समाचारं

चीनदेशे अद्यापि जुलैमासे विक्रयः आशावादी नास्ति।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकदा स्थिरं जापानीयानां कारानाम् नगरं क्रमेण विघटितम् अस्ति ।
अधुना चीनदेशे जुलैमासे बहवः जापानीब्राण्ड्-संस्थाः स्वस्य विक्रय-आँकडान् प्रकाशितवन्तः, अद्यापि स्थितिः आशावादी नास्ति ।
चीनदेशस्य विपण्यां जुलैमासे टोयोटा इत्यस्य नूतनकारविक्रयः १४३,४०० यूनिट् अभवत्, यत् वर्षे वर्षे ६.१% न्यूनीकृतम्; -वर्ष।
दीर्घकालं यावत् पश्यन् २०२४ तमस्य वर्षस्य प्रथमार्धे चीनीयविपण्ये टोयोटा इत्यस्य सञ्चितविक्रयः ७८४,६०० यूनिट् आसीत्, यत् गतवर्षस्य समानकालस्य अपेक्षया १०.८% न्यूनता अभवत्; गतवर्षस्य समानकालस्य तुलने २१.५% न्यूनता, चीनदेशे निसानस्य सञ्चितविक्रयः, यत्र यात्रीकारानाम्, लघुव्यापारिकवाहनानां च प्रमुखव्यापारखण्डद्वयं च अस्ति, प्रायः ३३९,३०० यूनिट्, वर्षे वर्षे ५.४% न्यूनता
अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं केवलं चत्वारि होण्डा-माडलाः आसन्, येषां विक्रयः ५०,००० यूनिट्-अधिकः आसीत्, यथा सीआर-वी, अकॉर्ड्, सिविक्, हाओयिङ्ग् च ।
निसानस्य अपि अल्पाः एव मॉडल् सन्ति ये स्पर्धां कर्तुं शक्नुवन्ति । नित्यं वर्धमानं सिल्फी इत्येतत् विहाय, यस्य सञ्चितविक्रयमात्रा १७०,००० तः अधिका अस्ति, शेषमाडलाः कश्काई, टीआना च सन्ति, यत्र वर्षस्य प्रथमार्धे क्रमशः ५३,४०० यूनिट्, ३८,४०० यूनिट् च सञ्चितविक्रयः अभवत्
टोयोटा इत्यस्य विषये तु मार्केट् सेगमेण्ट् इत्यस्य राजा कैम्री इत्यपि क्रमेण २०,००० तः अधिकस्य मासिकविक्रयात् १३,००० यूनिट् यावत् न्यूनीकृतः अस्ति । अपि च, एतत् मूल्यव्यवस्थायां प्राप्यते यत्र नवमपीढीयाः कैमरी-टर्मिनल् १२०,००० युआन्-मूल्येन आरभ्यते ।
क्रमेण घटमानस्य भागस्य दुविधायां जापानी-ब्राण्ड्-द्वारा विमोचितेषु विक्रय-पोस्टर्-मध्ये पूर्वं यत् प्रतिशत-वृद्धिः प्रकाशिता आसीत्, तत् चिन्वितुं अधिकाधिकं कठिनं भवति तस्य स्थाने तेषां स्थाने व्यक्तिगत-आँकडाः स्थापिताः सन्ति
निर्मातुः विद्युत्करणप्रगतिं प्रकाशयितुं शक्नुवन्तः "संकरमाडलानाम् अनुपातः" जापानीकारविक्रयप्रतिवेदने एकमात्रं उज्ज्वलस्थानं जातम्
यथा यथा उद्योगः शुद्धविद्युत्वाहनादिषु नूतन ऊर्जावाहनेषु संक्रमणं करोति तथा तथा ईंधनवाहनानां विपण्यभागः तीव्ररूपेण संकुचति । परन्तु जापानीकारकम्पनीनां नूतन ऊर्जावाहनानां स्तरः हानिकारकः अस्ति, तेषां केचन विक्रयः चीनीयस्वतन्त्रैः नूतन ऊर्जावाहनैः विमुखः भवति
तथा च यदि "१०,००० कारणानि" सन्ति यथा पर्याप्तं उत्पादसत्यापनं, सम्यक् विक्रयपश्चात्, विश्वसनीयगुणवत्ता च, ते "दृश्यमानतकनीकीविन्यासानां दृष्ट्या चीनीयकारानाम् इव उत्तमाः न सन्ति" इति तथ्यं आच्छादयितुं न शक्नुवन्ति - सर्वथा , निर्मातारः उपभोक्तृभ्यः " "Carpe diem" इत्यस्य उपभोक्तृभ्यः दीर्घकालीनदृष्टिकोणं अपेक्षितुं अधिकारः नास्ति ।
परन्तु जापानी-वाहन-दिग्गजाः वाहन-उद्योगस्य वैश्विक-अर्थव्यवस्थायाः च उल्लास-विघटन-चक्रं दृष्टवन्तः, ते च निश्चलतया न उपविशन्ति |.
जापानी-वाहननिर्मातारः परिवर्तनस्य सज्जतां कुर्वन्ति इति विविधानि संकेतानि सन्ति ।
अधुना एव टोयोटा इत्यनेन उक्तं यत् गतिशीलताकम्पनीरूपेण स्वस्य परिवर्तनस्य त्वरिततायै कम्पनी अतिरिक्तनिवेशेषु प्रायः २ खरब येन् निवेशं करिष्यति।
होण्डा इत्यनेन जुलैमासस्य अन्ते घोषितं यत् होण्डा चीनदेशः उत्पादनक्षमताम् अनुकूलनं करिष्यति, विद्युत्रूपान्तरणं च त्वरयिष्यति इति । विशिष्टपरिपाटनेषु ईंधनवाहननिर्माणरेखाद्वयं निरुद्धं कृत्वा तदनन्तरं विद्युत्वाहननिर्माणक्षमतायाः विस्तारः अपि अन्तर्भवति । योजनायाः अनुसारं डोङ्गफेङ्ग् होण्डा इत्यस्य नूतनं केवलं विद्युत्-उपकरणं २०२४ तमस्य वर्षस्य सितम्बर-मासे कार्यान्वितं भविष्यति, गुआङ्गकी-होण्डा इत्यस्य नूतनं नवीनं ऊर्जा-संयंत्रं च नवम्बर २०२४ तमे वर्षे कार्यान्वितं भविष्यति
अपि च जुलैमासस्य अन्ते मित्सुबिशी इत्यनेन घोषितं यत् स्मार्टक्षेत्रे चीनीयकारकम्पनीभिः सह तालमेलं प्राप्तुं त्रयः पक्षाः वाहनस्य अन्तः सॉफ्टवेयरस्तरस्य व्यापकसहकार्यं करिष्यन्ति इति विद्युत्वाहनानि।
जापानीकारकम्पनयः पूर्वमेव प्रचलन्ति, परन्तु तेषां गतिः आवश्यकी अस्ति ।
पत्रम्
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया