समाचारं

वुचिच् रूसीगुप्तचरसूचनाम् अवाप्तवान् यत्, "सर्बियादेशे कश्चन तख्तापलटस्य योजनां करोति, अनेके पाश्चात्यगुप्तचरसंस्थाः तस्य सक्रियरूपेण समर्थनं कुर्वन्ति" इति ।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् झाङ्ग जिंगजुआन्] सर्बियादेशे लिथियमखननस्य विरुद्धं विरोधाः कतिपयान् सप्ताहान् यावत् निरन्तरं प्रचलन्ति। आरआईए नोवोस्टी इत्यस्य मते अग्रिमः बृहत्विरोधः सर्बियादेशस्य राजधानी बेल्ग्रेड्-नगरे १० दिनाङ्के भविष्यति इति अपेक्षा अस्ति ।

सर्बियादेशस्य पोलिटिका-संस्थायाः सर्बिया-देशस्य राष्ट्रिय-रेडियो-दूरदर्शनस्य (PTC) च समाचारानुसारं ९ अगस्त-दिनाङ्के स्थानीयसमये सर्बिया-देशस्य राष्ट्रपतिः वुचिच् इत्यनेन उक्तं यत्, सर्बिया-देशे कश्चन बृहत्-प्रमाणेन दङ्गान्, तख्तापलटस्य च सूचनां पातयति इति विषये रूस-देशात् सन्देशः प्राप्तः

"रूसदेशात् अस्माभिः सूचना प्राप्ता, या आधिकारिकमार्गेण प्रसारिता। वयं तस्य विषये निबद्धाः स्मः।"

सः अवदत् यत् नागरिकानां एतस्य विषये चिन्तायाः आवश्यकता नास्ति, ये च समस्यानां समाधानार्थं बलस्य प्रयोगस्य कल्पनां कुर्वन्ति ते सफलाः न भविष्यन्ति, यतः सर्बियादेशः अनिवारणीयरूपेण अग्रे गच्छति। "एषः एव आत्मविश्वासः अहं सर्वेभ्यः बोधयितुम् इच्छामि। भवद्भिः चिन्ता न कर्तव्या। श्वः अपि भवन्तः अस्माकं बास्केटबॉलक्रीडकान् (पेरिस् ओलम्पिकक्रीडायां प्रदर्शनं) गृहे शान्तिपूर्वकं द्रष्टुं शक्नुवन्ति।

प्रतिवेदनानुसारं रूसीगुप्तचरसंस्थानां अनुसारं प्रासंगिकक्रियाकलापानाम् सक्रियरूपेण समर्थनं बहुभिः पाश्चात्यगुप्तचरसंस्थाभिः कृतम् अस्ति।

रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा इत्यनेन उक्तं यत् विश्लेषणेन ज्ञायते यत् केचन "दुष्टशक्तयः" पर्यावरणसंरक्षणस्य नामधेयेन कानूनीरूपेण निर्वाचितस्य सर्वकारस्य बदनामीं कर्तुं, विध्वंसकारीकार्याणि आरभ्य, सर्बियादेशस्य क्षतिं कर्तुं च प्रयतन्ते इति लिथियमखननस्य विषयस्य उपयोगं कुर्वन्ति। तेषां उद्देश्यं स्थितिं वर्धयितुं नियन्त्रणात् बहिः सर्पिलं कर्तुं च भवति।

सर्बियादेशस्य राष्ट्रपतिः वुचिच् सामाजिकमञ्चेषु विडियोभाषणानां स्क्रीनशॉट् प्रकाशितवान्

८ दिनाङ्कस्य सायंकाले वुचिच् एकं भिडियो भाषणं प्रकाशितवान् सः अवदत् यत् सर्बिया-सर्वकारः विरोधानां हिंसायाश्च कारणात् परिवर्तनं न करिष्यति "सर्बियादेशे निर्वाचनद्वारा सर्वकारः निर्वाचितः भवति। केचन जनाः हिंसाद्वारा केचन विषयाः परिवर्तयितुं कल्पनां कुर्वन्ति।" असम्भवः अस्ति” इति ।

