समाचारं

घरेलुचिकित्सा-उद्योगे प्रथमः डिजिटल-कर्मचारि-समूह-मञ्चः! रुइजिन् हॉस्पिटलस्य वित्तीय-डिजिटल-कर्मचारि-क्षमता-केन्द्रं ऑनलाइन भवति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"Ruicai Xiaozhi", देशे सर्वत्र सार्वजनिक-अस्पतालेषु प्रथमः वित्तीय-रोबोट्, वित्तीय-रोबोट्-तः डिजिटल-कर्मचारि-3.0-पर्यन्तं उन्नयनं कृतवान्, यत् 20-प्रकारस्य उच्च-माङ्ग-व्यापार-परिदृश्यानां कवरं कृतवान्, व्यावसायिक-माडल-आधारितस्य मूल्यं योजयति तथा अस्पतालवित्तीयप्रबन्धनस्य ब्राण्डेड विकासः एतेन डिजिटलक्षमता वर्धिता अस्ति तथा च अस्पतालसञ्चालनस्य समग्रगुणवत्तादक्षतासुधारार्थं योगदानं कृतम् अस्ति। अधुना एव रुइजिन्-अस्पतालस्य डिजिटल-कर्मचारि-क्षमता-केन्द्रस्य आधिकारिकरूपेण आरम्भः कृतः, उपयोगे च स्थापितः ।
ज्ञातं यत् रुइजिन्-अस्पतालं देशे प्रथमा चिकित्सासंस्था अस्ति या वित्तीयरोबोट्-प्रयोगं करोति, प्रथमं डिजिटल-कर्मचारिणः प्रयोजयति, क्लस्टर-मञ्च-प्रबन्धनं च कार्यान्वयति पारम्परिकवित्तीयरोबोट् मुख्यतया रोबोटिकप्रोसेस् ऑटोमेशन (RPA) प्रौद्योगिक्याः उपयोगं कृत्वा सङ्गणकादिषु डिजिटलयन्त्रेषु मानवसञ्चालनस्य अनुकरणं कुर्वन्ति, येन कर्मचारिणः बहूनां पुनरावर्तनीयानां, सुनिर्दिष्टानां, समयग्राहीनां च कार्याणां पूर्णतायै सहायतां कुर्वन्ति, येन व्यावसायिकप्रक्रियाः स्वचालिताः भवन्ति . अङ्कीयकर्मचारिणः तु वित्तीयरोबोट्-आधारिताः सन्ति तथा च एआइ-बृहत्-माडल-, नियम-इञ्जिन्, बुद्धिमान्-आँकडा-विश्लेषणम् इत्यादीनां नवीनतम-प्रौद्योगिकीनां एकीकरणं कृत्वा मानव-यन्त्र-सहकार्यस्य अन्तरक्रियाशील-प्रक्रियायाः अनुकरणं वर्धनं च कुर्वन्ति तथा च विविधानि मानकीकृतानि अत्यन्तं पुनरावर्तनीयानि च कुर्वन्ति tasks.
