समाचारं

“कारकम्पनयः केवलं विक्रयमात्रायां ध्यानं दातुं न शक्नुवन्ति” Wei Jianjun “involution” प्रतियोगितायाः विरोधं करोति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं संवाददाता चेन् यन्नान् बीजिंगतः वृत्तान्तं दत्तवान्

"अस्माकं वाहन-उद्योगः अद्यपर्यन्तं विकसितः अस्ति, अधुना च किञ्चित् अराजकम् अस्ति, अधुना च ग्रेट् वाल-मोटर्स्-संस्थायाः अध्यक्षः वी जियान्जुन् एकः कट्टरः प्रौद्योगिकी-नेता अस्ति तं वाहन-उद्योगे गभीरं प्रतिबद्धं कृतवान् । अद्यैव वी जियान्जुन् पुनः मञ्चं गत्वा स्वस्य कारनिर्माणस्य अनुभवस्य स्मरणं कृत्वा उद्योगस्य "आवृत्तेः" चिन्तनं कृतवान्, तथा च एकस्य वाहनस्य दिग्गजस्य हृदयस्पर्शी वचनं प्रदत्तवान्

"अहं भाग्यशाली अस्मि यत् सुधारस्य उद्घाटनस्य च महान् युगं गृहीतवान्। ग्रेट् वाल मोटर्स् च अहं च सुधारस्य उद्घाटनस्य च लाभार्थिनः स्मः। अस्माभिः एतत् युगं पोषयितव्यं, बृहत् आदर्शाः, महत् प्रतिमानं च भवितुमर्हति, अधिकानि दायित्वं च भवितुमर्हति एकत्र कार्यं कर्तुं।

सम्प्रति, घुसपैठस्य तरङ्गः व्ययस्य तलरेखां प्रविष्टवती अस्ति, अनेके कारकम्पनयः च मात्रायाः मूल्यस्य च पतनस्य "कारागारस्य दुविधायां" पतिताः सन्ति "उद्योगस्य आत्म-अनुशासनं सुदृढं कर्तुं, 'क्रान्ति'-दुष्टप्रतिस्पर्धां निवारयितुं च आवश्यकम् अस्ति।" .

एतया अलार्मघण्टायाः सह साप्ताहिकक्रमाङ्कनं प्रकाशयितुं कारकम्पनीनां व्यवहारेण जनमतं विवादस्य चरमपर्यन्तं प्राप्तम् यत् उद्योगस्य आकर्षणं तीव्रं कृतवान्। वी जियान्जुन् इत्यस्य मतं यत् यदि कारकम्पनयः स्थायिविकासं प्राप्तुम् इच्छन्ति तर्हि तेषां केवलं विक्रयमात्रायां न ध्यानं दातव्यं, अपितु गुणवत्ता, शिकायतां, लाभः, करभुक्तिः इत्यादिषु बहुविधपरिमाणेषु अपि तेषां मूल्याङ्कनं कर्तव्यम्।

वाहन उद्योगस्य सार्वजनिकलेखापरीक्षां अनुशंसति

सम्प्रति चीनस्य वाहनविपण्यं तीव्रवृद्धेः युगं समाप्तं कृत्वा स्टॉकयुगे प्रविष्टवान् । तस्मिन् एव काले वाहन-उद्योगः अपि ईंधनवाहनानां नूतन-ऊर्जा-वाहनानां च मध्ये संक्रमणकालस्य सामनां कुर्वन् अस्ति, उद्योगः सामान्यतया चिन्ताम् अनुभवति, तदनन्तरं मूल्ययुद्धानि, अनुचितप्रतिस्पर्धा इत्यादयः घटनाः सन्ति

वी जियान्जुन् इत्यनेन शीघ्रं सफलतां प्राप्तुं उत्सुकः उपभोक्तृअधिकारस्य हानिः इत्यादिषु उद्योगे प्रचलितायाः अराजकतायाः विषये अपि स्वविचाराः प्रकटिताः। सः अवदत् यत् अद्यत्वे अस्माकं वाहन-उद्योगस्य विकासः किञ्चित् अराजकः अस्ति खलु वयं दुर्भावनापूर्णानि, धोखाधड़ी-प्रयोगान्, उपयोक्तृन् वञ्चयितुं वा न शक्नुमः |.

