समाचारं

२५ दिवसेभ्यः क्रमशः परिश्रमस्य अनन्तरं बाओचेङ्ग-चेङ्गडु-रेलमार्गः १० अगस्तदिनाङ्के पुनः कार्यं आरब्धवान्

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० अगस्तदिनाङ्के १८:०० वादने बाओचेङ्गरेलमार्गस्य नवनिर्मितस्य अन्हेसेतुस्य उपरि ३३१०६ मालवाहकयानानि सुचारुतया गच्छन्ति स्म, तदा जलप्रलयकारणात् २५ दिवसान् यावत् स्थगितस्य बाओचेङ्गरेलमार्गस्य पुनः परिचालनस्य आरम्भः अभवत्
एतत् बाओचेङ्ग-रेलमार्गस्य यातायातस्य पुनः स्थापनस्य दृश्यम् अस्ति । (साक्षात्कारिणा प्रदत्तं छायाचित्रम्)
१६ जुलैतः १७ जुलैपर्यन्तं शान्शी-प्रान्तस्य बाओजी-क्षेत्रे अत्यधिकवृष्टिः अभवत्, येन बाओजी- चेङ्गडु रेलवे। १७ दिनाङ्के प्रातः १ वादनस्य समीपे फेङ्गझौ-किलिपिङ्ग्-नगरयोः मध्ये अन्हे-सेतुः जलप्रलयेन क्षतिग्रस्तः अभवत्, येन बाओचेङ्ग-चेङ्गडु-रेलमार्गः स्थगितः अभवत् ।
जलक्षतिः जातः ततः परं चीनरेलवे शीआन् ब्यूरो ग्रुप् कम्पनी लिमिटेड् इत्यनेन तत्क्षणमेव आपत्कालीनयोजना आरब्धा, उद्धारदलस्य स्थापना कृता, तत्क्षणमेव घटनास्थले त्वरितरूपेण गन्तुं उत्खननयन्त्राणि, लोडर्, क्रेन इत्यादीनि बृहत् यन्त्राणि संयोजयित्वा, " demolition + demolition + repair" of the damaged Anhe Bridge. "नवनिर्माण" योजनानुसारं निर्माणं भविष्यति, उद्धारकार्यं च युगपत् भविष्यति। सर्वेषां सहभागिनां यूनिट्-समूहानां पूर्णसहकारेण बाओचेङ्ग-चेङ्गडु-रेलमार्गस्य यातायातस्य पुनः स्थापना अभवत् ।
एतत् बाओचेङ्ग-रेलमार्गस्य यातायातस्य पुनः स्थापनस्य दृश्यम् अस्ति । (साक्षात्कारिणा प्रदत्तं छायाचित्रम्)
बाओजी, शान्क्सी, चेङ्गडु, सिचुआन् च संयोजयति बाओजी-चेङ्गडु रेलमार्गः नवचीनदेशस्य प्रथमः विद्युत्युक्तः रेलमार्गः अस्ति, १९५८ तमे वर्षे कार्यान्वितः भूभागस्य, निर्माणस्य च स्थितिः कारणतः अस्य रेलमार्गस्य अधिकतमं परिचालनवेगः प्रतिघण्टां केवलं ८० किलोमीटर् एव भवति । सम्प्रति अस्मिन् रेलमार्गे मुख्यतया मालवाहकयानानि, केचन यात्रिकयानानि च वहन्ति । (स्रोतः - सिन्हुआ न्यूज एजेन्सी संवाददाता झाङ्ग बिन्)
प्रतिवेदन/प्रतिक्रिया