डिजिटलकर्मचारिणां क्लस्टर-अनुप्रयोगस्य, मञ्च-प्रबन्धनस्य च दृष्ट्या रुइजिन्-अस्पताले डिजिटल-कर्मचारि-निर्माणस्य कार्यान्वयन-योजनानां निर्माणं, डिजिटल-कर्मचारिणां पूर्ण-जीवन-चक्र-प्रबन्धनस्य च स्थापना इत्यादीनां उपायानां कृते, अस्पतालस्य उच्च-मानक-अनुपालन-आवश्यकतानां पूर्णतया अनुपालनस्य आधारेण नेटवर्क सुरक्षा तथा सूचना सुरक्षा वित्तीयरोबोट् एकं "शृङ्खला" डिजिटलकर्मचारिणं प्रति उत्तमं अनुप्रयोगपारिस्थितिकी।
अस्मिन् वर्षे अगस्तमासे नवप्रवर्तितं रुइजिन्-अस्पतालस्य डिजिटल-कर्मचारि-दक्षता-केन्द्रं परिचालने स्थापितं, मानव-यन्त्र-सहकार्यं, व्यावसायिक-प्रबन्धनं, परिचालन-विश्लेषणं, अनुपालनं, जोखिम-नियन्त्रणं च स्पष्टं लाभं दर्शितवान् अस्ति
एकतः संसाधनानाम् उपयोगस्य तीव्रीकरणं डिजिटलकर्मचारिक्षमताकेन्द्रं डिजिटलकर्मचारिसंसाधनानाम् केन्द्रीकृतनिर्धारणं इष्टतमविनियोगं च साकारं कर्तुं शक्नोति, तथा च लचीलतां गृहीत्वा संसाधनानाम् उपयोगस्य दक्षतां प्रभावशीलतां च अधिकतमं सुनिश्चितं कर्तुं शक्नोति संसाधनानाम् गतिशीलविनियोगः।
द्वितीयं मानव-कम्प्यूटर-अन्तर्क्रियायाः सुविधा अस्ति, आँकडासुरक्षायाः संजालसुरक्षायाः च रक्षणस्य अन्तर्गतं अधिकृतव्यापारकर्मचारिणः कदापि कुत्रापि निगमीय-WeChat PC अथवा मोबाईल-टर्मिनल्-माध्यमेन डिजिटल-कर्मचारिणः प्रबन्धनं कर्तुं, आह्वयितुं च शक्नुवन्ति, येन प्रभावीरूपेण "मानव-यन्त्र-सहकार्यस्य" साक्षात्कारः भवति .
तृतीयं कार्यदक्षतां अधिकतमं कर्तुं भवति: डिजिटलकर्मचारिदक्षताकेन्द्रस्य प्रारम्भेण कर्मचारिभ्यः एकः बुद्धिमान् सहायकः प्राप्यते यः उच्चावृत्तियुक्तानि तुच्छकार्यं च स्वीकुर्वितुं शक्नोति यत् तस्य क्षमतायां घण्टायाः परितः विशालदत्तांशस्य सूचनाप्रवाहस्य च कुशलतापूर्वकं संसाधनं विश्लेषणं च कृतम् अस्ति कार्यदक्षता एतेन कर्मचारिणः अधिकं उच्चमूल्यं कार्यं कर्तुं नियमितरूपेण नियमितरूपेण च कार्यं कर्तुं शक्नुवन्ति, येन समग्ररूपेण मानवीयदक्षतायां बहु सुधारः भवति।
चतुर्थं बुद्धिमान् निर्णयसमर्थनम् अस्ति: डिजिटलकर्मचारिणः बुद्धिमान् विश्लेषणं तथा आँकडाखननस्य माध्यमेन अस्पतालसञ्चालनस्य प्रबन्धननिर्णयानां च कृते अधिकसटीकं कुशलं च आँकडासमर्थनं प्रदास्यन्ति, एतत् बुद्धिमान् निर्णयसमर्थनं शीघ्रमेव दृश्यसूचनाः प्रदातुं प्रदर्शयितुं च शक्नोति, येन निर्णयप्रक्रिया अधिका कार्यक्षमा भवति। सहजज्ञानात्मकं कुशलं च।
