समाचारं

अमेरिकीविदेशविभागेन इजरायलसैन्यशिबिरेषु मानवअधिकारस्य उल्लङ्घनस्य अन्वेषणस्य समाप्तिः घोषिता, प्रतिबन्धाः न आरोपयितुं च निर्णयः कृतः

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षक संजाल रुआन जियाकी]

९ तमे स्थानीयसमये U.S.Axios News Network इत्यनेन अमेरिकी-इजरायल-देशयोः वरिष्ठयोः अधिकारिणां उद्धृत्य अनन्यतया सूचना दत्ता यत् अमेरिकी-विदेशसचिवः ब्लिङ्केन् शुक्रवासरे इजरायल-रक्षामन्त्रिणा सह दूरभाषं कृतवान्, अन्यपक्षं च सूचितवान् यत् सः अस्य... targeting of the Israeli Defence Forces "Yehuda" कब्जे पश्चिमतटे कैम्पविक्ट्री इत्यनेन कृतस्य मानवअधिकारस्य उल्लङ्घनस्य अन्वेषणस्य विषये अपि बलस्य विरुद्धं कोऽपि प्रतिबन्धः न भविष्यति।

अस्मिन् वर्षे एप्रिलमासे अमेरिकीमाध्यमेन ब्लिङ्केन् "मानवाधिकारस्य उल्लङ्घनस्य" कृते "यहूदाविजयशिबिरस्य" अनुमोदनं करिष्यति इति वार्ता भग्नवती .अमेरिका-इजरायल-सम्बन्धेषु पुनः दरारः भवति ।

एक्सिओस् न्यूज नेटवर्क् इत्यस्य अनुसारं गैलेन्टे इत्यनेन अन्तिमेषु मासेषु ब्लिङ्केन् इत्यादिभिः वरिष्ठैः अमेरिकी-अधिकारिभिः सह बहुवारं गुप्तवार्ता कृता, यत्र सः व्याख्यातुं प्रयतते यत् IDF इत्यनेन बटालियनस्य सदस्यैः मानवअधिकारस्य उल्लङ्घनस्य निवारणार्थं पदानि कृतानि इति। अमेरिकीमाध्यमेन उक्तं यत् अन्वेषणस्य समाप्तिः गैलान्टे इत्यस्य कृते "प्रमुखी कूटनीतिक उपलब्धिः" अस्ति ।

इजरायल्-देशे स्थानीयसमये मे-मासस्य प्रथमे दिनाङ्के अमेरिकी-विदेशसचिवः ब्लिङ्केन्, इजरायल्-रक्षामन्त्री च गलान्टे च केरेम्-शालोम्-बन्दरगाहस्य भ्रमणं कृतवन्तौ । दृश्य चीन

अमेरिकी-देशस्य एकः वरिष्ठः अधिकारी एक्सिओस् न्यूज् इत्यस्मै अवदत् यत् ब्लिन्केन् इत्यनेन वस्तुतः निर्धारितं यत् "येहुदा विजयशिबिरम्" गम्भीरमानवाधिकारस्य उल्लङ्घनस्य दोषी अस्ति, परन्तु इजरायल्-देशेन विगतत्रिमासेषु प्रदत्तानां सूचनानां आधारेण शिबिरस्य उपायानां विरुद्धं आईडीएफ-सङ्घस्य कार्याणि कृताः, अमेरिकी चिन्तानां सम्बोधनं कृतम्।

तस्य मते आईडीएफ-सङ्घटनेन अमेरिकादेशाय प्रदत्तसाक्ष्येषु ज्ञातं यत् अन्वेषणे सम्बद्धेषु गम्भीरतमघटनासु सम्बद्धौ सैनिकौ युद्धकर्तव्यतः मुक्तौ अभवताम्, आरक्षितसेवायाः अयोग्याः च अभवन् सः अपि अवदत् यत् इजरायल-सैन्येन अमेरिका-देशाय दर्शितं यत् इजरायल्-देशेन एतादृशघटनानां परिहाराय अधिकानि उपायानि कृतानि, यथा इजरायल-रक्षा-मन्त्रालये सम्मिलितुं इच्छन्तीनां सैनिकानाम् परीक्षण-प्रक्रियायाः परिवर्तनं, अस्य बलस्य कृते मानव-अधिकार-उल्लङ्घनस्य विषये विशेष-समागमः च .विषयेषु द्विसप्ताहात्मककार्यशाला।

