

औद्योगिक उन्नयनं समुच्चयः च प्रमुखनगरीयसमुच्चयेषु नूतना अचलसम्पत्त्याः माङ्गं आनयिष्यति। औद्योगिकसमूहानां दृष्ट्या २० तमे राष्ट्रियकाङ्ग्रेसेन प्रस्तावः कृतः यत् नूतनानां उत्पादकशक्तीनां विकासः एकः आन्तरिकः आवश्यकता अस्ति तथा च उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनार्थं महत्त्वपूर्णं ध्यानं भवति भविष्ये प्रौद्योगिकीनवाचारे निवेशार्थं प्रमुखक्षेत्राणि अपि green shoots" इति अचलसम्पत्बाजारस्य माङ्गल्याः । अधिकांशः कारखानानि, अनुसंधानविकासकेन्द्राणि, घरेलु उदयमानोद्योगेषु बृहत्-स्तरीय-उद्यमानां मुख्यालयाः च तटीय-याङ्गत्से-नद्याः आर्थिक-मेखला-क्षेत्रेषु स्थिताः सन्ति, ये मूलतः प्रथम-स्तरीय-नगरीय-समूहाः, मध्य-याङ्गत्से-नद्याः क्षेत्रं, राष्ट्रिय-स्तरीय-औद्योगिक-उद्यानानि, उच्चप्रौद्योगिकीविकासक्षेत्राणि, चेङ्गडु-चोङ्गकिंगक्षेत्रे च उच्चप्रौद्योगिकीविकासक्षेत्राणि तथा च विशेषता औद्योगिकप्रसंस्करणक्षेत्राणि।


(अयं लेखः चाइना रियल एस्टेट् न्यूजस्य पृष्ठे ११ अगस्तमासस्य १२ दिनाङ्के प्रकाशितः, मुख्यसम्पादकेन सु झियोङ्गेन)
कर्तव्यपर सम्पादकमण्डल सदस्य : ली होंगमेई
प्रक्रिया सम्पादक: लियू या
समीक्षक : दाई शिचाओ

चीन रियल एस्टेट न्यूज द्वारा सर्वाधिकार सुरक्षित
प्राधिकरणं विना कस्मिन् अपि रूपेण पुनरुत्पादनं वा उपयोगः वा अनुमतः नास्ति