समाचारं

अनुशासननिरीक्षणस्य केन्द्रीयआयोगः अवैध-अंशकालिक-कार्यस्य गहन-अनुसन्धानम्

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विभिन्नस्थानेषु जारीकृतेषु दलस्य अनुशासनस्य तथा सरकारीकार्याणां विषये हाले एव सूचनासु दलसमितेः पूर्वसदस्यः झाङ्गजूः सिटिक इन्वेस्टमेण्ट् होल्डिङ्ग्स् कम्पनी लिमिटेडस्य उपाध्यक्षः च, लियू झाङ्गजुन्, अवैधनिधिसंग्रहणकार्यालयस्य पूर्वनिदेशकः च चीनबैङ्किंगनियामकआयोगः, अन्येषां च बहवः "पारिश्रमिकार्थं अवैधरूपेण अंशकालिककार्यं" इति आरोपः आसीत् ।

अन्तिमेषु वर्षेषु व्यक्तिगतदलसदस्याः कार्यकर्तारः सार्वजनिकाधिकारिणः च राज्यात् वेतनं प्राप्नुवन्ति तथा च अंशकालिककार्यद्वारा उद्यमानाम् "अतिरिक्तधनं" अर्जयन्ति एतेन न केवलं भ्रष्टाचारस्य समस्याः सहजतया जन्यन्ते, अपितु आर्थिकसङ्गठनानां मध्ये असमानप्रतिस्पर्धा अपि उत्पद्यन्ते आर्थिकव्यवस्थां च बाधते। अवैध-अंशकालिक-कार्यस्य विशिष्टानि अभिव्यक्तयः कानि सन्ति ? के नियमाः नियमाः च सन्ति ? अनुशासनात्मकनिरीक्षणं पर्यवेक्षणसंस्थाः च एतादृशीनां समस्यानां सम्पादनं कथं कुर्वन्ति? संवाददाता साक्षात्कारं कृतवान्।

मेन्जिन्-मण्डलस्य अनुशासननिरीक्षणस्य पर्यवेक्षणस्य च आयोगेन, लुओयाङ्ग-नगरस्य, हेनान्-प्रान्तस्य करविभागेन च "स्मार्ट-कर-करणम्", बृहत्-आँकडा-तुलना इत्यादीनां पद्धतीनां उपयोगः कृतः, येन दलस्य सदस्यानां कार्यकर्तृणां च सुरागाणां परीक्षणं भवति यत् अंशकालिकस्य कृते अवैध-पारिश्रमिकं भवति वा इति कार्याणि, प्रमाणपत्राणि लम्बयितुं पारिश्रमिकं च। चित्रे दृश्यते यत् अद्यैव मण्डलस्य अनुशासननिरीक्षणस्य पर्यवेक्षणस्य च कार्यकर्तारः प्रासंगिकस्थितेः विषये ज्ञातुं मण्डलकरब्यूरो गतवन्तः। फोटो लु Xiaopeng द्वारा

 

युन्नानप्रान्ते शिलिन् यी स्वायत्तमण्डलस्य अनुशासननिरीक्षणनिरीक्षणआयोगः कर, उद्योगः वाणिज्यः, मानवसंसाधनं, सामाजिकसुरक्षाविभागैः सह सहकार्यं करोति यत् अवैधरूपेण अंशकालिककार्यं निरन्तरं सुधारयति। चित्रे काउण्टी-अनुशासनात्मकनिरीक्षण-पर्यवेक्षण-कार्यकर्तृभिः कार्यात्मकविभागैः प्रदत्तानां वेतन-पेन्शन-सामाजिकसुरक्षा, औद्योगिक-व्यापारिक-नागरिक-कार्याणां पञ्जीकरण-सूचनायाः आँकडानां विश्लेषणं तुलनां च कुर्वन्ति Li Qingyu द्वारा फोटो

अवैधरूपेण अंशकालिककार्यं "अदृश्यतावस्त्रेण" आच्छादितं भवति तथा च रूपं गुप्तं भवितुं प्रवृत्तं भवति

संवाददाता कंघी कृत्वा ज्ञातवान् यत् पारिश्रमिकार्थं अवैध-अंशकालिक-कार्यं मुख्यतया कार्ये अंशकालिक-कार्यं, सेवानिवृत्तेः (निवृत्तेः) अनन्तरं अंशकालिक-कार्यं च अन्तर्भवति। केचन अवैधरूपेण अंशकालिककार्यं "अदृश्यतावस्त्रैः" आच्छादितं भवति, तथा च वेतनप्राप्त्यर्थं प्रमाणपत्राणि दर्शयितुं, अंशकालिककार्यं गुमनामरूपेण कार्यं कर्तुं च इत्यादीनि प्रपत्राणि गुप्तरूपेण भवन्ति