शुक्रवासरे अमेरिकीविदेशविभागस्य प्रवक्ता मैथ्यू मिलरः एकस्मिन् वक्तव्ये उक्तवान् यत्, "यथा वयं एप्रिलमासे घोषितवन्तः, सावधानीपूर्वकं समीक्षां कृत्वा विदेशविभागेन ज्ञातं यत् इजरायलरक्षासेनायाः द्वौ यूनिटौ, नागरिकैकौ द्वौ च गम्भीरं मानवअधिकारस्य उल्लङ्घनं कृतवन्तौ। एषा घटना अभवत् प्रभावीरूपेण निवारणं कृतम् अस्ति।"

सः अपि अवदत् यत्, "गतकेषु मासेषु विदेशविभागेन इजरायलसर्वकारेण प्रदत्तानां नूतनानां सूचनानां मूल्याङ्कनार्थं अन्यस्य यूनिटस्य समीक्षा निरन्तरं कृता अस्ति। एतस्याः सूचनायाः सम्यक् समीक्षायाः अनन्तरं वयं निर्धारितवन्तः यत् यूनिटस्य उल्लङ्घनानि अपि प्रभावीरूपेण सम्यक् कृताः इति to Leahy Act process, बलं अमेरिकीसुरक्षासहायतां निरन्तरं प्राप्तुं शक्नोति” इति ।

वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​उल्लेखः अस्ति यत् एषः परिणामः इजरायल-प्रधानमन्त्री बेन्जामिन-नेतन्याहू-इत्यस्य विजयस्य प्रतिनिधित्वं करोति, अमेरिकी-विदेशविभागस्य पञ्चदशकस्य च अन्तः मानवअधिकारविशेषज्ञानाम् "विनाशकारीपराजयः" च प्रतिनिधियति, ये वर्षाणां यावत् वकालतम् कुर्वन्ति यत् लीही-अधिनियमस्य अन्तर्गतं कतिपयानां इजरायल-जनानाम् प्रतिबन्धः करणीयः इति सैनिकाः अमेरिकीसाहाय्यं प्राप्नुवन्ति । तेषां मतं यत् ब्लिन्केन् इत्यस्य दृष्टिकोणः अभ्यासेन सह भङ्गं करोति, यत् गम्भीर-जवाबदेही-उपायानां ग्रहणात् पूर्वं अमेरिकी-सहायतां निरोधयितुं भवति ।

“एवं प्रकरणं मया कदापि न दृष्टं यत्र प्रशासनिककार्याणि प्रयुक्तानि आसन्” इति लीही-अधिनियमस्य प्रवर्तनस्य उत्तरदायी पूर्वविदेशविभागस्य अधिकारी चार्ल्स ब्लाहा अवदत् “यदा बलस्य विरुद्धं एकः आरोपः "एतत्" आसीत् स्थितिः विशेषतया तदा कष्टप्रदः भवति यदा अमेरिकीनागरिकस्य मृत्योः उत्तरदायी भवति, तथा च विदेशविभागः प्यालेस्टिनी अमेरिकनजनानाम् जीवनस्य कियत् गम्भीरतापूर्वकं मूल्यं ददाति इति प्रश्नं जनयति एव।

अमेरिकीमाध्यमानां अनुसारं "यहूदा विजय बटालियन" इजरायल रक्षासेनायाः "यंग लायन ब्रिगेड्" इत्यनेन सह सम्बद्धा अस्ति यत् इजरायलस्य अतिरूढिवादीनां यहूदीनां धार्मिकराष्ट्रवादिनः च सन्ति अधुना सहस्राणि जनाः सन्ति, ते च पश्चिमतटे चिरकालात् स्थिताः सन्ति । यद्यपि तस्य संख्या स्थानीय-इजरायल-सैन्यदलस्य बृहत् भागं न गृह्णाति तथापि अस्य बटालियनस्य उपरि बहुवर्षेभ्यः प्यालेस्टिनी-जनानाम् मानव-अधिकारस्य उल्लङ्घनस्य, नागरिकानां गोलीकाण्डस्य, ताडनस्य च आरोपः अस्ति

इजरायल-मानवाधिकार-सङ्गठनैः प्रदत्तानां तथ्यानां अनुसारं २०१० तमे वर्षात् प्यालेस्टिनी-जनानाम् अथवा तेषां सम्पत्ति-क्षतिं कृत्वा दोषी इति पञ्चसु इजरायल-सैनिकेषु एकः "यहूदा-विजयशिबिरात्" आगतः एतादृशेषु प्रकरणेषु बटालियनस्य सर्वाधिकं दोषीत्वं भवति ।

अमेरिकादेशेन हस्तक्षेपस्य निर्णयस्य कारणं अस्ति यत् २०२२ तमे वर्षे द्वयराष्ट्रीयतायुक्तः अष्टादशवर्षीयः प्यालेस्टिनी-अमेरिकनः उमर-अस्साद् पश्चिमतटे एकस्मिन् नाका-स्थाने "येहुदा-विजयशिबिरेण" निरुद्धः अभवत्, अन्ततः तस्य मृत्युः अभवत् बाह्यहिंसायाः कारणेन हृदयघातः अभवत् ततः परं अमेरिकादेशे प्रबलं असन्तुष्टिः उत्पन्ना ।

२०२२ तमस्य वर्षस्य जनवरी-मासस्य १३ दिनाङ्के ओमर-अस्सादस्य विधवा अन्त्येष्टौ कटुतया रोदिति स्म । "वाशिङ्गटन पोस्ट" .