सः अवदत् यत् तस्य विरुद्धं व्यक्तिगतरूपेण केचन धमकीः अपि दत्ताः सन्ति चेदपि "सर्बियादेशः अस्ति यत्र सः वर्धितः, सः कदापि न गमिष्यति" इति ।

आधुनिकसर्बियादेशस्य निर्माणार्थं भवद्भिः सह पार्श्वे पार्श्वे युद्धं करिष्यामि, कदापि आत्मसमर्पणं न करिष्यामि इति वुचिच् अवदत् ।

सर्बियादेशे अनेकेषु स्थानेषु विरोधान्दोलनानां प्रकोपस्य विडियोस्य स्क्रीनशॉट्

सर्बियादेशस्य राष्ट्रियरेडियोदूरदर्शनस्य अनुसारं सर्बियादेशस्य उपप्रधानमन्त्री आन्तरिकमन्त्री च डासिच् ९ दिनाङ्के उक्तवान् यत् १० दिनाङ्के विरोधप्रदर्शनेषु हिंसां अराजकतां च जनयितुं पुलिसं आक्रमणं कर्तुं च योजनां कृतवन्तः चत्वारः संदिग्धाः गृहीताः। सः सर्वेभ्यः प्रतिभागिभ्यः संविधानस्य कानूनस्य च पालनम् आह्वयत् "जनानाम् शान्तिपूर्णसभां कर्तुं अधिकारः अस्ति, परन्तु तेषां हिंसायाः प्रयोगः, अन्येषां व्यक्तिगत-सम्पत्त्याः सुरक्षां संकटं जनयितुं, राष्ट्रिय-सुरक्षायाः संकटं कर्तुं वा अनुमतिः नास्ति। यः कोऽपि कानूनस्य उल्लङ्घनं करोति।" दण्डितः भविष्यति।" .

सः अपि अवदत् यत् सर्बियादेशस्य आन्तरिककार्याणां मन्त्रालयस्य पुलिसाः जनसमागमानाम्, रैली-प्रतिभागिनां च अभिलेखनं, छायाचित्रं च करिष्यति।

डासिच् इत्यनेन पूर्वं सम्बन्धितविरोधानाम् घोरनिन्दां कृत्वा उक्तं यत् एतेषां प्रदर्शनानां पर्यावरणसंरक्षणेन सह किमपि सम्बन्धः नास्ति, तेषां उद्देश्यं बलेन सत्तां गृहीत्वा सर्बियाराष्ट्रपतिं धमकीकृत्य भवति इति

सर्बिया उपप्रधानमन्त्री तथा आन्तरिकमन्त्री डासिच पीटीसी

अद्यतनविरोधानाम् उत्प्रेरकं पश्चिमे सर्बियादेशे लिथियमखननपरियोजनायाः पुनः आरम्भः आसीत्, या पर्यावरणविषयेषु परितः जनानां विरोधस्य कारणेन विलम्बिता आसीत्

२००४ तमे वर्षे पश्चिमसर्बियादेशस्य लोज्निका-नगरस्य समीपे अदारनद्याः क्षेत्रे अयं निक्षेपः आविष्कृतः । विशेषज्ञमूल्यांकनानां अनुसारं विश्वस्य सिद्धस्य लिथियमस्य भण्डारस्य १०% पर्यन्तं निक्षेपे भवितुं शक्नोति । अस्य निक्षेपस्य आविष्कारः बृहत्तमेषु बहुराष्ट्रीयखननधातुविज्ञानकम्पनीषु अन्यतमस्य रियो टिन्टो इत्यस्य भूवैज्ञानिकैः कृतः, यया जुलैमासे अस्य खनिजस्य खननाय, तस्मात् लिथियमस्य उत्पादनार्थं च २.४ अर्ब डॉलरस्य निवेशस्य योजना घोषिता

