समाचारं

न्यूजीलैण्ड्-देशस्य पीएम 'ऑस्ट्रेलियादेशिनः मूर्खाः सन्ति' इति सूचयति? ऑस्ट्रेलिया-देशस्य प्रधानमन्त्री : न्यूजीलैण्ड्-देशस्य उच्चारणं कोऽपि न अवगच्छति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

८ दिनाङ्के ब्रिटिश- "स्वतन्त्र"-रिपोर्ट्-अनुसारं न्यूजीलैण्ड्-देशस्य प्रधानमन्त्री लैक्सन् इत्यनेन उक्तं यत् न्यूजीलैण्ड्-सर्वकारेण आस्ट्रेलिया-देशस्य अधिकारिणां निमन्त्रणपत्रात् माओरी-भाषां विलोपितम् इति अपि तु सः विनोदं कृतवान् यत्, वस्तुतः एषा "अत्यन्तं सरल" भाषायाः अनुरूपम् आसीत् यत् आस्ट्रेलिया-देशवासिभिः सह वक्तुं आवश्यकम् आसीत् ।

प्रतिवेदने सूचितं यत् लैक्सनस्य टिप्पणी न्यूजीलैण्ड्-देशस्य लोकानां "ऑस्ट्रेलियादेशिनः मूर्खाः" इति उपहासस्य उत्साहस्य अनुकरणस्य प्रयासः इव भासते एतत् आस्ट्रेलियादेशस्य कलामन्त्री टोनी बर्क इत्यस्मै प्रेषितस्य आमन्त्रणात् माओरी-वाक्यं निष्कासितवान् ।

न्यूजीलैण्डस्य प्रधानमन्त्री लैक्सनः स्रोतः : दृश्य चीन

प्रतिवेदनानुसारं लैक्सन् आमन्त्रणस्य विषये अवदत् यत्, "यदा अहं आस्ट्रेलियादेशीयैः सह व्यवहारं करोमि तदा मया सर्वदा अतीव स्पष्टं सरलं च भवितुमर्हति, आङ्ग्लभाषायाः च प्रयोगः करणीयः" इति ।

अस्य प्रतिक्रियारूपेण आस्ट्रेलियादेशस्य प्रधानमन्त्री अल्बानीजः ८ दिनाङ्के प्रायः आस्ट्रेलियादेशिनः कथयितेन हास्येन प्रतिक्रियाम् अददात् यत् "न्यूजीलैण्ड्-देशस्य उच्चारणं कोऽपि अवगन्तुं न शक्नोति" इति । सः अवदत् यत् आदानप्रदानार्थं कदाचित् व्याख्याकारस्य आवश्यकता भवति, सः अपि कदाचित् न्यूजीलैण्ड्-देशस्य प्रधानमन्त्रिभिः लैक्सन-पूर्वं उक्तं वचनं "चूकति" इति च अवदत्

"पश्यन्तु, वयं सुहृदः सुसहचराः च स्मः" इति अल्बानीजः विनोदं कुर्वन् अग्रे अवदत् "कदाचित् वयं भिन्नाः भाषाः वदामः चेदपि वयं सर्वे आङ्ग्लभाषां वदामः इति मन्यामहे" इति ।

न्यूजीलैण्ड्-ऑस्ट्रेलिया-देशयोः समीपस्थयोः देशयोः नेतारः परस्परं चिडयितुं पूर्वानुमानं वर्तते इति प्रतिवेदने सूचितम् । अत्यन्तं प्रसिद्धं उदाहरणं यदा तत्कालीनः न्यूजीलैण्डस्य प्रधानमन्त्री मुलडूनः १९८० तमे दशके विनोदं कृतवान् यत् आस्ट्रेलियादेशं प्रति प्रवासं कुर्वन्तः न्यूजीलैण्डदेशिनः "युगपत् उभयदेशानां निवासिनः बुद्धिमान् वर्धयन्ति" इति

ब्रिटिश-"स्वतन्त्र"-पत्रिकायाः ​​कथनमस्ति यत्, एषा घटना न्यूजीलैण्ड्-संसदस्य वर्तमान-तनावपूर्ण-वातावरणात् जनानां ध्यानं विचलितवती । न्यूजीलैण्ड्-देशस्य प्रधानमन्त्री एलेक्सिस् लैक्सन् इत्यनेन "सर्वराजनैतिकनेतृभ्यः स्ववचनं पश्यन्तु" इति आग्रहः कृतः यतः उत्पीडनस्य, जातिवादस्य, अपमानस्य च आरोपैः संसदः अराजकतायां डुबकी मारितः, अन्तिमसप्ताहेषु सांसदानां अश्रुपातः अपि अभवत्

समाचारानुसारं २०२३ तमे वर्षे न्यूजीलैण्ड्-निर्वाचने विजयं प्राप्तस्य अनन्तरं लैक्सन-नेतृत्वेन गठबन्धनसर्वकारस्य केचन प्रथाः देशे जातिविषये घोरविमर्शान् प्रवर्तयन्ति एतेषु एकं अस्ति यत् सर्वकारीयसंस्थाः आङ्ग्लनामेषु प्रत्यागन्तुं, अनेकेषां आधिकारिकसंस्थानां कृते दस्तावेजेभ्यः माओरीवाक्यानां प्रयोगं दूरीकर्तुं च