अंशकालिककार्यं स्वस्य कार्यस्य अनन्तरं नियमानाम् उल्लङ्घनेन पारिश्रमिकार्थं आर्थिकसंस्थासु, सामाजिकसमूहेषु अन्येषु च एककेषु अंशकालिकरूपेण कार्यं कर्तुं, अथवा अनुमोदनेन सह अंशकालिकं कार्यं कर्तुं परन्तु नियमानाम् उल्लङ्घनेन पारिश्रमिकं प्राप्तुं वा निर्दिश्यते २०२० तमस्य वर्षस्य जुलै-मासतः सितम्बर-मासपर्यन्तं शाण्डोङ्ग-प्रान्तस्य लेलिंग्-नगरे श्रमिकसङ्घ-सङ्घस्य प्रमुख-दलसमूहस्य सदस्यः शेन् मौमौ-इत्ययं संस्थायाः व्यवस्थानुसारं समर्थकरूपेण कार्यं कर्तुं कस्यापि कम्पन्योः गतः अस्थायीरोजगारस्य कालखण्डे शेन् मौमौ सामान्यतया मूल-एकके एव वेतनं प्राप्नोति स्म, तस्मिन् एव काले अस्थायी-कम्पनीयां वेतनं प्राप्तुं स्वस्य मातुलपुत्रस्य बैंक-कार्डं ऋणं गृहीतवान् २०२३ तमस्य वर्षस्य डिसेम्बरमासे शेन् मौमौ इत्यस्मै दलेन चेतावनी दत्ता, दण्डः च दत्तः ।

प्रमाणपत्रेभ्यः पारिश्रमिकं प्राप्तुं व्यावसायिकं उपाधिं व्यावसायिकयोग्यताप्रमाणपत्रं च आयं वर्धयितुं "धनपुटम्" इति व्यवहारं निर्दिशति । अभियांत्रिकीनिर्माणक्षेत्रं उदाहरणरूपेण गृहीत्वा प्रमाणपत्रधारकाः उद्यमानाम् प्रासंगिकव्यावसायिकयोग्यताप्रमाणपत्राणि संलग्नं कृत्वा पर्याप्तं सम्बद्धताशुल्कं प्राप्तुं शक्नुवन्ति तथापि उन्नयनं निर्वाहयितुम्, बोलीयां भागं ग्रहीतुं, व्ययस्य न्यूनीकरणाय च केचन उद्यमाः अनुमतिं दातुं स्वमस्तिष्कस्य उपयोगं कुर्वन्ति अनुरक्षणार्थं उन्नयनार्थं च प्रासंगिकव्यावसायिकयोग्यतायुक्ताः आवेदकाः प्रमाणपत्रयुक्ताः जनाः आह्वानं कर्तुं आगच्छन्ति।

प्रमाणपत्रं प्रदर्श्य पारिश्रमिकं प्राप्तुं अखण्डतायाः अनुशासनस्य च उल्लङ्घनम् अस्ति यदि प्रमाणपत्रं प्रदर्श्य पारिश्रमिकप्राप्त्यर्थं अनुग्रहं स्वीकुर्वन्ति तर्हि घूसग्रहणस्य शङ्का भवति। "प्रमाणपत्राणां अवैधपञ्जीकरणं न केवलं प्रासंगिक-इञ्जिनीयरिङ्ग-परियोजनानां कृते महत्-गुप्त-खतराः आनयति, परियोजना-निर्माणं बोली-कार्यं च बाधितं करोति, अपितु सार्वजनिक-अधिकारिणां प्रमाणपत्रस्य अवैध-पञ्जीकरणेन, पारिश्रमिकेण च जन-विश्वसनीयतायाः गम्भीरं क्षतिं जनयति, येन सहजतया भ्रष्टाचार-समस्याः यथा भवन्ति benefit transfer." सिचुआन प्रान्तः अनुशासननिरीक्षणं पर्यवेक्षणं च यिबिन् नगरपालिका आयोगस्य प्रासंगिकः उत्तरदायी सहचरः अवदत्।

सेवानिवृत्तेः अनन्तरं अवैधरूपेण अंशकालिकं कार्यं गृह्णन्तः दलस्य सदस्याः कार्यकर्तारश्च अवैधरूपेण पदं धारयित्वा लाभं प्राप्तुं स्वप्रभावस्य, सम्पर्कस्य च उपयोगं कुर्वन्ति। अगस्त २०१६ तः नवम्बर २०२१ पर्यन्तं हुआडू-मण्डलस्य भूमि-संसाधन-योजना-ब्यूरो-इत्यस्य पूर्व-उपसंशोधकस्य गुआङ्गडोङ्ग-प्रान्तस्य गुआङ्गझौ-नगरस्य सेवानिवृत्तेः अनन्तरं सः स्वस्य मूलस्य अधिकारक्षेत्रस्य व्यापारस्य च व्याप्तेः अन्तः ग्वाङ्गझौ-नगरं गतः पदं विना अनुमोदनं सः एकेन समूहकम्पनीद्वारा नियन्त्रित-इञ्जिनीयरिङ्ग-प्रबन्धन-कम्पनीयां अंशकालिकरूपेण कार्यं कृतवान्, हुआडू-क्षेत्रे निवेश-विस्तार-परामर्शदातृरूपेण कार्यं कृतवान्, अचल-सम्पत्त्याः विकासे नगर-नवीकरण-सम्बद्धे कार्ये च सहायतां कृतवान्, अवैधरूपेण च कुलतः अधिकं पारिश्रमिकं प्राप्तवान् समूहकम्पनीतः ४० लक्षं युआन् । अन्वेषणानन्तरं हू मौमौ इत्यस्य अन्ये अपि अनुशासनस्य, नियमस्य च गम्भीराः उल्लङ्घनानि अभवन् । २०२२ तमस्य वर्षस्य सितम्बरमासे हू मौमोउ इत्यस्य दलात् निष्कासनं जातम्, तस्य सेवानिवृत्तिलाभाः च नियमानुसारं रद्दाः अभवन् । २०२३ तमे वर्षे सार्वजनिकविचाराणाम् अनन्तरं हू मौमौ घूसग्रहणस्य दोषी इति निर्णीतः, तस्य त्रयः वर्षाणि कारावासः, ३,००,००० युआन् दण्डः च दत्तः ।

अवैधरूपेण उद्यमेषु अंशकालिकरूपेण कार्यं कुर्वन्तः सेवानिवृत्ताः (सेवानिवृत्ताः) कार्यकर्तारः "विकल्पभ्रष्टाचारस्य" समस्यां सहजतया गोपयितुं शक्नुवन्ति । झेजियांग-प्रान्तस्य कैहुआ-मण्डलस्य पर्यवेक्षक-समितेः सदस्यः क्षियाङ्ग-जिआन्जुन्-इत्यनेन पत्रकारैः उक्तं यत् अन्वेषणस्य अभियोजनस्य च जोखिमं परिहरितुं केचन कम्पनयः प्रासंगिककर्मचारिणः प्रतिज्ञां कुर्वन्ति यत् ते स्वस्य अधिकारस्य उपयोगं कृत्वा अनुरोधितकार्यं सम्पन्नं करिष्यन्ति, तथा च तेषां गमनानन्तरं वा निवृत्ताः भवन्ति, ते कम्पनीयां सल्लाहकाराः, विशेषज्ञाः इत्यादिरूपेण अंशकालिकरूपेण कार्यं करिष्यन्ति तथा च सारतः, एषः शक्ति-धनव्यापारव्यवहारः अस्ति यः "समयान्तरं" जनयति।

"निवृत्तानां (निवृत्तानां) कार्यकर्तानां अवैध-अंशकालिक-कार्यस्य 'विकल्प-भ्रष्टाचारस्य' च समानता अस्ति यत् सेवानिवृत्तेः अनन्तरं तौ अवैधरूपेण लाभं प्राप्नुवन्। अन्तरं यत् उत्तरं सेवानिवृत्ति-पूर्व-व्यवहारेन सह सम्बद्धम् अस्ति, यत्र अन्येषां कृते अनुचित-लाभान् प्राप्तुं अपि अन्तर्भवति in office and 'cashing out' after retirement." "लाभानां स्थितिः घूसस्य शङ्का वर्तते," इति ग्वाङ्गझौनगरस्य हुआडूमण्डलस्य अनुशासननिरीक्षणनिरीक्षणआयोगस्य उत्तरदायी सहचरः अवदत्।