२०२१ तमस्य वर्षस्य नवम्बरमासे पर्यावरणविषयेषु चिन्ताकारणात् बेल्ग्रेड्-नगरस्य जनाः रियो टिन्टो-समूहस्य अडाल्-लिथियम-खानस्य विकासस्य विरोधार्थं प्रदर्शनं कृतवन्तः पर्यावरणविदः विरोधस्य कारणात् सर्बिया-सर्वकारेण बहुवारं उक्तं यत् जनमतसंग्रहानन्तरं रियो टिन्टो-नगरं लिथियम-खननस्य अनुमतिं दास्यति इति तस्मिन् एव वर्षे डिसेम्बरमासे सर्बियादेशस्य राष्ट्रपतिः, सर्वकारः च निष्कासनविधेयकस्य समीक्षां पूर्णं कर्तुं संसदतः निवृत्तौ, जनमतसंग्रहकानूनस्य संशोधनं च प्रस्तावितवन्तौ तदनन्तरं संसदः सत्ताधारीगठबन्धनस्य १९३ मतैः (२५० सदस्येषु) बहुमतेन संशोधनं पारितवती ।

दबावेन सर्बिया-सर्वकारेण २०२२ तमस्य वर्षस्य जनवरीमासे रियो टिन्टो-समूहस्य लिथियम-खान-परियोजनायाः खनन-अनुज्ञापत्रं निरस्तं कृतम्, परन्तु अद्यापि विरोधाः सन्ति ।

निक्षेपः पश्चिमसर्बियादेशस्य लोज्निकानगरस्य समीपे अदारनद्याः क्षेत्रे स्थितः अस्ति essa news

परियोजनायाः परित्यागस्य वर्षद्वयानन्तरं सर्बिया-सर्वकारः रियो-टिन्टो-नगरं हरितप्रकाशं दातुं सज्जः अस्ति । अस्मिन् वर्षे जूनमासे वुसिच् इत्यनेन फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​साक्षात्कारे उक्तं यत् रियो टिन्टो समूहः यूरोपीयसङ्घः च पश्चिमसर्बियादेशे यादरलिथियमखानस्य खननार्थं नूतनानि समाधानं प्रदास्यन्ति।

यदि कार्यं सम्यक् भवति तर्हि २०२८ तमे वर्षे एषा खानिः उद्घाटिता भवितुम् अर्हति, प्रतिवर्षं ५८,००० टन लिथियमस्य उत्पादनं भविष्यति इति सः तदा अवदत् ।

जूनमासस्य २८ दिनाङ्के पश्चिमसर्बियादेशस्य लघुनगरे लोज्निका-नगरे जनाः लिथियमखानपरियोजनायाः पुनः आरम्भस्य विरोधं निरन्तरं कर्तुं अन्यस्मिन् प्रदर्शने प्रवृत्ताः

तदपि सर्बियादेशस्य संवैधानिकन्यायालयेन अस्मिन् वर्षे जुलै-मासस्य १२ दिनाङ्के निर्णयः कृतः यत् रियो टिन्टो-समूहस्य खनन-अनुज्ञापत्रं निरस्तं कर्तुं सर्वकारस्य निर्णयेन संविधानस्य, सर्वकारीय-कानूनस्य, पर्यावरण-प्रभाव-मूल्यांकन-कानूनस्य च उल्लङ्घनं कृतम्, अन्ततः लिथियम-खनन-परियोजना मुक्तवती

१९ जुलै दिनाङ्के सर्बियादेशस्य राजधानी बेल्ग्रेड्-नगरे वुसिच्, जर्मनी-देशस्य कुलपतिः श्कोल्ज्, यूरोपीय-आयोगस्य कार्यकारी-उपाध्यक्षः सेफ्कोविच् च सहमतिपत्रे हस्ताक्षरं कृतवन्तौ । सम्झौतेः अनुसारं यूरोपीयवाहन-उद्योगः पश्चिम-सर्बिया-देशस्य अडाल्-लिथियम-खानस्य उपयोगस्य अधिकारं प्राप्स्यति, तस्य खननार्थं रियो-टिन्टो-समूहं च न्यस्यति फोक्सवैगन, मर्सिडीज-बेन्ज्, स्टेलान्टिस् इत्यादीनां वाहन-विशालकायानां प्रथम-अस्वीकारस्य अधिकारः प्राप्स्यति ।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।