वेई जियान्जुन् अवदत् यत् - "विगत ४० वर्षेषु अस्माकं सुधारः उद्घाटनं च कठिनतया प्राप्तम्, अस्माकं उद्यमानाम् उत्तरदायित्वं च अस्ति यत् ते तस्य निर्वाहं कर्तुं तस्य रक्षणं च कुर्वन्तु। अस्माभिः एतासां अनुचितप्रतियोगितानां विरुद्धं युद्धं कर्तुं, अस्माकं आर्थिकं निर्वाहयितुं च उत्तिष्ठित्वा वक्तव्यम् आदेशः।"

वी जियान्जुन् इत्यस्य मतेन घरेलुवाहन-उद्योगे वर्तमान-अराजकता देशस्य प्रतिबिम्बेन सह अधिकं सम्बद्धा अस्ति । "यदि सर्वकारस्य आवश्यकता अस्ति तर्हि वयं वाहन-उद्योगस्य लेखापरीक्षां करिष्यामः। प्रथमं लेखापरीक्षा ग्रेट्-वाल (आटोमोबाइल) इत्यत्र भविष्यति। वयं मुक्ताः पारदर्शिनः च स्मः, ग्रेट् वालः च लेखापरीक्षाशुल्कं आच्छादयिष्यति। एषः चीनस्य व्यवसायः एव, न उद्योगस्य व्यापारः अस्ति।"

वेई जियान्जुन् उक्तवान् - "अहम् अस्य युगस्य बहु पोषणं करोमि। उद्यमस्य नेता इति नाम्ना सर्वेषां स्वव्यवहारस्य नियमनं कर्तव्यम्। अहं न्यायस्य रक्षकः भवितुमर्हति यः व्यवस्थां निर्वाहयति। मया किमपि न कर्तव्यं यत् देशस्य हितस्य हानिं करोति वा उपभोक्तृणां हितं।" अन्यथा अस्माकं मूल अभिप्रायात् व्यभिचरति” इति ।

स्वस्थप्रतियोगितायाः सहकार्यस्य च लाभं प्राप्नुवन्तु

वस्तुतः वी जियान्जुन् उद्योगस्य अन्तः प्रतिस्पर्धां न अप्रियं करोति, परन्तु सः स्वस्थप्रतिस्पर्धां तथा सम्पूर्णस्य उद्योगस्य क्रमबद्धं अनुपालनशीलं च विकासं द्रष्टुं सक्रियरूपेण च प्रवर्धयितुं अधिकं इच्छुकः अस्ति। यतो हि वयं द्रुतगत्या परिवर्तमानस्य बृहत् उद्योगे स्मः, अतः प्रौद्योगिक्यां कस्यापि कारकम्पन्योः कृते एकः एव युद्धं कर्तुं असम्भवः अस्ति, परन्तु सहकार्यं तस्मादपि महत्त्वपूर्णम् अस्ति।

अन्तर्जालस्य मध्ये वी जियान्जुन् तथा शाओमी टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य संस्थापकस्य लेइ जुन् इत्येतयोः दृश्यानि व्यापकरूपेण प्रसारितानि आसन्, तस्मिन् विडियोमध्ये वी जियान्जुन् अपि शाओमी कारस्य लेई जुन् इत्यस्य च प्रशंसा कर्तुं न संकोचम् अकरोत्

"अहम् अपि लेई जुन् इत्यस्मात् शिक्षमाणः अस्मि। अस्मिन् शिक्षणे कोऽपि लज्जा नास्ति, यावत् स्वस्थः स्पर्धा अस्ति।"

एतत् अवगम्यते यत् Xiaomi Motors इत्यनेन २०२४ तमे वर्षे प्रारम्भात् आरभ्य एकः उन्मादः आरब्धः, तथा च कारकम्पनीनां बहवः शीर्षनेतारः Lei Jun इत्यस्य अनुकरणं कृत्वा लाइव् प्रसारणार्थं सामाजिकमाध्यमखाताः उद्घाटितवन्तः

"सर्वः मन्यते यत् इदानीं ते जुआन्-बॉस्, जुआन् संस्थापकः च सन्ति। अहं न मन्ये यत् एतत् जुआन् इति उच्यते। एतत् किञ्चित् अस्माभिः अस्मिन् युगे अवश्यं ज्ञातव्यम्। अस्माभिः एतानि मञ्चानि कुशलतया प्रयोक्तव्यानि येन उपयोक्तृभिः सह उत्तमाः अन्तरक्रियाः कर्तुं शक्नुमः। वेई जियान्जुन् अवदत् यत्, “माध्यमेषु संचारमाध्यमेषु च परिवर्तनस्य कारणात् संस्थापकाः कम्पनीप्रबन्धनं च अन्तर्जालं प्रति धकेलितम् अस्ति, अतः अस्माभिः एतत् कर्तुं बहिः आगन्तुं आवश्यकम्, विशेषतः संस्थापकाः वा कम्पनीनेतारः अहं मन्ये एतत् It’s a required course.”.

तस्मिन् एव काले सः अपि उल्लेखितवान् यत् ग्रेट् वाल मोटर्स् इत्यस्य बीएमडब्ल्यू इत्यनेन सह सहकार्यं कृत्वा बहु लाभः अभवत् । "अस्माभिः अन्येभ्यः (BMW) बहु किमपि ज्ञातं, यत्र अनुसंधानविकासः, प्रबन्धनम्, प्रक्रियाः, उत्पादसत्यापनम्, विशेषतः गुणवत्ताप्रबन्धनस्य दृष्ट्या। तेषां (BMW) उत्पादानाम् दृढता खलु अतीव उत्तमम् अस्ति।

वेई जियान्जुन् इत्यनेन अपि उक्तं यत् स्वदेशीयरूपेण उत्पादितानां वाहनचिप्स् इत्यस्य अनुपातः अद्यापि अत्यल्पः अस्ति, मुख्यतया यूरोपे, अमेरिकादेशे च । तदतिरिक्तं उच्चसटीकयन्त्रसाधनं, परीक्षणसाधनं, वाहनस्य मापनयन्त्राणि च अद्यापि मुख्यतया विकसितदेशेषु निर्मीयन्ते ।

वी जियान्जुनस्य दृष्ट्या अन्तर्राष्ट्रीयविपण्यं प्रति त्वरिततां गच्छन्ति चीनीयकारकम्पनयः विदेशीयकम्पनीनां संसाधनैः सह स्वतन्त्राः पूरकाः च भवेयुः, अन्येषां लाभात् शिक्षमाणाः प्रौद्योगिकीबलस्य निरन्तरसञ्चयस्य उपरि अवलम्ब्य स्थिरं च... स्थिर उद्यमः चीनीयवाहनानां व्यापकवैश्विकविपण्ये विकासे सहायतां कर्तुं।

"गुणवत्तायुक्तं विपण्यभागं निर्मायताम्"।

"अस्ति एकः स्वरः यः मन्यते यत् ग्रेट् वालस्य विद्युत्वाहनानि न्यूनानि विक्रीयन्ते, मन्दं च विकसिताः भवन्ति। वस्तुतः एषः दुर्बोधः अस्ति, "वयं अनुदानं एतावत् गम्भीरतापूर्वकं न गृह्णामः। कदाचित् वयं अनुदानस्य उपरि अधिकं अवलम्ब्य असफलाः भवेम संचालनं कुर्वन्तु।

वी जियान्जुन् इत्यस्य दृष्ट्या कम्पनीयाः स्थायिविकासः अधिकः महत्त्वपूर्णः अस्ति । "अस्माभिः विद्युत्वाहनानि शीघ्रं न निर्मिताः, परन्तु बैटरी, मोटर्, इलेक्ट्रॉनिकनियन्त्रणेषु च निवेशः कृतः, तथा च वयं केषुचित् मूलप्रौद्योगिकीषु निपुणतां प्राप्तवन्तः। अल्पकालीनचिन्तनस्य अपेक्षया दीर्घकालीनवादस्य पालनम् अवश्यं कर्तव्यम्।

वेई जियान्जुन् इत्यनेन उक्तं यत् वस्तुतः शुद्धविद्युत्वाहनानां सीमा उच्चा नास्ति तथा च स्पर्धा अतीव तीव्रा अस्ति। "गतवर्षे वयं सरलं गणनां कृतवन्तः, अस्माकं उद्योगस्य हानिः १६० अरब युआन् यावत् अभवत् इति ज्ञातम्। अहं मन्ये यत् यदि कस्यापि कम्पनीयाः धनं प्राप्तुं लाभं प्राप्तुं च क्षमता नास्ति तर्हि सा दूरं न गमिष्यति।

"अस्माकं सिद्धान्तः उच्चगुणवत्तायुक्तं विपण्यभागं प्राप्तुं वर्तते, तथा च वयं यथासम्भवं हानिम् न कर्तुं प्रयत्नशीलाः स्मः।"

अवगम्यते यत् शुद्धविद्युत्वाहनानां अलाभकारी उद्योगसमस्यायाः प्रतिक्रियारूपेण ग्रेट् वाल मोटर्स् प्रथमं मूल्ययुद्धं न्यूनीकरिष्यति, द्वितीयं च, विशेषतया गम्भीरहानियुक्तानां मॉडल्-विक्रयणं मध्यमरूपेण न्यूनीकरिष्यति उदाहरणार्थं ग्रेट् वाल मोटर्स् इत्यस्मिन् उत्पादनं स्थगयिष्यति २०२२ तमे वर्षे एकलवाहनेषु गम्भीरहानिः अभवत् ।

"प्रतिमासे २०,००० तः अधिकाः कृष्ण/श्वेतबिडालाः विक्रीयन्ते, परन्तु प्रत्येकं कारस्य १३,००० युआन् हानिः भवति। वयं उत्पादनं स्थगयितुं चयनं कृतवन्तः, अन्येषां कम्पनीनां कृते एतत् निर्णयं कर्तुं कठिनम् अस्ति। यद्यपि एतत् निर्णयं तस्मिन् समये ग्रेट् वाल इत्यत्र बहु ​​आक्रमणानि आनयत् तथापि ग्रेट् वाल मोटर्स् इत्यस्य उच्चगुणवत्तायुक्तं राजस्वं निर्वाहयितुं अपि समर्थः अभवत् ।

"मम विचारेण व्यापारस्य संचालने सर्वाधिकं महत्त्वपूर्णं वस्तु तथ्यतः सत्यं अन्वेष्टुं भवति, अतः वयं प्रतियोगितायाः निवृत्तिम् अचलत्। अस्थायीरूपेण एकं स्थानं चिनोमः यत्र अस्माकं विकासाय अधिकानि लाभाः सन्ति।

यद्यपि वाहन-उद्योगे सम्प्रति वेदना-कालः भवति तथापि वेई जियान्जुन्-महोदयस्य दृष्ट्या एषः अपि उत्तमः युगः अस्ति । "अस्माकं देशे नूतनानि ऊर्जावाहनानि राष्ट्रियरणनीतिरूपेण स्थापितानि। अहं मन्ये यत् एतत् सम्यक् अस्ति। अस्माभिः विश्वस्य उपयोक्तृभ्यः उपयोक्तृभ्यः मूल्यं निर्मातुं तेषां आवश्यकतानां पूर्तये च भिन्नशक्तयः, विन्यासाः, मूल्यानि च सह व्यय-प्रभाविणः उत्पादाः प्रदातव्याः। एतत् अस्ति कथं वयं स्वस्थानं स्थापयितव्यम्” इति ।

(सम्पादक: झांग शुओ समीक्षा: टोंग हैहुआ प्रूफरीडर: यान जिंगनिंग)

प्रतिवेदन/प्रतिक्रिया