दलस्य सदस्यानां कार्यकर्तानां च निवृत्तेः (निवृत्तेः) अनन्तरं तेषां मूलशक्तयः अथवा स्थितिः अद्यापि निश्चितपरिधिषु अवधिषु च प्रभावं करिष्यति, अतः रोजगारस्य स्पष्टप्रतिबन्धाः सन्ति "चीनस्य साम्यवादीदलस्य अनुशासनात्मकदण्डविनियमानाम्" अनुच्छेदः १०५, १०६ च ये अवैधरोजगारं कुर्वन्ति, स्वपदं त्यक्त्वा लाभं याचन्ते च तेषां दण्डः निर्धारितः अस्ति चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः संगठनविभागेन अक्टोबर् २०१३ तमे वर्षे जारीकृते "उद्यमेषु दलस्य तथा सर्वकारस्य अग्रणीकार्यकर्तृणां अंशकालिककार्यस्य (कार्यालयस्य) अग्रे नियमनस्य विषये रायाः" इति सूचयति यत् दलस्य तथा सर्वकारस्य अग्रणीकार्यकर्तृणां कृते ये सार्वजनिकपदं त्यक्तवन्तः अथवा उद्यमेषु अंशकालिकं (सेवा) कार्यं कर्तुं सेवानिवृत्ताः (सेवानिवृत्ताः) सन्ति , तस्य सख्तीपूर्वकं समीक्षां कृत्वा संवर्गप्रबन्धनप्राधिकरणस्य अनुसारं अनुमोदनं करणीयम्।

अन्तिमेषु वर्षेषु केचन अवैध-अंशकालिक-कार्यं "अदृश्यता-वस्त्रेण" आच्छादितम् अस्ति, तेषां रूपाणि च अधिकं गुप्तं जातम् । केचन विभिन्नानां अनुदानानाम् अथवा परामर्शशुल्कस्य नामधेयेन पारिश्रमिकं प्राप्तुं चतुरनामानां प्रयोगं कुर्वन्ति केचन दलस्य सदस्याः कार्यकर्तारः च व्यक्तिगतरूपेण न दर्शयन्ति, परन्तु केचन पतिपत्नी, ज्ञातिजनाः वा अन्येषां विशेषतया सम्बद्धानां व्यक्तिनां माध्यमेन अंशकालिकं पारिश्रमिकं प्राप्नुवन्ति प्रान्तेषु पर्यवेक्षणं परिहरितुं प्रमाणपत्रं पोस्ट् कृत्वा वेतनं प्राप्नुवन्तु। २०२३ तमस्य वर्षस्य मार्चमासे झेजियांग-प्रान्तस्य हाङ्गझौ-नगरे फुयाङ्ग-जिल्ला-नगरपालिक-उद्यान-उपयोगिता-विकास-केन्द्रस्य नगर-इञ्जिनीयरिङ्ग-विभागस्य प्रमुखः जू-इत्यनेन शाण्डोङ्ग-नगरस्य मध्यस्थ-कम्पनीयाः माध्यमेन प्रथमश्रेणीनिर्माण-इञ्जिनीयर-प्रमाणपत्रं शाण्डोङ्ग-निर्माण-कम्पनीं प्रति सम्बद्धं कृतम् । and completed the registration online , स्पष्टं भवति यत् अंशकालिकं पारिश्रमिकं प्रतिवर्षं 8,000 युआन् अस्ति। २०२४ तमे वर्षे जूनमासे जू इत्यस्मै दलात् चेतावनी प्राप्ता ।

व्यक्तिगतदलस्य सदस्याः कार्यकर्तारश्च अवैधरूपेण पारिश्रमिकार्थं अंशकालिककार्यं गृह्णन्ति, यत् अनिवार्यतया शक्तिभाडा-अन्वेषणस्य अथवा शक्ति-साक्षात्कारस्य "सीढी" भवति

नियमानाम् उल्लङ्घनं कृत्वा अंशकालिकं कार्यं गृह्णन्तः दलस्य सदस्याः कार्यकर्तारश्च समयस्य ऊर्जायाः च दृष्ट्या स्वकार्यस्य प्रदर्शनं प्रभावितं करिष्यन्ति, अपि च तेषां कार्याणि अंशकालिककार्यस्य सेवां कर्तुं मार्गं प्रशस्तं च कर्तुं शक्नुवन्ति। सिचुआन् प्रान्तस्य एमेइशान् नागरिककार्याणां ब्यूरो इत्यस्य कर्मचारी हुआङ्ग मौमोउ इत्यनेन अवैधरूपेण चेङ्गडुनगरस्य एकस्याः निजीकम्पन्योः सल्लाहकाररूपेण कार्यं कृतम्, सप्ताहान्तेषु अवकाशदिनेषु च उपयोगस्य अतिरिक्तं सः परियोजनानां निरीक्षणार्थं बहिः गन्तुं बहुवारं कार्यसमयस्य उपयोगं कृतवान् कम्पनीयाः सल्लाहकारस्य नामधेयेन कम्पनीयां स्वागतं प्राप्नुवन्ति, कम्पनीसमागमेषु सहभागिता इत्यादयः।

