समाचारं

"सुवार्ता निवेदनं किन्तु दुर्वार्ता न" इति घटनातः सावधानाः भवन्तु।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

□वाङ्ग यिंग
नवसंशोधितं "चीनस्य साम्यवादीदलस्य अनुशासनात्मकदण्डविनियमाः" "यदा वरिष्ठाः कार्यस्य निरीक्षणं वा निरीक्षणं वा कुर्वन्ति वा कार्यस्य सूचनां वा प्रतिवेदनं वा कुर्वन्ति तदा अधीनस्थैः सह साझेदारी, प्रेरणा, संकेतः, अथवा अधीनस्थैः असत्यं वक्तुं वा मिथ्यासूचनाः प्रतिवेदयितुं वा बाध्यः" इत्यादीनां परिस्थितीनां कृते स्पष्टप्रतिबन्धाः प्रदत्ताः सन्ति to superiors." नियमनम् । "सुसमाचारं निवेदयितुं किन्तु दुर्वार्ता न" इति पुरातनसमस्या अस्ति, परन्तु अद्यापि केषाञ्चन कार्यकर्तानां कृते सतर्कतां जनयितुं, स्थितिं बलात् सम्मुखीभवितुं, प्रजननक्षेत्रं पूर्णतया निराकरणं च आवश्यकम्।
यथार्थतः स्वकार्यस्य विषये प्रतिवेदनं कुर्वन्तः केचन कार्यकर्तारः स्वसाधनानां विषये "सन्तुष्टाः" भवन्ति तथा च स्वकार्यस्य विषये सूचनां दत्त्वा "स्वदोषान् गोपयन्ति" यदा ते महता बलेन, केकस्य उपरि आइसिंग् च कृत्वा स्वस्य उपलब्धीनां लाभस्य च विषये वदन्ति तथा समस्याभ्यः दोषेभ्यः च महत् कार्यं कुर्वन्ति, तेषां कार्ये अधिकं बलं योजयन्ति "सौन्दर्य" फ़िल्टरं प्रयोजयन्तु। एषः उपायः न केवलं कार्यकर्तानां अनुमानात्मकमनोविज्ञानं प्रेरयिष्यति, मिथ्याप्रवृत्तीनां प्रोत्साहनं करिष्यति, कार्यकर्तानां उत्साहं सृजनशीलतां च मन्दं करिष्यति। एतत् वरिष्ठानां वास्तविकस्थितेः ग्रहणे अपि बाधां जनयिष्यति, तेषां स्थितिविषये अस्पष्टाः भविष्यन्ति, निर्णयनिर्माणस्य परिनियोजनस्य च वैज्ञानिकप्रकृतिं प्रभावितं करिष्यति, समस्यानां समाधानस्य अवसरे विलम्बं करिष्यति, लघुविग्रहान् च सहजतया बृहत्समस्यासु परिणमयति, कारणं भवति अप्रमेयविपाकाः ।
"सुसमाचारं निवेदयितुं किन्तु दुर्वार्ता न" इति घटना नौकरशाहीचिन्तनस्य औपचारिकतायाः च कारणेन विद्यते ।सम्प्रति केचन कार्यकर्तारः मन्यन्ते यत् सत्यं वदन् स्वस्य कृते कष्टं जनयिष्यति, स्वनेतृषु दुर्भावं त्यक्ष्यति, तेषां करियरं च प्रभावितं करिष्यति, केषाञ्चन कार्यकर्तारः "शयनं" इति विचारं कुर्वन्ति तथा च कार्यं कर्तुं क्षमतायाः अभावः भवति तथा च समस्यानां समाधानं यथार्थतया कर्तुं असमर्थाः सन्ति तथा च केवलं सतही कार्याणि कर्तुं शक्नुवन्ति लक्ष्याणां ।
चिन्तानां निवेदनस्य साहसं दलस्य प्रति निष्ठायाः अभ्यासार्थं व्यावहारिकः आवश्यकता अस्ति।दलस्य सदस्यैः कार्यकर्तृभिः च राजनैतिकनिष्पादनस्य सम्यक् दृष्टिकोणं दृढतया स्थापयितव्यं, तथ्यतः सत्यं अन्वेष्टुं वैचारिकरेखायाः पालनं करणीयम्, स्वार्थी विक्षेपं परित्यज्य एकं द्वयं च वक्तव्यं, शुभसमाचारं दुर्वार्ता च निवेदयितुं, वास्तविकस्थितिं सत्यतया प्रतिबिम्बयितुं च करणीयम्। वस्तुनिष्ठरूपेण विद्यमानानाम् समस्यानां कृते अस्माभिः तस्य सामना कर्तव्यः, अवगन्तुं, तस्य प्रतिबिम्बः करणीयः, तस्य समाधानं च कर्तव्यम्, महत्त्वपूर्णान् विषयान् परिहरितुं न्यूनमहत्त्वपूर्णान् च न चिन्वन्तु, तथा च श्रेष्ठानां व्यापकतया समीचीनतया च साहाय्यं कर्तव्यम् वास्तविकस्थितिं गृहीत्वा, उपरितः अधः यावत् समस्यानां समाधानार्थं संयुक्तबलं निर्मायताम् . उच्चस्तरीयविभागाः अपि "सत्यं" "चिन्ता" च श्रोतुं इच्छन्ति ते कार्यस्य मूल्याङ्कनार्थं सुसमाचारस्य चिन्तानां च प्रतिवेदनानां संख्यां मापदण्डरूपेण न उपयोक्तव्याः , तथ्यतः सत्यं अन्वेष्टुम्, समस्यां दर्शयितुं, सत्यं वक्तुं चिन्ताम् अभिव्यक्तुं च संस्कृतिं निर्मायताम् एकं कार्यवातावरणं यत् व्यावहारिकं कार्यं करोति व्यावहारिकं परिणामं च अन्वेषयति।
प्रणाल्याः समग्रलक्षणं स्थिरता च अस्ति, मौलिकतां प्रबन्धयितुं दीर्घकालीनस्य लाभाय च शक्नोति ।कार्यकर्तृणां कार्यप्रदर्शनमूल्यांकनपद्धतिषु सुधारः, समीचीनरोजगार-अभिमुखीकरणस्य पालनम्, विविध-मूल्यांकन-सञ्चालनं, सत्यं वक्तुं साहसं कुर्वन्तः कार्यकर्तारः, उत्कृष्टराजनैतिक-उपार्जनानि च सन्ति, तेषां प्रवर्धनं पुनः नियुक्तिः च, निरन्तरं धोखाधड़ीं कुर्वतां कार्यकर्तानां उत्तरदायित्वं, दण्डनं च आवश्यकम् प्रमुख आपत्कालानां प्रतिवेदनानि गोपनार्थं उत्तरदायित्वव्यवस्थां सुधारयितुम्, तथा च ये कार्यकर्तारः विलम्बेन प्रतिवेदनं ददति, प्रतिवेदनं परित्यजन्ति, असत्यं वदन्ति वा प्रतिवेदनं गोपयन्ति ते उत्तरदायी भविष्यन्ति, तथा च प्रणाल्याः कठोरबाधाः "सुसमाचारस्य दुर्वार्तायाः च प्रतिवेदनस्य" कार्यान्वयनार्थं उपयुज्यन्ते "" इति ।
(लेखकस्य नाम: वेइफाङ्ग-नगरस्य कुइवेन् जिलासमितेः संगठनविभागः)
योजना : वू योंगगोंग
समन्वयक : ली यांग
(लोकप्रियेन नूतनमाध्यममञ्चेन निर्मितम्)
प्रतिवेदन/प्रतिक्रिया