पञ्चमः जोखिमप्रबन्धनस्य नियन्त्रणस्य च डिजिटलबुद्धिः अस्ति अस्पतालसञ्चालनस्य अनुपालनस्य जोखिमप्रबन्धनस्य च क्षेत्रे डिजिटलकर्मचारिणः अस्पतालस्य जोखिमप्रबन्धनस्य नियन्त्रणस्य च प्रमुखपक्षेषु, यथा बिलस्य अनुपालनं, निर्वहनशुल्कस्य अनुपालनं, २४ घण्टानिरीक्षणं कर्तुं शक्नुवन्ति। बजटनिष्पादनं अन्ये च संयुक्तव्यापारनोड्-सहायक-नियन्त्रणं पूर्व-चेतावनी च न केवलं अस्पताल-सञ्चालनस्य अनुपालने महतीं सुधारं करोति, अपितु पूर्णकालिक-पूर्ण-परिमाण-सक्रिय-लेखापरीक्षाणां माध्यमेन सम्भाव्य-जोखिमान् अपि महत्त्वपूर्णतया न्यूनीकरोति
षष्ठं, प्रबन्धनप्रक्रियाणां मानकीकरणम् : डिजिटलकर्मचारिणां कार्यान्वयनेन न केवलं मानवदक्षतायां सुधारः भवति, अपितु व्यावसायिकप्रक्रियाणां संरचनायाः मानकीकरणस्य च प्रबन्धनसुधारप्रक्रिया अपि अस्ति डिजिटल-कर्मचारि-परिदृश्यानां कार्यान्वयनेन समग्र-अस्पताल-वित्तीय-कार्य-प्रवाहस्य मानकीकरणं, व्यावसायिक-अनुकूलनं, नवीनतां, प्रगतिः च अधिकं साक्षात्कृता, वित्तीय-प्रबन्धनस्य च निरन्तरं सुधारः कृतः
रुइजिन्-अस्पतालस्य डिजिटल-कर्मचारि-दक्षता-केन्द्रस्य स्थापना रात्रौ एव न सम्पन्नवती, परन्तु अनुप्रयोग-परिदृश्येषु केन्द्रीकृता आसीत् तथा च आरपीए-प्रौद्योगिक्याः सरल-अनुप्रयोगस्य आधारेण, प्रौद्योगिक्याः उन्नत-पुनरावृत्तिः, डिजिटल-वास्तुकला-विकासः, प्रबन्धन-प्रतिमानानाम् परिवर्तनस्य च प्रक्रिया आसीत् वेदनाबिन्दुसमस्यानां प्रारम्भिकबिन्दु-बिन्दुसमाधानात् आरभ्य, व्यावसायिकप्रक्रियाणां बहु-लिङ्कशृङ्खलासंयोजनपर्यन्तं, प्रमुखकार्यक्षेत्राणां पूर्णकवरेजपर्यन्तं, रुइजिन्-अस्पताले अन्ततः डिजिटल-कर्मचारि-मञ्चस्य निर्माणस्य साक्षात्कारः अभवत्, येन तत् मूलभूतं डिजिटलं जातम् रुइजिन् अस्पतालस्य वित्तीयकार्यस्य क्षमता। डिजिटलकर्मचारिदक्षताकेन्द्रं न केवलं चिकित्सालयस्य वित्तीयकार्यस्य दक्षतायां गुणवत्तायां च सुधारं करोति, अपितु अस्पतालस्य डिजिटलरूपान्तरणस्य उच्चगुणवत्ताविकासस्य च ठोसमूलं स्थापयति।
रुइजिन्-अस्पतालस्य वित्तीयविभागस्य निदेशकः ली ज़ुएहुइ इत्यनेन उक्तं यत् रुइजिन्-अस्पतालस्य वित्तीयविभागः डिजिटल-कर्मचारि-क्षमता-केन्द्रस्य उद्घाटनं नूतन-प्रारम्भ-बिन्दुरूपेण गृह्णीयात्, नूतन-गति-सञ्चयं निरन्तरं करिष्यति, नवीन-प्रौद्योगिकीनां च संचयं निरन्तरं करिष्यति, नवीनतायाः अन्वेषणं निरन्तरं करिष्यति | of new productivity in the hospital’s smart financial management system, and accelerate the promotion of चिकित्सा उद्योगे वित्तीयप्रबन्धनक्षेत्रेषु च नवीन उत्पादकतायां विकासः अनुप्रयोगश्च नूतन उत्पादकतायां सार्वजनिकचिकित्सालयानां उच्चगुणवत्तायुक्तविकासं अधिकतया सशक्तं करिष्यति।
लेखकः तांग वेइजी
पाठः तांग वेइजी चित्राणि सूचनाः फोटो सम्पादकः शाङ्ग हुई सम्पादकः रोङ्ग बिंग
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया