समाचारं

कक्षानां मध्ये १० निमेषाः मूल्याङ्कनैः सह सम्बद्धाः सन्ति शिक्षकाः इच्छानुसारं "कक्षां कर्षितुं" न शक्नुवन्ति ।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द पेपर इत्यस्य अनुसारं झेजियांग प्रान्तीयशिक्षाविभागेन अद्यैव राष्ट्रियजनकाङ्ग्रेसप्रतिनिधिनां “बालानां कृते “वर्गाणां मध्ये १० निमेषाः” प्रत्यागन्तुं अनुशंसाः (अतः परं “अनुशंसाः” इति उच्यन्ते) प्रति प्रतिक्रिया दत्ता कानूनविनियमानाम् अनुरूपं भवति, तथा च विद्यालयाः अवकाशपरिवेक्षणे प्रबन्धने च क्रमेण भागं ग्रहीतुं अवकाशपरिवेक्षणसमूहानां स्थापनां कर्तुं प्रोत्साहिताः भवन्ति।

उत्तरे झेजियांग-प्रान्तीयशिक्षाविभागेन विशेषतया उल्लेखः कृतः यत् "राष्ट्रीयविनियमानाम् उल्लङ्घनेन छात्राणां निद्रायाः समयसूचनायाः व्यवस्थापनं, अथवा छात्राणां दशनिमेषविरामं विविधरीत्या कब्जां कर्तुं सख्यं निषिद्धम्" इति कार्यप्रबन्धनस्य नकारात्मकसूचौ , तथा च कक्षायाः वर्गविरामस्य च विलम्बं निषिद्धं कर्तुं येषां अस्थायीरूपेण कक्षायाः निर्गमनं निषिद्धं भवति तेषां नियमविनियमानाम् अनुसारं सख्यं उत्तरदायी भवितुमर्हति।

नीतीनां अधिकतमं कार्यान्वयनम् सुनिश्चित्य उत्तरदायित्वं वर्तते। पूर्वं समाजेन सामान्यतया वर्गयोः मध्ये १० निमेषस्य अनुचितप्रयोगस्य घटना अवलोकिता, परन्तु वास्तविकतायाम् एषा समस्या कदापि पूर्णतया समाधानं न प्राप्तवती मौलिकं कारणं यत् केषुचित् विद्यालयेषु आवश्यकं उत्तरदायित्वं दण्डतन्त्रं च न स्थापितं, नियमानाम् उल्लङ्घनं कुर्वतां शिक्षकाणां उपरि आवश्यकनिरोधानाम् अभावः च अस्ति

झेजियांग-प्रान्तीयशिक्षाविभागस्य मतं वस्तुतः प्रत्येकं व्यक्तिं प्रति उत्तरदायित्वं नियुक्तं करणीयम् अस्ति तथा च १० मिनिट् अवकाशप्रश्नान् शिक्षकस्य मूल्याङ्कनतन्त्रेण सह सम्बध्दयेत्, येन शिक्षकाः अधिकं ध्यानं दातुं साहाय्यं करिष्यन्ति। यथा, "प्रत्येकस्य विद्यालयस्य निरीक्षणदत्तांशं स्वनिरीक्षणं सुधारणस्थितिं च नियमितरूपेण संग्रहयति, तथा च यथायोग्यं स्थलनिरीक्षणं कर्तुं केषाञ्चन विद्यालयानां चयनं कुर्वन्तु। प्रासंगिकपरिणामाः प्रत्येकस्य विद्यालयस्य वार्षिकमूल्यांकनेन सह सम्बद्धाः सन्ति, येन प्रत्येकं विद्यालयं बाध्यं भवति तथा कक्षा शिक्षकाणां छात्राणां च विरामस्य गारण्टीं प्रति ध्यानं दातुं।" "आवश्यकता स्पष्टतया अतीव लक्षितानि सन्ति। तस्मिन् एव काले शिक्षकैः कार्यविश्रामकार्यक्रमस्य सख्यं अनुरूपं पाठ्यक्रमानाम्, विद्यालयात् परं च क्रियाकलापानाम् व्यवस्थापनं अपि करणीयम्, यत् कक्षासमये छात्राणां अधिकारानां उल्लङ्घनात् रक्षणमपि भवति।

कक्षायोः मध्ये १० निमेषस्य महत्त्वे किमर्थम् एतावत् बलं दत्तम् अस्ति ? अनेकानां जनानां स्मृतौ शिक्षकानां कृते कक्षायाः कर्षणं सामान्यं भवति पूर्वं बहवः जनाः एतेषां १० निमेषाणां महत्त्वं न अवगच्छन्ति स्म । वस्तुतः कक्षानां मध्ये १० निमेषाः विद्यालयजीवने अपूरणीयाः भूमिकां निर्वहन्ति । अधुना देशे सर्वत्र विद्यालयाः बालभारं "कमयितुं" छात्राणां पारम्परिककक्षाभ्यः बहिः गत्वा बहिः बृहत्तरेषु "कक्षागृहेषु" गन्तुं साहाय्यं कर्तुं च परिश्रमं कुर्वन्ति। "कक्षाणां मध्ये १० निमेषस्य गारण्टी" वर्तमानशैक्षिकदिशायाः अनुरूपं भवति तथा च छात्राणां व्यापकगुणवत्तां वर्धयितुं अपि सहायकं भविष्यति।

