समाचारं

एनवीडिया इत्यस्य अग्रिमपीढीयाः चिप्स् "हेफेइ कारखाने" प्रक्षेपिताः सन्ति, "एल ४ स्वायत्तवाहनचालनम्" च त्वरितम् अस्ति ।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दवन समाचार L4 स्तरस्य स्वायत्तवाहनचालनं "विशिष्टवातावरणेषु परिस्थितिषु च वाहनचालनकार्यं सम्पन्नं कर्तुं शक्नोति तथा च चालनवातावरणस्य निरीक्षणं पूर्णतया स्वायत्तरूपेण कर्तुं शक्नोति, मानवचालकस्य हस्तक्षेपं विना। अद्यैव L4 स्वायत्तवाहनबाजारस्य कृते मोटरवाहन-श्रेणी-डोमेन्-नियन्त्रकः AD1 प्रथमवारं हेफेई-आर्थिक-विकास-क्षेत्रे Lianbao-कारखाने उत्पादन-रेखायाः सफलतापूर्वकं रोल-ऑफ् कृतवान्, यस्य अर्थः अस्ति यत् Lianbao Technology इति प्रथमवारं NVIDIA-उत्पादनस्य साकारीकरणं कृतवान् DRIVE Thor चिप उत्पादों।

२०२४ तमे वर्षे स्वायत्तवाहनप्रौद्योगिक्याः व्यावसायिकीकरणस्य गतिः महतीं त्वरिता भविष्यति, तथा च L4 स्वायत्तवाहनानां अनुप्रयोगः शीघ्रमेव स्केलस्य विभक्तिबिन्दुं प्राप्स्यति NVIDIA Thor इति अग्रिमपीढीयाः वाहनस्य स्वायत्तं चालनक्षेत्रनियन्त्रणचिप् NVIDIA इत्यनेन नवीनतया विकसितं भवति सम्पूर्णे बोर्डे प्रायः १६,६०० बिन्दवः, प्रायः १०,००० घटकाः, ८ DDRs, BGA 3900 Balls च सन्ति ।

थोर् इत्यस्य प्रथमप्रयोक्तृषु Lideal, Haopin, Xpeng Motors, BYD इत्यादयः सन्ति । Lianbao Technology द्वारा उत्पादितः AD1 एकः कार-श्रेणी डोमेन नियन्त्रकः उत्पादः अस्ति यः L4 स्वायत्त-चालन-व्यावसायिक-अनुप्रयोग-परिदृश्यानां आवश्यकतानां कृते योजनाकृतः अस्ति, अस्य बृहत् कम्प्यूटिंग-शक्तिः, उच्च-सुरक्षा, उच्च-विश्वसनीयता, उच्च-लाभ-प्रदर्शनम्, तथा च न्यून-रक्षण-लाभः अस्ति प्रदर्शनं रोबोटैक्सी, रोबोट्रक्, रोबोबस्, रोबोस्वीपर इत्यादीनां मानवरहितव्यापारिकवाहनानां बृहत्परिमाणेन सामूहिकनिर्माणस्य मार्गं प्रशस्तं करिष्यति।

Lenovo Car Computing AD1 डोमेन नियन्त्रकसूचनानुसारं, एतत् ISO 26262 इत्यस्य Thor ASIL D स्तरद्वयस्य उपयोगं करोति, संजालसुरक्षा ISO21434 आवश्यकतां पूरयति, तथा च समृद्धाः विविधाः संवेदक-अन्तरफलकाः सन्ति अस्मिन् समये AD1 इत्यस्य प्रकाशः लेनोवो इत्यस्य प्रथमेषु वाहन-टीयर 1-आपूर्तिकर्तासु अन्यतमं करोति यत् NVIDIA DRIVE Thor-मञ्चं सफलतया प्रकाशयति, अपि च वाहन-गणना-क्षेत्रे नूतन-स्वायत्त-वाहन-पट्टिकायां Lianbao Technology-इत्यस्य निर्माण-क्षमताम् अपि प्रदर्शयति भविष्ये हेफेइनगरस्य अयं कारखानः अधिकानि स्वायत्तवाहनचालनउत्पादानाम् उपक्रमं करिष्यति तथा च "L4 स्वायत्तवाहनचालनस्य" लोकप्रियतां प्रवर्धयिष्यति ।

दवन न्यूज रिपोर्टर क्षियांग लेई

प्रतिवेदन/प्रतिक्रिया