समाचारं

प्रतिदिनं प्रायः १०,००० किलोग्रामं रेलयानस्य असरं चालयन् : "सौना" इत्यत्र ते उच्चतापमानस्य "बेकिंग" परीक्षणात् न बिभेन्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर पान ज़ीहेंग

संवाददाता फू युफान

१० अगस्तदिनाङ्के वुहान-नगरस्य तापमानं ४० डिग्री सेल्सियसपर्यन्तं जातम् सभारेखा, पङ्क्तौ प्रतीक्षमाणा।”

याङ्ग शेङ्गली नामकः चक्रस्य अक्षस्य च अलङ्कारः एतान् उपसाधनानाम् वाष्पीकरणं, स्वच्छता, शोषणं च कुर्वन् प्रचुरं स्वेदं गृह्णाति, सम्पूर्णप्रक्रियायाः अनन्तरं असरस्य आन्तरिकबाह्यघटकाः धातुकान्तिना प्रकाशन्ते, ततः परं अग्रिम-रक्षण-स्थानकं प्रति प्रेष्यन्ते

रेलवे ट्रकस्य चालनघटकेषु "संधिषु" समकक्षाः भवन्ति, तेषु अनेके भागाः सन्ति, उच्चैः कारीगरीमानकाः च सन्ति, येन रेलयानानां सुरक्षितगतिः सुनिश्चिता भवति

"वाहनात् असरं विच्छिद्य अत्र परिवहनं कृत्वा तेषां अनेकप्रक्रियाभिः गन्तव्यं यथा मापनं, सफाई, दृग्निरीक्षणं, निरीक्षणं, दोषपरिचयः, ग्रीस-इञ्जेक्शनः, प्रेशरकवरः च इत्यादीनि। अन्ते तेषां पैकेज्ड् कृत्वा दूरं प्रेष्यन्ते, ततः पुनः उपयोगाय ट्रके पुनः स्थापितः।" असर-रक्षणस्य कार्यपालस्य प्रमुखः झाङ्ग वेइ अवदत्।

एतानि कार्याणि सरलाः ध्वन्यन्ते, परन्तु वस्तुतः प्रत्येकं प्रक्रिया अतीव कठिना भवति । शारीरिकबलस्य परीक्षणं प्रथमस्तरः प्रत्येकस्य असरस्य भारः प्रायः ७० किलोग्रामः भवति । ग्रीष्मर्तौ उष्णकाले वाहनस्य असरस्य परिमाणं वर्धते , ते च हस्तौ उत्थापयितुं अतिशयेन श्रान्ताः भवन्ति।

निरीक्षणीयाः असराः सर्वे जङ्गमेन कलङ्किताः भवन्ति । असरस्य उपरि कृष्णस्नेहः अस्ति, उच्चतापमानस्य सफाई च एकः प्रमुखः सोपानः अस्ति यत् सफाईद्रवस्य तापमानं, दाबः, सान्द्रता च सख्यं नियमितं भवति यत् उदकस्य तापमानं ८० डिग्री सेल्सियसतः अधिकं न भवितुम् अर्हति असरभागाः ७५ डिग्री सेल्सियसात् न्यूनाः न भवितुम् अर्हन्ति, अन्यथा स्वच्छः न भविष्यति ।

"वुहाननगरे ग्रीष्मकालः अतीव दीर्घः अस्ति, कार्यशाला च सौना इव अस्ति। स्निग्धः कुहरः शरीरे लसति, अप्रियगन्धः च प्रक्षालितुं कठिनः भवति" इति अक्षसज्जाकारः याङ्ग शेङ्गली अवदत्। संवाददाता बेयरिंग-सफाई-कक्षे दृष्टवान् यत् मलिनजलात् जल-कुहरः सर्वदा वर्धते स्म

"असरस्य शोधनं सरलं प्रतीयते, परन्तु तत् लघुतया न ग्रहीतव्यम्। यदि सम्यक् न स्वच्छं भवति तर्हि तस्य अन्वेषणस्य अग्रिमपदं प्रभावितं भविष्यति। यदि तैलदागजन्य असरस्य उपरि लघु आन्तरिकदागः, दरारः, छिद्रः इत्यादयः समस्याः सन्ति न ज्ञायते, दुर्घटनाः भविष्यन्ति इति याङ्ग शेङ्गली अवदत्।

अधुना एव ओवनात् बहिः आगतानां सहायकसामग्रीणां तापमानं ८० डिग्री सेल्सियस वा अधिकं वा भवितुम् अर्हति यत् तापमानस्य न्यूनतायाः अनन्तरं सफाईद्रवस्य स्नेहस्य च ठोसीकरणं न भवति तथा च स्वच्छं कर्तुं असमर्थः भवति सफाईयन्त्रात् उपसाधनानाम् आगमनानन्तरं तत्क्षणमेव दस्तानानि धारयन्तु, श्वेतवस्त्रं उद्धृत्य पुनः पुनः सावधानीपूर्वकं मार्जयन्तु येन असरस्य धातुकान्तिः बहिः आनेतुं शक्यते।

"सौना" इत्यस्य अनन्तरं, असरस्य पुनः दृश्यनिरीक्षणं, भागाकारनिरीक्षणं, बाह्यवलयदोषपरिचयः, ग्रीस-इञ्जेक्शनः, ग्रीस-समतलीकरणं, सहायकसामग्रीस्थापनं, पैकेजिंग् इत्यादीनि प्रक्रियाः भवन्ति, संयोजनानन्तरं ते पुनः ट्रकशरीरे स्थापिताः भवन्ति ग्रीष्मकालीनपरिवहनात् आरभ्य जियांग'आन्-आगारस्य चक्र-अक्ष-कार्यशालायां २०००-तमेभ्यः अधिकेभ्यः असर-समूहेभ्यः प्रेस-फिट्-करणं कृतम्, १,३२२-चक्र-युग्मानां परिष्कारः, १,०७६-युग्मानां दोषस्य निरीक्षणं, तथा च १०३२-युग्मानां संयोजनं कृत्वा सुरक्षितं सुचारु च रेल-परिवहनं सुनिश्चितं कृतम् उच्चतापमानपरीक्षाः।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया