समाचारं

BYD इत्यस्य "Double Leopard" इत्येतत् न्यूनमूल्येन मार्केट् मध्ये प्रवेशं करोति तथा च "56789" इति सील् उत्पादमात्रिकायाः ​​निर्माणस्य योजनां करोति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"वयं केवलं स्मार्टड्राइविंग् वाहनानां मूल्यं 200,000 युआन् यावत् आनेतुं इच्छामः।"

अगस्तमासस्य ८ दिनाङ्के सायं BYD Ocean Network इत्यस्य २०२५ Seal तथा Seal 07 DM-i इत्यस्य आधिकारिकतया प्रारम्भः अभवत्, येन BYD इत्यस्य e-platform 3.0 Evo इत्यस्य पञ्चमपीढीयाः DM इत्यस्य च द्वौ नूतनौ प्रौद्योगिकी उन्नयनौ सम्पन्नौ तेषु २०२५ तमस्य वर्षस्य सीलः ई-प्लेटफॉर्म ३.० इवो इत्यस्मिन् निर्मितः प्रथमः सेडान् अस्ति तथा च BYD ब्राण्ड् इत्यस्य प्रथमं लिडार् मॉडल् अस्ति मूल्यस्य श्रेणी १७५,८०० तः २३९,८०० युआन् यावत् अस्ति ।

चित्रस्रोतः : कम्पनीद्वारा प्रदत्तं चित्रम्

BYD Ocean Network इत्यस्य प्रथमं coupe मॉडल् इति रूपेण Seal इत्यस्य जन्म २०२२ तमस्य वर्षस्य जुलैमासे अभवत्, यस्य मूल्यं २०९,८०० तः २८६,८०० युआन् यावत् अभवत्, यस्य प्रत्यक्षतया Xiaopeng P7 तथा NIO ET5 इत्येतयोः सह स्पर्धा अभवत् २०२४ तमे वर्षे मार्चमासे BYD Seal इत्यनेन Honor Edition इति मॉडल् विमोचितम्, आरम्भमूल्यं च १७९,८०० युआन् इत्येव न्यूनीकृतम् । नवीनतया प्रक्षेपितं २०२५ सील् न केवलं नूतने मञ्चे निर्मितम् अस्ति, अपितु तस्य आरम्भमूल्यं अपि अस्ति यत् सील् ऑनर् एडिशन इत्यस्मात् ४,००० युआन् सस्ता अस्ति ।

BYD Ocean Network द्वारा निर्मितस्य "Seal IP" श्रृङ्खलायाः मॉडलेषु अन्यतमः Seal 07 DM-i इति पञ्चमपीढीयाः DM प्रौद्योगिक्याः सुसज्जितः BYD इत्यस्य प्रथमः मध्यमः विशालः च सेडानः अस्ति सम्पूर्णा श्रृङ्खला DiPilot बुद्धिमान् चालनसहायताप्रणाल्या सह सुसज्जिता अस्ति standard, which can realize L2 स्तरस्य वाहनचालनसहायताकार्यस्य मूल्यपरिधिः 139,800 तः 195,800 युआन् यावत् अस्ति।

मूल्यात् न्याय्यं चेत्, "डबल लेपर्ड" अद्यापि मानक बी-वर्गस्य सेडान् इति रूपेण स्थिता अस्ति, तथैव मूल्ये प्रत्यक्षप्रतियोगिनः कैमरी, होण्डा एकॉर्ड, पास्ट् इत्यादीनां संयुक्त-उद्यम-ब्राण्ड्-माडलस्य, तथैव स्वस्वामित्वयुक्तस्य ब्राण्ड्-इत्यस्य च समावेशः अस्ति डार्क ब्लू एसएल०३ तथा लिङ्क् एण्ड् को ०७ ईएम-पी इत्यादीनां मॉडल् । परन्तु मूल्यनिर्धारणदृष्ट्या BYD इत्यस्य "Double Leopard" इत्यस्य मूल्ये अद्यापि महत् लाभः अस्ति ।

कथ्यते यत् ओशनकारश्रृङ्खला २०२१ तमे वर्षे BYD ब्राण्ड् इत्यनेन निर्मितः नूतनः उत्पादश्रृङ्खला अस्ति ।इयं Dynasty कारश्रृङ्खलायाः समानान्तरे अस्ति तथा च क्रमशः Ocean.com तथा Dynasty.com इत्येतयोः द्वयोः चैनलयोः माध्यमेन विक्रीयते आधिकारिकदत्तांशैः ज्ञायते यत् अधुना यावत् BYD Ocean Network इत्यस्य नूतनानां ऊर्जावाहनानां सञ्चितविक्रयः ३० लक्षं यूनिट् अतिक्रान्तः अस्ति । तेषु २०२४ जनवरीतः जुलैपर्यन्तं BYD Ocean Network इत्यनेन कुलम् ८९०,००० तः अधिकानि नवीन ऊर्जावाहनानि वितरितानि, वर्षे वर्षे ३८.९% वृद्धिः, तथा च BYD इत्यस्य सञ्चितविक्रये (लगभग १.९५५४ मिलियन वाहनानि) ४५.५१% अधिकं योगदानं दत्तवती । अस्मिन् वर्षे प्रथमसप्तमासेषु ।


चित्रस्य स्रोतः : BYD Auto Ocean Video Live Screenshot

झाङ्ग झूओ इत्यस्य मते ओशन नेटवर्क् मुख्यतया BYD इत्यस्य कायाकल्पस्य प्रौद्योगिकी-नवीनीकरणस्य च मिशनस्य उत्तरदायी अस्ति यत् एतेन समुद्री-सिंहाः, सीलः, डॉल्फिन्, सीगलः च इति चत्वारि श्रृङ्खलाः निर्मिताः, तथा च आरएमबी ७०,००० तः आरएमबी ३,००,००० पर्यन्तं परियोजनाः सम्पन्नाः सन्ति । A00 तः B+ पर्यन्तं ग्रेड् उत्पादानाम् पूर्णं कवरेजम्।

"'सील IP' सेडान् श्रृङ्खलायाः अनन्यः IP भविष्यति। एषा कारश्रृङ्खला IP अस्ति यस्याः व्यापकं मॉडलकवरेजं भवति तथा च वर्तमानकाले Haiyang.com इत्यनेन आच्छादितानां मॉडलानां बृहत्तमः संख्या अस्ति। अधुना एतत् एकलक्षतः 300,000 पर्यन्तं मूल्यपरिधिं प्राप्तवान् अस्ति yuan." Zhang Zhuo said , भविष्ये, "सील IP" शुद्धविद्युत्-प्लग-इन्-संकरस्य (EV/DM) द्वयोः पादयोः उपरि चलितुं निरन्तरं करिष्यति, तथा च सील 05, सील 06, सील 07, सील इत्यस्य सुधारं निरन्तरं करिष्यति 08, सील 09 इत्यादि उत्पादश्रृङ्खला, सील "56789" "समग्रवाहनश्रृङ्खलायाः कृते उत्पादमात्रिका" इति निर्मितवती ।

योजनायाः अनुसारं भविष्ये BYD Ocean Network इत्यस्य SUV मॉडल् "Sea Lion IP" इत्यस्मिन् एकीकृत्य सर्वाणि सेडान् मॉडल् "Seal IP" इत्यस्मिन् एकीकृत्य "Gemini Strategy" इत्यस्य निर्माणं भविष्यति

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया