समाचारं

एयरोस्पेस् उद्योगस्य कृते विशेषवर्गनिर्धारणसभायाः अध्यक्षतां लिआङ्ग हुइलिंग् कृतवान्

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लिआङ्ग हुइलिंग् इत्यनेन एयरोस्पेस् उद्योगस्य कृते विशेषप्रेषणसभायाः अध्यक्षता कृता, तस्मिन् च बलं दत्तम्
प्रौद्योगिकी नवीनता सह औद्योगिकनवाचारस्य अग्रणी
एयरोस्पेस् उद्योगस्य उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनं त्वरितम्
८ दिनाङ्के सायं प्रान्तीयदलसमितेः उपसचिवः प्रान्तस्य राज्यपालः च लिआङ्ग हुइलिंग् इत्यनेन एयरोस्पेस् उद्योगविशेषवर्गस्य समयनिर्धारणसभायाः अध्यक्षता कृता, एयरोस्पेस् उद्योगविशेषवर्गस्य कार्यप्रतिवेदनं श्रुत्वा, अध्ययनं च कृतम् कार्यस्य अग्रिमपदं नियोजितवान्। सा अस्माकं प्रान्तस्य निरीक्षणकाले महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णभाषणस्य महत्त्वपूर्णनिर्देशान् सम्यक् कार्यान्वितुं, “४५६७” आधुनिक औद्योगिकव्यवस्थायाः निर्माणे प्रान्तीयदलसमितेः तैनाती आवश्यकतानां अन्तःकरणेन कार्यान्वितुं, नूतनानां उत्पादकशक्तीनां विकासं च आवश्यकम् इति बोधितवती स्थानीयपरिस्थित्यानुसारं, तथा च सामरिक-उदयमान-उद्योगस्य दुगुणीकरण-योजनां सम्यक् कार्यान्वितुं, एयरोस्पेस्-उद्योगस्य उच्च-गुणवत्ता-विकासस्य प्रवर्धनं त्वरयितुं, राष्ट्रिय-स्तरीय-वायु-अन्तरिक्ष-उद्योग-समूहस्य निर्माणार्थं प्रयत्नः करणीयः, तथा च सामरिक-उदयमान-उद्योगानाम् विकासाय सशक्तं समर्थनं प्रदातुं .
लिआङ्ग हुइलिंग् इत्यनेन दर्शितं यत् अन्तिमेषु वर्षेषु अस्माकं प्रान्तस्य एयरोस्पेस् उद्योगः राष्ट्रिय-रणनीतिक-आवश्यकतानां, नागरिक-आवश्यकतानां च प्रतिक्रियारूपेण तीव्रगत्या विकसितः अस्ति प्रणाली मूलतः स्थापिता अस्ति, यत्र समृद्धाः विविधाः च अनुप्रयोगपरिदृश्याः सन्ति तथा च आधारभूतसंरचना तथा परिचालनसमर्थनक्षमता तुल्यकालिकरूपेण पूर्णा अस्ति। प्रान्ते प्रमुखाः एयरोस्पेस् उद्यमाः, प्रमुखाः विश्वविद्यालयाः, वैज्ञानिकसंशोधनसंस्थाः च सक्रियरूपेण राष्ट्रियवायुविमानशक्तिः समग्ररणनीत्यां एकीकृत्य सेवां कुर्वन्ति, राष्ट्रियवायुयानं अनुसंधानविकासं उत्पादकताविन्यासं च कुर्वन्ति, औद्योगिकविकासाय च उत्तमं आधारं निर्मान्ति
लिआङ्ग हुइलिंग् इत्यनेन एतत् बोधितं यत् प्रमुखक्षेत्राणां त्वरितविकासं प्रवर्धयितुं, अस्माकं प्रान्तस्य वैज्ञानिकप्रौद्योगिकीलाभान्, औद्योगिकलाभान्, अनुप्रयोगपरिदृश्यलाभान् च पूर्णं क्रीडां दातुं, बृहत्विमानं, सामान्यविमाननसाधनं, वाणिज्यिकं इत्यादीनां प्रमुखक्षेत्राणां विकासं त्वरितुं आवश्यकम् अस्ति उपग्रहाः, न्यून-उच्चतायाः अर्थव्यवस्था च, उद्योगस्य परिमाणस्य विस्तारं निरन्तरं कुर्वन्ति । वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणेन सह औद्योगिक-नवाचारस्य नेतृत्वं कर्तुं, वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणे उद्यमानाम् प्रबलस्थानं सुदृढं कर्तुं, प्रमुख-कोर-प्रौद्योगिकीषु शोधं सुदृढं कर्तुं, "उद्योग-विश्वविद्यालय-अनुसन्धान-अनुप्रयोगस्य" सहकारि-नवाचारं गभीरं कर्तुं, सुदृढं कर्तुं, आवश्यकम् अस्ति वैज्ञानिक-प्रौद्योगिकी-नवाचार-मञ्चानां निर्माणं तथा वैज्ञानिक-प्रौद्योगिकी-नवाचारस्य विशेषसमर्थनं, तथा च वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां स्थले परिवर्तनं अनुप्रयोगं च त्वरितम्। उच्चस्तरीयं, बुद्धिमान्, हरितविकासं च प्रवर्धयितुं, सहस्राणां उद्यमानाम् प्रौद्योगिकीपरिवर्तनकार्याणि सम्यक् कार्यान्वितुं, बृहत्-परिमाणस्य उपकरण-अद्यतनं च, "बुद्धिमान् परिवर्तनं डिजिटल-रूपान्तरणं च" सक्रियरूपेण प्रवर्धयितुं, औद्योगिक-परिवर्तनं उन्नयनं च त्वरितुं आवश्यकम् अस्ति एयरोस्पेस् उद्योगसमूहानां निर्माणं त्वरितुं, औद्योगिकनिकुञ्जानां कार्यात्मकभूमिकायाः ​​पूर्णं क्रीडां दातुं, अग्रणी-उद्यमानां सशक्ततरं बृहत्तरं च भवितुं प्रवर्धयितुं, लघुमध्यम-आकारस्य उद्यमानाम् ढाल-संवर्धनं कर्तुं, अपस्ट्रीम-अधः-प्रवाहस्य सुदृढीकरणं च आवश्यकम् अस्ति औद्योगिकशृङ्खलायाः, औद्योगिकशृङ्खलायाः आपूर्तिशृङ्खलायाः च मूलप्रतिस्पर्धात्मकलाभान् आकारयितुं वामदक्षिणतटयोः च । औद्योगिकपरियोजनानां निर्माणं सुदृढं कर्तुं, औद्योगिकशृङ्खलायाः सटीकनिवेशप्रवर्धनं प्रकाशयितुं, वैज्ञानिकप्रौद्योगिकीनवाचारसाधनानां व्यावसायिकनिवेशस्य च निवेशप्रवर्धनं कर्तुं, सर्वकारकाणां पूर्णजीवनचक्रसेवानां सुदृढीकरणं, निर्माणस्य गतिं च कर्तुं आवश्यकम् अस्ति निर्माणाधीन परियोजनानां प्रगतिः, तकनीकीरूपान्तरणपरियोजनानां योजनायां निर्माणे च उत्तमं कार्यं कर्तुं, परियोजनानिर्माणगुणवत्तायां सुधारं च प्रवर्तयितुं।
लिआङ्ग हुइलिंग् इत्यनेन एतत् बोधितं यत् उत्तरदायित्वं कार्यान्वितुं प्रान्तीय औद्योगिकपुनर्जीवनस्य अग्रणीसमूहकार्यालयेन समग्रनियोजनं सुदृढं कर्तव्यं तथा च एयरोस्पेस् उद्योगविशेषदलैः प्रासंगिकविभागैः सह परामर्शं सुदृढं कर्तव्यं, निवेशप्रवर्धनं, परियोजनानिर्माणं, वैज्ञानिकप्रौद्योगिकीनिर्माणपरिवर्तनं इत्यादिषु उत्तमं कार्यं कर्तव्यम्। , तथा समन्वयं सुदृढं कुर्वन्तु एकं समन्वयं निर्मातुं सहकार्यं कुर्वन्तु तथा च विभिन्नकार्यस्य कार्यान्वयनस्य प्रवर्धनं कुर्वन्तु।
चेन् शाओबो, नी युनलिंग, झांग किक्सियाङ्ग, वांग लैन् तथा सम्बन्धित इकाइयों के उत्तरदायी साथियों ने बैठक में भाग लिया।
(अन्तर्जाल समाचार सूचना सेवा अनुज्ञापत्र संख्या: 23120170002)
अस्य लेखस्य प्रतिलिपिधर्मः Heilongjiang Daily इत्यस्य अस्ति यदा अग्रे प्रेषयति तदा कृपया स्रोतः "Heilongjiang Daily" WeChat आधिकारिकलेखः इति सूचयन्तु ।
संवाददाता : Xue Liwei Xu Jiaqian
छायाचित्रणम् : जू जू
सम्पादकः चेन सियु
समीक्षकः सूर्य दा
समन्वयक : सन जियावेई
प्रतिवेदन/प्रतिक्रिया