व्यक्तिगतदलस्य सदस्याः कार्यकर्तारश्च अवैधरूपेण पारिश्रमिकार्थं अंशकालिककार्यं गृह्णन्ति, यत् अनिवार्यतया शक्तिभाडा-अन्वेषणस्य अथवा शक्ति-साक्षात्कारस्य "सीढी" भवति हाङ्गझौनगरस्य अनुशासननिरीक्षणनिरीक्षणनिरीक्षणनिरीक्षणकार्यालयस्य चतुर्थस्य अनुशासननिरीक्षणपरिवेक्षणकार्यालयस्य उपनिदेशकः वाङ्ग जियानक्सिओङ्गः पत्रकारैः सह उक्तवान् यत् यत्र दलस्य सदस्याः कार्यकर्तारश्च अवैधरूपेण पारिश्रमिकार्थं अंशकालिकरूपेण कार्यं कुर्वन्ति तत्र प्रायः निकटतया सम्बद्धाः सन्ति स्वकार्यं प्रति, येन तेषां अधिकारस्य अथवा कार्यसुविधायाः लाभं गृहीत्वा अंशकालिकसेवानां उपयोगः सम्भवः भवति, येन सार्वजनिकस्य हानिः भवति, निजीहितं च समृद्धं भवति, येन सत्ता-आदि-भ्रष्टाचार-समस्याः उत्पद्यन्ते धनार्थं लेनदेनं लाभान्तरणं च।

"अवैध-अंशकालिक-पारिश्रमिकस्य पृष्ठे निगूढस्य भ्रष्टाचारस्य उच्चा सम्भावना अस्ति। सामान्यतया अंशकालिककार्यस्य, पारिश्रमिकसम्झौतानां अन्येषां च सहकार्यप्रतिमानानाम् सामग्रीं अन्वेष्टुं अवगन्तुं च आवश्यकं भवति, तथा च पारिश्रमिकस्य तुलनां विश्लेषितुं च आवश्यकम् अस्ति तथा च अंशकालिकेन सह पारिश्रमिकस्य तुलनां विश्लेषणं च करणीयम् सामान्यबाजारसंस्थानां व्यवहारं निर्धारयितुं यत् तस्य पृष्ठतः गुप्तः शक्ति-धन-व्यापार-व्यवहारः अस्ति वा इति।" मद जियान्जुन् अवदत्।

दलस्य केन्द्रीयसमित्या विनियमानाम् उल्लङ्घनेन आर्थिकसङ्गठनेषु, सामाजिकसङ्गठनेषु अन्येषु च यूनिटेषु पारिश्रमिकार्थं कार्यकर्तारः अंशकालिकं वा अंशकालिकं वा कार्यं ग्रहीतुं सख्यं निषेधं कर्तुं बहुवारं आदेशाः जारीकृताः, कानूनविनियमानाम् अपि कठोरप्रावधानाः कृताः सन्ति। "चीनस्य साम्यवादीदलस्य अनुशासनात्मकदण्डविनियमानाम्" अनुच्छेदः १०३ स्पष्टतया सूचीबद्धः अस्ति यत् "आर्थिकसङ्गठनेषु, सामाजिकसङ्गठनेषु अन्येषु च यूनिटेषु अंशकालिकरूपेण कार्यं कर्तुं प्रासंगिकविनियमानाम् उल्लङ्घनं, अथवा अनुमोदनानन्तरं अंशकालिकरूपेण कार्यं करणं परन्तु वेतनादि अतिरिक्तलाभान् प्राप्तुं" इति , बोनस, भत्ता इत्यादयः अखण्डता अनुशासनव्यवहारस्य उल्लङ्घनरूपेण। "लोकसेवकानां प्रशासनिकदण्डविषये चीनगणराज्यस्य कानूनम्" इत्यस्य अनुच्छेदः ३६ इत्यनेन अवैधरूपेण अंशकालिककार्यस्य दण्डः अपि निर्धारितः अस्ति

"राज्यस्वामित्वयुक्तानां उद्यमानाम् अखण्डतायाः विषये अनेकाः प्रावधानाः", "सार्वजनिकसंस्थासु व्यावसायिक-तकनीकी-कर्मचारिणां नवीनतायाः उद्यमशीलतायाश्च समर्थनं प्रोत्साहयितुं च मार्गदर्शक-मताः", "निवृत्तव्यावसायिक-तकनीकी-कर्मचारिणां भूमिकां अधिकं निर्वहयितुं रायाः", इत्यादि प्रदर्शनेन विस्तृतविनियमाः कृताः सन्ति, तस्य सख्तीः अनुसरणं कर्तव्यम्" इति शाण्डोङ्गप्रान्तस्य जिनिङ्गनगरस्य रेन्चेङ्गमण्डलस्य अनुशासननिरीक्षणआयोगस्य केसविचारकार्यालयस्य निदेशकः काओ जिंगजिंग् अवदत्।