यथा नान्हुमण्डलस्य शिक्षाक्रीडाब्यूरो, जियाक्सिङ्गनगरस्य, झेजियांगप्रान्तस्य वकालतम्, "अधिकाः युवानः कार्यस्य विश्रामस्य च मध्ये सन्तुलनं प्राप्तुं, कक्षायाः बहिः गच्छन्तु, प्रकृतेः समीपं गच्छन्तु, सहपाठिनां समीपं गच्छन्तु, शिक्षकान् एकीकृत्य च छात्राः, क्रीडन् शिक्षन्ते, कृत्वा शिक्षन्ति, ज्ञानं कर्म च एकीकृत्य, सुखी वृद्धिं च कुर्वन्ति, तथा च यथार्थतया तेषां शारीरिकं मानसिकं च विकासं प्रवर्धयन्ति।" व्यापकशिक्षा आन्तरिकस्तरस्य स्थगितुं न शक्नोति, न च केवलं पुस्तकेषु अवलम्बितुं शक्नोति। क्रीडाक्षेत्रे युवावस्थायाः जीवनशक्तिं कायाकल्पं करणं, प्रकृतौ जीवनस्य उष्णतां अनुभवितुं च सर्वेऽपि व्यापकशिक्षायाः अनिवार्याः कडिः सन्ति।

ज्ञातव्यं यत् उपर्युक्तानि शैक्षिकसंकल्पनानि यथार्थतया कार्यान्वितुं शक्यन्ते इति सुनिश्चित्य झेजियांग-प्रान्तः मूलभूतशिक्षायाः "मानकप्रबन्धनवर्षस्य" कृते विशेषकार्याणि प्रारभते। तेषु पर्यवेक्षकस्य भूमिका महत्त्वपूर्णा अस्ति यदि विरामादि उल्लङ्घनानि आविष्कृतानि भवन्ति तर्हि समये एव नियुक्तिः कुर्वन्तु।" विद्यालयनेतृणां विषये वदन्।” दृढं पर्यवेक्षणं विशेषक्रियाणां परिणामान् प्रभावीरूपेण समेकयितुं शक्नोति तथा च वैज्ञानिकशिक्षणसंकल्पनानां दीर्घकालीनरूपेण अभ्यासं कर्तुं शक्नोति।

केषुचित् स्थानेषु पूर्वव्यावहारिक-अनुभवात् न्याय्यं चेत्, कक्षानां मध्ये १० निमेषान् यावत् छात्राणां सामान्यक्रियाकलापाः सुनिश्चित्य वास्तवमेव छात्राणां शिक्षण-उत्साहस्य महतीं स्तरं सुधारः अभवत्, तत्सहकालं च बालकानां उत्तमव्यायाम-अभ्यासानां निर्माणे साहाय्यं कृतम् |. यथा, युन्नान-प्रान्तस्य होङ्गहे-प्रान्तस्य पिंगबियन-मण्डलस्य वाण्टङ्ग-प्राथमिकविद्यालये सर्वेषां बालकानां कक्षायाः अनन्तरं कक्षायाः बहिः गन्तुं आवश्यकं भवति ये छात्राः शान्ताः सक्रियताम् न च रोचन्ते, ते अपि भ्रमणार्थं बहिः गन्तुं प्रोत्साहिताः भवन्ति अन्यस्य उदाहरणस्य कृते, हेइलोङ्गजियाङ्ग-प्रान्तस्य शुआङ्ग्याशान्-नगरस्य गुआङ्गमिङ्ग्-प्राथमिकविद्यालये अवकाशकाले बहवः छात्राः निर्दिष्टक्षेत्रानुसारं प्रसारिताः भविष्यन्ति, रज्जु-स्किपिंग्, शटल-कॉक-किक्-करणं, गरुड-ग्रहणं च इत्यादीनि क्रीडाः क्रीडन्ति... एतादृशाः बहवः घटनाः सन्ति बालकान् आरामं कर्तुं दत्तस्य अभ्यासः मूलतः बालकानां शिक्षणं जीवनं च प्रेम्णा सर्वतोमुखीविकासं प्राप्तुं अनुकूलः भवति। अद्यत्वे झेजियांग-प्रान्तः पर्यवेक्षण-दण्ड-कार्यक्रमैः आरभ्यते तथा च सक्रिय-अन्वेषणेन देशे सर्वत्र शिक्षाविदां कृते प्रेरणाम् अपि प्रदाति

स्रोतः : "चीन युवा समीक्षा" WeChat आधिकारिक खाता

प्रतिवेदन/प्रतिक्रिया