समाचारं

इतिहासे प्रथमस्य "विशालभूकम्पस्य" चेतावनीपश्चात् फुमिओ किशिडा मध्य एशियायाः यात्रा "दुर्लभतया" रद्दं कृतवान्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

९ अगस्तदिनाङ्के क्योडो न्यूज एजेन्सी इत्यस्य प्रतिवेदनस्य उद्धृत्य "सन्दर्भसमाचारः" इति पत्रिकायाः ​​अनुसारं जापानस्य प्रधानमन्त्री फुमियो किशिडा ९ दिनाङ्के अपराह्णे नागासाकीनगरे पत्रकारसम्मेलनं कृतवान् , किशिदा इत्यनेन तस्मिन् एव दिने मध्य एशिया-मङ्गोलिया-देशयोः विदेशयात्रायाः रद्दीकरणस्य घोषणा कृता । मौसमविज्ञानसंस्था आगामिसप्ताहे वा प्रमुखभूकम्प-सुनामी-विरुद्धं जनान् सतर्काः भवितुम् आह्वयति, किशिदा-महोदयस्य मतं यत् अस्माभिः गृहे एव तिष्ठित्वा संकट-प्रबन्धने ध्यानं दातव्यम् |.

८ दिनाङ्के अपराह्णे जापानदेशस्य मियाजाकीप्रान्तस्य समीपे ७.१ तीव्रतायां भूकम्पस्य अनन्तरं जापानस्य मौसमविज्ञानसंस्थायाः मतं आसीत् यत् "सामान्यसमयानां तुलने नानकाई-गर्ते प्रमुखस्य भूकम्पस्य सम्भावना तुल्यकालिकरूपेण वर्धिता अस्ति" इति इति कारणमपि अस्ति यत् जापानदेशेन प्रासंगिकपूर्वचेतावनीतन्त्राणां उपयोगः आरब्धः अस्ति एतत् प्रथमवारं मौसमविज्ञानसंस्थायाः एतादृशी चेतावनीसूचना जारीकृता। परन्तु जापानस्य मौसमविज्ञानसंस्थायाः कथनमस्ति यत् अस्य अर्थः न भवति यत् विशिष्टकालान्तरे निश्चितरूपेण प्रमुखः भूकम्पः भविष्यति इति । सीसीटीवी-वार्ता-समाचार-अनुसारं जापानस्य टोकाई-प्रदेशस्य पश्चिमदिशि प्रशान्ततटेन सह विशालाः भूकम्पाः अधुना यावत् बहुवारं अभवन्, अन्तिमवारं १९४० तमे दशके मध्यभागे अभवन्

जापानस्य क्योडो-समाचार-संस्थायाः कथनमस्ति यत् किशिदा-महोदयस्य मूलतः ९ दिनाङ्कात् १२ दिनाङ्कपर्यन्तं कजाकिस्तान-उज्बेकिस्तान-मङ्गोलिया-देशयोः भ्रमणस्य योजना आसीत् । कजाकिस्तानदेशे सः मूलतः ९ दिनाङ्के भवितुं शक्नुवन्तः जापानस्य पञ्चानां मध्य एशियादेशानां च मध्ये प्रथमशिखरसम्मेलने भागं ग्रहीतुं निश्चितः आसीत्, आर्थिकसहायता, डिकार्बनीकरणादिक्षेत्रेषु सहकार्यं च आश्रित्य संयुक्तघोषणापत्रं निर्गन्तुं अपेक्षितम् आसीत्

समाचारानुसारं किशिदा ९ दिनाङ्के अपराह्णे नागासाकीविमानस्थानकात् कजाकिस्तानदेशं प्रति सर्वकारीयविमानेन गन्तुं निश्चितः आसीत्, परन्तु प्रस्थानपूर्वं तत्कालं यात्रां रद्दं कर्तुं दुर्लभम् आसीत् मध्य एशियायात्रायाः रद्दीकरणानन्तरं किशिदा ९ तमे स्थानीयसमये अपराह्णे "मध्य एशिया + जापानव्यापारमञ्चस्य" कृते एकं वीडियो सन्देशं रिकार्ड् कृतवान्, ततः कजाकिस्तानस्य राष्ट्रपतिः टोकायेवः, उज्बेकिस्तानस्य राष्ट्रपतिः मिर्जियोयेवः च सह दूरभाषेण वार्ताम् अकरोत्

डिप्लोमेट् पत्रिकायाः ​​टिप्पणी अस्ति यत् मध्य एशियायाः भूराजनीतिकमहत्त्वं अन्तिमेषु वर्षेषु तीव्ररूपेण वर्धितम् अस्ति । यूरेशियनव्यापारमार्गानां चौराहे स्थितः अयं प्रदेशः महत्त्वपूर्णः पारगमनबिन्दुः, वर्धमानव्यापारकेन्द्रं च अस्ति । तदतिरिक्तं मध्य एशियादेशे तैलं, प्राकृतिकवायुः, दुर्लभपृथिवीतत्त्वानि च इत्यादिभिः प्राकृतिकसंसाधनैः अपि समृद्धम् अस्ति । रूस-युक्रेन-सङ्घर्षस्य प्रारम्भानन्तरं मध्य-एशिया-देशाः स्वस्य विविधानि सन्तुलितानि च विदेशनीतीनि सुदृढां कृतवन्तः, येन सर्वेषां पक्षेभ्यः नूतनं "अवसरस्य खिडकी" निर्मितवती अस्मिन् सन्दर्भे जापानदेशः मध्य एशिया-देशेन सह सहकार्यं गभीरं कर्तुं अपि आशास्ति ।

मध्य एशियायां जापानस्य प्रभावं सुदृढं कर्तुं प्रयत्नस्य अतिरिक्तं अन्ये विश्लेषकाः मन्यन्ते यत् किशिदा वस्तुतः जापानस्य मध्य एशियायाः च मध्ये नूतनं सहकार्यरूपरेखां न प्रस्तावितवती यत् नीतिलक्ष्येषु मौलिकरूपेण परिवर्तनं करिष्यति। न्यूनानुमोदनमूल्याङ्कनेन सह संघर्षं कुर्वतः किशिदा इत्यस्य कृते नियोजितः मध्य एशियायाः यात्रासूचना, जापानस्य पञ्चानां मध्य एशियादेशानां च मध्ये प्रथमं शिखरसम्मेलनं च सितम्बरमासे लिबरल डेमोक्रेटिकपार्टी राष्ट्रपतिनिर्वाचनस्य सज्जतायै "कूटनीतिकविरासतां" त्यक्तुं उद्दिष्टम् अस्ति।

सिन्हुआ न्यूज एजेन्सी इत्यस्य पूर्वसमाचारानुसारं जुलैमासे जापानदेशे प्रकाशितेन सर्वेक्षणेन ज्ञातं यत् ७०% जापानीजनाः किशिदा इत्यस्य पुनः प्रधानमन्त्रित्वेन निर्वाचितत्वं न इच्छन्ति, ८०% अधिकाः जनाः च मन्यन्ते यत् सः न निर्वाचितः इति सत्ताधारी लिबरल डेमोक्रेटिक पार्टी इत्यस्य "ब्लैक गोल्ड" काण्डस्य सम्बन्धे दलस्य अध्यक्षत्वेन स्वस्य उत्तरदायित्वं निर्वहति स्म ।