समाचारं

ब्रिटेनदेशस्य राजा चार्ल्स तृतीयः प्रथमवारं दङ्गानां विषये वदति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, लण्डन्, १० अगस्त (सम्वादकः ओउयांग् कैयु) ब्रिटिशराजः चार्ल्स तृतीयः ९ दिनाङ्के सायं ब्रिटिशप्रधानमन्त्री केइर् स्टारमरेण सह पुलिसविभागस्य प्रतिनिधिभिः सह दूरभाषेण वार्तालापं कृतवान् यत् देशे अद्यतनहिंसकदङ्गानां विषये चर्चां कृतवान्।

बकिङ्घम्-महलेन एकं वार्तापत्रं प्रकाशितं यत् राजा चार्ल्स तृतीयः दङ्गानां प्रतिरोधे यूके-देशेन दर्शितस्य सामुदायिक-भावनायाः प्रशंसाम् अकरोत् ।

यूके-देशस्य अनेकभागेषु १३ वर्षेषु बृहत्तमानां दङ्गानां अनन्तरं प्रथमवारं चार्ल्स-तृतीयः अस्मिन् विषये सार्वजनिकवक्तव्यं कृतवान् । चार्ल्स तृतीयः आशां प्रकटितवान् यत् परस्परसम्मानस्य, अवगमनस्य च साझीकृतमूल्यानि देशस्य एकीकरणं निरन्तरं करिष्यन्ति इति।

पुलिसप्रतिनिधिभिः सह संयुक्तं आह्वानं कृत्वा चार्ल्स तृतीयः राष्ट्रियपुलिसप्रमुखपरिषदः अध्यक्षः गेविन् स्टीफन्स्, एसेक्सस्य मुख्याधीक्षकः बेन् हैरिङ्गटन च सह भाषितवान् यत् तेषां प्रयत्नानाम् धन्यवादं दातुं तथा च विरोधान्दोलनानां विषये ज्ञातुं क्रियाकलापस्य अद्यतनीकरणस्य विषये।

बकिङ्घम्-महलेन उक्तं यत् चार्ल्स-तृतीयः हिंसक-अशान्ति-प्रभावितेषु क्षेत्रेषु शान्ति-पुनर्स्थापनार्थं पुलिस-आपातकालीन-सेवानां प्रयत्नस्य हार्दिकी धन्यवादं कृतवान्।

दङ्गेषु उजागरितानां विभागानां प्रतिक्रियारूपेण चार्ल्स तृतीयः एकतायाः, तथैव परस्परं सम्मानस्य, अवगमनस्य च आह्वानं कृतवान् ।

ब्रिटिशमाध्यमानां समाचारानुसारं चार्ल्स तृतीयः सम्प्रति स्कॉटलैण्ड्देशे अस्ति, समुदायानाम् एकीकरणाय, दङ्गानां प्रतिक्रियायै च केषुचित् पर्दापृष्ठप्रयत्नेषु संलग्नः अस्ति दङ्गानां निवारणं सर्वकारस्य उत्तरदायित्वं दृश्यते इति दृष्ट्वा चार्ल्स तृतीयः तत्क्षणमेव दङ्गक्षेत्रेषु गन्तुं न शक्नोति ।

यूके-देशे अन्तिमाः बृहत्-प्रमाणेन दङ्गाः २०११ तमे वर्षे अभवन्, यदा लण्डन्-नगरे एकः कृष्णवर्णीयः पुरुषः पुलिसैः गोलिकाभिः हतः, सहस्राणि जनाः विरोधं कृत्वा दङ्गान् प्रेरयितुं वीथिषु निर्गताः राज्ञी एलिजाबेथ् द्वितीया अशान्तिकाले टिप्पणीं न कृतवती, राजपरिवारस्य सदस्याः शान्तिः पुनः प्राप्ते एव प्रासंगिकसमुदायस्य दर्शनं कृतवन्तः । (उपरि)