अवैध-अंशकालिक-पारिश्रमिकस्य समस्या व्यक्तिगत-कारणानां कारणेन भवति यथा व्यक्तिगत-दल-सदस्यानां कार्यकर्तानां च चिन्तने व्यभिचारः, "लूपहोल्स्-इत्यस्य लाभं ग्रहीतुं" "एज-बॉल्-इत्यस्य च" प्रयासः, तथैव पर्यवेक्षणस्य अभावः इत्यादीनां वस्तुनिष्ठकारकाणां कारणेन भवति कुप्रबन्धः च ।

केषाञ्चन दलस्य सदस्यानां कार्यकर्तानां च अखण्डतायाः भावः, अनुशासनस्य, कानूनस्य च विषये दुर्बलजागरूकता च भवति, तथा च पारिश्रमिकार्थं अवैध-अंशकालिक-कार्यस्य गम्भीरताम् पूर्णतया अवगन्तुं असफलाः भवन्ति "केचन जनाः मन्यन्ते यत् ते सूचनां गोपयित्वा, तस्याः सूचनां न दत्त्वा, गुप्तरूपेण निवृत्त्य स्वीकारं च कृत्वा संगठनात्मकं पर्यवेक्षणं परिहर्तुं शक्नुवन्ति; केचन मन्यन्ते यत् ते महत्त्वपूर्णनेतृत्वपदेषु न सन्ति, प्रमुखनिरीक्षणस्य अधीनाः न भविष्यन्ति, तेषां भाग्यस्य भावः च वर्तते ." अनुशासनात्मकनिरीक्षणदलस्य नेता ली मेई अवदत्।

सख्तं पर्यवेक्षणं प्रबन्धनं च प्रणाल्याः अप्रभाविकार्यन्वयनं च अवैधरूपेण अंशकालिककार्यस्य वेतनं दातुं अवसरं त्यजति। हाङ्गझौ-नगरस्य अनुशासननिरीक्षणस्य पर्यवेक्षणस्य च फुयाङ्ग-जिल्ला-आयोगस्य केस-सुनवायी-कक्षस्य कर्मचारी-सदस्यः डु मिन् इत्यस्य मतं यत् केचन स्थानीयताः विभागाः च प्रासंगिककायदानानि, विनियमाः, अनुशासन-प्रावधानं च सख्तीपूर्वकं कार्यान्वितुं असफलाः भवन्ति, विद्यालये शिक्षां स्थगयितुं वा स्मरणं कर्तुं वा असफलाः भवन्ति समयः यदा समस्यानां लक्षणं उत्पद्यते, तथा च "सद्वृद्धः" इति मनोवृत्तिः अपि भवति। तदतिरिक्तं, केषाञ्चन सार्वजनिकाधिकारिणां रोजगारस्य स्थितिः सामाजिके अथवा रोजगारव्यवस्थायां न प्रकटिता भवति, तथा च कम्पनयः अद्यापि तान् द्विवारं नियोक्तुं शक्नुवन्ति तथा च कम्पनीयाः भर्ती तथा रोजगारस्य सूचना पूर्णतया न प्रकटिता भवति, येन अवैधरूपेण अंशकालिककार्यस्य अन्वेषणं कठिनं भवति समये एव ।

"अंशकालिककार्यस्य व्याप्तिः, प्रक्रियाः, अनुमोदनप्राधिकरणं, पर्यवेक्षकदायित्वं च स्पष्टीकर्तुं प्रासंगिकव्यवस्थाविनियमानाम् सुधारः करणीयः, तथा च स्रोततः पारिश्रमिकार्थं अवैधरूपेण अंशकालिककार्यस्य घटनां निवारयितुं शक्यते। तत्सहकालं कार्यान्वयनम् प्रणाली सुदृढा भवितुमर्हति, तथा च पुष्टिकृतानां उल्लङ्घनानां निवारणं अनुशासनानाम् कानूनानां च अनुसारं गम्भीरतापूर्वकं निबद्धं भविष्यति यत् एकं निवारकं निर्मातुं शक्यते " इति हाङ्गझौनगरस्य कियान्टाङ्गजिल्ला अनुशासननिरीक्षणआयोगस्य तृतीयस्य अनुशासननिरीक्षणस्य पर्यवेक्षणकार्यालयस्य उपनिदेशकः गुओ लिपिङ्गः अवदत्।