अमेरिकीचिन्तानां प्रतिक्रियारूपेण इजरायलसैन्येन अन्वेषणं आरब्धम्, परन्तु तया केवलं त्रयः अधिकारिणः दण्डिताः, "सैनिकानाम् व्यवहारः अमेरिकननागरिकस्य मृत्युना सह प्रत्यक्षतया सम्बद्धः न भवितुम् अर्हति" इति आधारेण कस्यचित् विरुद्धं आपराधिकं आरोपं न कृतवान्

२०२३ तमस्य वर्षस्य डिसेम्बरमासे अमेरिकीविदेशविभागस्य विशेषदलेन अनुशंसितं यत् ब्लिङ्केन् इत्यनेन "येहुदाविजयबटालियन" सहितं बहवः इजरायलसैन्यपुलिसबलाः लीही-अधिनियमस्य आधारेण अमेरिकीसहायतां प्राप्तुं वंचिताः भवेयुः

अस्मिन् वर्षे एप्रिलमासे केचन अमेरिकीमाध्यमाः "मानवाधिकारस्य उल्लङ्घनस्य" आधारेण कतिपयेषु दिनेषु "यहूदाविजयशिबिरे" प्रतिबन्धानां घोषणां करिष्यति इति वार्ताम् अङ्गीकृतवन्तः एषा वार्ता तत्क्षणमेव बहु ध्यानं आकर्षितवती, यतः एतत् प्रथमवारं भविष्यति यदा अमेरिकादेशेन इजरायलस्य सैन्यदलस्य अनुमोदनं कृतम्, यस्य अर्थः अस्ति यत् एतत् संस्था अमेरिकीसैन्यसहायतां प्राप्तुं, अमेरिकीवित्तपोषितकार्यक्रमेषु भागं ग्रहीतुं, तथा च अमेरिकीसैन्यप्रशिक्षणे भागं गृह्णन्ति ।

इजरायलपक्षः अस्मिन् विषये अतीव क्रुद्धः आसीत् । नेतन्याहूः प्रत्यक्षतया सामाजिकमाध्यमेषु सन्देशं स्थापितवान्, इजरायलसैन्यस्य उपरि प्रतिबन्धं स्थापयितुं अभिप्रायं "अत्यन्तं हास्यास्पदं नैतिकदृष्ट्या च न्यूनम्" इति क्रुद्धतया निन्दितवान्, तस्य विरुद्धं युद्धं कर्तुं सः यथाशक्ति प्रयतते इति च घोषितवान् सुदूरदक्षिणपक्षीयः कट्टरपंथी अधिकारी वित्तमन्त्री च स्मोट्रिच् अपि अपमानितवान् यत् "अमेरिकासर्वकारः सर्वथा उन्मत्तः अस्ति" इति ।

ततः परं यावत् अमेरिकीविदेशविभागेन अद्यैव स्वस्य अन्वेषणं समाप्तम् इति घोषितं तावत् अस्मिन् विषये अधिका वार्ता न प्राप्ता । इजरायलस्य अन्तर्राष्ट्रीयसम्बन्धविद्वान् सिमोन त्सिपिस् पूर्वं दर्शितवान् यत् तस्मिन् समये अद्यापि डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः आसीत् बाइडेन् निर्वाचनात् पूर्वं यहूदी-मुस्लिम-मतदातृणां समर्थनं प्राप्तुं प्रयत्नरूपेण इजरायल-नीतिषु "वाम-दक्षिण-सङ्घर्षं" दर्शितवान् . यदि बाइडेन् प्रशासनं "यहूदा विजयशिबिरे" प्रतिबन्धं करोति चेदपि, उद्देश्यं केवलं अमेरिकादेशस्य घरेलुराजनैतिकआवश्यकतानां बहिः इजरायल्-देशस्य दण्डस्य भ्रमस्य निर्माणं भवति, न तु इजरायलस्य समग्रसैन्यशक्तिं दुर्बलं कर्तुं

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।