पर्यवेक्षणं अनुशासनप्रवर्तनं च सुदृढं कुर्वन्तु, तथा च अवैध-अंशकालिक-कार्य-पारिश्रमिक-विषयाणां सख्तीपूर्वकं अन्वेषणं कुर्वन्ति, तेषां निवारणं च कुर्वन्तु

अवैध-अंशकालिककार्यस्य पारिश्रमिकस्य च समस्यायाः प्रतिक्रियारूपेण सर्वेषु स्तरेषु अनुशासनात्मकनिरीक्षण-पर्यवेक्षण-एजेन्सीभिः पर्यवेक्षणं अनुशासन-प्रवर्तनं च वर्धयित्वा सख्ततया अन्वेषणं कृत्वा दण्डः दत्तः।

दोषाणां पूर्तिं कर्तुं विशेषं सुधारणं कुर्वन्तु तथा च सुधारणे लूपहोल् प्लग् कुर्वन्तु। यिबिन् नगर अनुशासननिरीक्षणं पर्यवेक्षणं च ब्यूरो परियोजना बोलीं प्राप्तुं पारिश्रमिकं प्राप्तुं च क्षेत्रे सार्वजनिकाधिकारिणां अवैधव्यवहारं प्रति केन्द्रितं विशेषं अभियानं प्रारब्धवान् नगरेण नियमानाम् उल्लङ्घनं कृत्वा पारिश्रमिकं प्राप्तवन्तः ७६६ जनाः प्रमाणपत्रस्य उपयोगेन, तथा च सिविलस्य पर्यवेक्षणं कृतम् सेवकाः, लोकसेवकाः, राज्यस्वामित्वयुक्ताः उद्यमाः च नियमानाम् अनुशासनानाञ्च अनुसारं अवैधरूपेण प्रमाणपत्रं पञ्जीकृतवन्तः कर्मचारिणः अर्जिताः आयः जब्धः भविष्यति। कियन्टाङ्ग-मण्डलस्य अनुशासननिरीक्षण-पर्यवेक्षण-समित्या अवैध-अंशकालिक-पारिश्रमिक-सम्बद्धं विशेष-अभियानं कृतम्, विशेष-अभियान-मध्ये प्राप्तानां समस्यानां व्यापकरूपेण समाधानं कृत्वा समस्यानां सूचीं निर्मितवती, तथा च पर्यवेक्षण-सिफारिशान् निर्गत्य कार्यात्मक-विभागानाम् एकीकरणं कृतम् अथवा सुधारणसिफारिशानां पत्राणि, "शीर्षनेतृणां" साक्षात्कारं स्मरणं च कुर्वन्ति, इत्यादीनि मुख्यदायित्वस्य पर्यवेक्षणं कुर्वन्तु, उद्योगप्रबन्धनव्यवस्थानां सुधारस्य सुधारस्य च आग्रहं कुर्वन्ति, तथा च सार्वजनिककर्मचारिणां प्रमाणपत्राणां पञ्जीकरणं, अखण्डताप्रतिबद्धता, आत्मनः इत्यादीनां प्रणालीनां स्थापनां प्रवर्धयन्ति -निरीक्षणं तथा यादृच्छिकनिरीक्षणं, शिक्षां दण्डं च।

अवैध-अंशकालिक-पारिश्रमिकस्य समस्या अदृश्य-विविधतायाः लक्षणं दर्शयति, अनेकेषु स्थानेषु सटीक-परिवेक्षणं सशक्तं कर्तुं बृहत्-दत्तांशस्य उपयोगः भवति जियांग्सी प्रान्तस्य गुआंगचाङ्ग-मण्डलस्य अनुशासननिरीक्षणस्य पर्यवेक्षणस्य च आयोगेन अंशकालिककार्यस्य अवैधपारिश्रमिकम् इत्यादीनां विषयाणां परितः एकं बृहत् आँकडानिरीक्षणप्रतिरूपं स्थापितं, तथा च अवैधभागस्य समस्यायाः सुरागं शीघ्रं अन्वेष्टुं अन्वेषणं च कर्तुं प्रासंगिककार्यात्मकविभागैः सह सहकार्यं कृतम् अस्ति -दत्तांशसङ्ग्रहणं, टकरावचेतावनी इत्यादीनां पद्धतीनां माध्यमेन समयपारिश्रमिकं। यांगझोङ्ग-नगरस्य, जियाङ्गसु-प्रान्तस्य अनुशासननिरीक्षण-पर्यवेक्षण-समितिः सूचना-प्रौद्योगिकीम् पर्यवेक्षणेन, प्रकरण-नियन्त्रणेन च गभीररूपेण एकीकृत्य, तथा च, बृहत्-आँकडा-परीक्षणं तुलनां च कर्तुं जेन्जियाङ्ग-नगरस्य “लियान्-नगरस्य” स्मार्ट-पर्यवेक्षण-प्रणाल्याः उपरि निर्भरं भवति तुलनानियमस्य "एकः करदाता एकस्मिन् समये भिन्न-भिन्न-एककेषु करं ददाति" इति उपयोगेन, नगरस्य वित्तीय-सहायक-कर्मचारिणां व्यक्तिगत-आयकर-दत्तांशस्य आन्तरिकरूपेण तुलना क्रियते, टकरावः च भवति, तथा च भिन्न-भिन्न-एककेषु व्यक्तिगत-आयकर-देयस्य एकस्यैव करदातुः दत्तांशः एकस्मिन् समये समीचीनतया निष्कासितम् अस्ति।

विभागीयसम्बन्धं सुदृढं कृत्वा पर्यवेक्षणार्थं संयुक्तबलस्य निर्माणं कुर्वन्तु। अनुशासननिरीक्षणस्य पर्यवेक्षणस्य च यिवु नगरपालिकायाः ​​आयोगेन, झेजियांग प्रान्तेन, नगरपालिकदलसमितेः संगठनविभागेन, बाजारपर्यवेक्षणेन अन्यविभागैः सह मिलित्वा, व्यावसायिकसञ्चालनस्य, मजदूरीविषये सूचनां समावेशयितुं "कैडरपर्यवेक्षणसूचना स्मार्टसङ्ग्रहप्रबन्धनअनुप्रयोगः" संयुक्तरूपेण निर्मितः , पेन्शन-भुगतानम् अन्यसूचनाः च आँकडा-संपर्कं साझेदारी च प्राप्तुं शीघ्र-चेतावनी-मञ्चे; मुद्देषु, परामर्शस्य निर्णयस्य च अनन्तरं नियमानाम् अनुशासनानाम् अनुसारं च तेषां निवारणं कुर्वन्तु। एतावता पूर्वचेतावनीप्रयोगद्वारा नगरे २७ अवैधरूपेण अंशकालिककार्यकर्तारः प्राप्ताः, सर्वाणि सुधारणानि च स्थापितानि सन्ति ।

सुधारं चिकित्सां च प्रवर्तयितुं प्रकरणानाम् उपयोगं कुर्वन्तु, चेतावनीशिक्षां च सुदृढां कुर्वन्तु। जियांग्सू प्रान्तस्य ज़ुयी काउण्टी इत्यस्य अनुशासननिरीक्षणस्य पर्यवेक्षणस्य च आयोगेन सेवानिवृत्तानां (सेवानिवृत्तानां) दलस्य सदस्यानां कार्यकर्तानां च कृते विशेषव्याख्यानं कृतम्, "विनियमानाम् उल्लङ्घने अंशकालिककार्यस्य पारिश्रमिकम्" इति विषये विशेषचेतावनी शैक्षिकचलच्चित्रं चलच्चित्रं कृतम्, संकलितं मुद्रितं च a pocket book "Ten Major Disciplinary Violations after Retirement", etc., to provide educational guidance सेवानिवृत्तपक्षस्य सदस्यानां कार्यकर्तृणां च स्वस्य अखण्डतां आत्मअनुशासनं च कठिनं कर्तव्यम्। रेन्चेङ्ग-मण्डलस्य अनुशासननिरीक्षण-पर्यवेक्षण-आयोगेन अनुशासनस्य अनुपालनस्य च विषये "Positions Cannot Be Concurrently held at Will" इति अनुशासनस्य कानूनस्य च विषये लघु-वीडियो निर्मितम् अनुशासननिरीक्षणस्य पर्यवेक्षणस्य च शङ्घाई होङ्गकोउ जिला आयोगेन प्रमुखकार्यकर्तृणां विशिष्टप्रकरणानाम् चयनं कृतम् ये अवैधरूपेण पारिश्रमिकार्थं अंशकालिकरूपेण कार्यं कुर्वन्ति स्म, रिपोर्ट् कर्तुं असफलाः भवन्ति स्म, अथवा संस्थायाः समक्षं सत्यं रिपोर्ट् न कुर्वन्ति स्म तेन सह चेतावनी शैक्षिकं चलच्चित्रं "लोह अनुशासनम्" इति चलच्चित्रं कृतम् "षट् अनुशासनाः" इति विषयं कृत्वा जिलाव्यापीं चेतावनीशिक्षासम्मेलनं कृतवान् ।

(स्रोतः : अनुशासननिरीक्षणकेन्द्रीयआयोगस्य राज्यपरिवेक्षणआयोगस्य च जालपुटम्)

प्रतिवेदन/प्रतिक्रिया