समाचारं

रूसदेशेन त्रयेषु राज्येषु आतङ्कवादविरोधीकार्यव्यवस्थायाः कार्यान्वयनस्य घोषणा कृता, परमाणुविद्युत्संस्थाने च क्षेपणास्त्रखण्डाः प्राप्ताः

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पश्चिमरूसदेशस्य कुर्स्क-प्रान्तस्य उपरि अगस्त-मासस्य ६ दिनाङ्के स्थानीयसमये युक्रेन-सेनायाः आक्रमणेन बहवः जनाः मृताः अभवन्, कुर्स्क-क्षेत्रस्य स्थितिं प्रति ध्यानं च आकर्षितवान्

TASS तथा RIA Novosti इत्येतयोः समाचारानुसारं १० तमे स्थानीयसमये रूसीराष्ट्रीयआतङ्कवादविरोधीसमित्या ब्रायनस्क्, बेल्गोरोड्, कुर्स्कक्षेत्रेषु आतङ्कवादविरोधीकार्यव्यवस्थायाः कार्यान्वयनस्य घोषणा कृता रूसीमाध्यमानां अनुसारं आतङ्कवादविरोधी कार्यप्रणाली सैनिकानाम्, उपकरणानां, शस्त्राणां च उपयोगाय उपायानां समुच्चयस्य सामान्यपदम् अस्ति, यस्य उद्देश्यं आतङ्कवादीनां आक्रमणानां निवारणं, तोड़फोड़कारिणः वा आतङ्कवादिनः वा वशीकरणम् अस्ति पूर्वं कुर्स्क् ओब्लास्ट् संघीयस्तरीयं आपत्कालं प्रविष्टवान् आसीत् ।

पीतक्षेत्रं रूसीराज्यत्रयम् अस्ति : ब्रायनस्क् ओब्लास्ट्, कुर्स्क् ओब्लास्ट्, बेल्गोरोड् ओब्लास्ट् च (ऊर्ध्वतः अधः यावत्) ।

समाचारानुसारं रूसीसङ्घीयसुरक्षासेवायाः गुप्तचरविभागस्य प्रमुखः अलेक्जेण्डर् बोर्ट्निकोवः युक्रेनदेशस्य “क्षेत्रीयस्थितीनां श्रृङ्खलां अस्थिरीकरणस्य अपूर्वप्रयासस्य” प्रतिक्रियारूपेण एतत् निर्णयं कृतवान्

रूसीराष्ट्रीयआतङ्कवादविरोधीसमित्या बोधितं यत् नागरिकानां सुरक्षां सुनिश्चित्य, कानूनव्यवस्थां निर्वाहयितुम्, सुविधानां सुरक्षां सुदृढां कर्तुं च सर्वकारीयसंस्थाः अतिरिक्तपरिहारं कुर्वन्ति। रूसीमाध्यमेन उक्तं यत् एतेषु उपायासु निवासिनः स्थानान्तरणं, यातायातस्य प्रतिबन्धः, संवेदनशीलस्थानानां परितः सुरक्षां सुदृढं करणं, चोरीकृत्य श्रवणं च भवितुं शक्नोति।

अगस्तमासस्य ९ दिनाङ्के स्थानीयसमये रूसदेशस्य कुर्स्क-राज्ये रूसीसशस्त्रसेनायाः एकः स्तम्भः कुर्स्क-प्रान्तस्य सुझान्स्की-क्षेत्रे आतङ्कवादविरोधीकार्यक्रमं कृतवान् दृश्य चीन

रायटर्-पत्रिकायाः ​​अनुसारं रूसदेशेन कुर्स्क-क्षेत्रे अतिरिक्तं टङ्कं, तोप-शस्त्राणि, बहु-बैरल-शस्त्राणि च प्रेषितानि सन्ति ।रॉकेट प्रक्षेपकव्यवस्था आदि। रूसस्य रक्षामन्त्रालयस्य अनुसारं विगत २४ घण्टेषु रूसी उत्तरसेनायाः रूसीसेना आरक्षितस्य च सक्रियकार्याणि, तथैव सेनाविमाननस्य तोपप्रहाराः "शत्रुणां आक्रमणप्रयासान् रूसीक्षेत्रे गभीरं यावत् दमनं कृतवन्तः कुर्स्कस्य दिशि।"

राज्यस्य पञ्चसु बस्तीषु युक्रेनदेशस्य सैनिकाः आक्रमणं कृतवन्तः । युक्रेनदेशस्य सुमी ओब्लास्ट्-नगरे युक्रेन-सेना-आरक्षित-सेनासु अपि रूसी-क्षेपणास्त्रैः प्रहारः कृतः । रूसस्य रक्षामन्त्रालयेन उक्तं यत् युक्रेन-सेनायाः कुर्स्क-दिशि कुलम् ९४५ सैनिकाः १०२ टङ्काः, बखरी-वाहनानि च हारितानि

युक्रेन-वायुसेनायाः प्रमुखेन ९ दिनाङ्के उक्तं यत् कीव्, पोल्टावा, सुमी, निकोलायेव, खेरसन, डोनेट्स्क, द्नेप्रोपेट्रोव्स्क् इत्यादीनां क्षेत्रेषु युक्रेन-सेना पूर्वरात्रौ रूस-देशस्य विनाशं कृतवती

पूर्वं युक्रेन-सेना कुर्स्क-ओब्लास्ट्-नगरस्य सुजा-क्षेत्रस्य नियन्त्रणं गृहीतवती इति दावान् अकरोत्, यत्र अत्र गैज्प्रोम्-इत्यस्य सामरिक-सुविधा अपि अस्ति ९ तमे स्थानीयसमये सुड्जाक्षेत्रस्य नेता विटाली स्लाश्चेवः TASS इति समाचारसंस्थायाः समक्षं स्पष्टीकरोति यत् यद्यपि बहुभिः टेलिग्रामचैनलैः एतां वार्तां प्रकाशितं तथापि सुड्जा यूक्रेनदेशस्य सशस्त्रसेनानां नियन्त्रणे नासीत्

"निवासिनः निष्कासनं प्रचलति, सुजा अस्माकं। एतानि सर्वाणि टिप्पण्यानि" इति स्लाश्चेवः उत्तरितवान्।

अगस्तमासस्य ९ दिनाङ्के स्थानीयसमये रूसदेशस्य कुर्स्क् ओब्लास्ट्-नगरस्य रिल्स्क्-नगरस्य निवासिनः निष्कासिताः । दृश्य चीन

कुर्स्कक्षेत्रे रूस-युक्रेन-योः युद्धेन स्थानीयपरमाणुविद्युत्संस्थानानां कृते खतराणां विषये अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः महानिदेशकः ग्रोस्सी शुक्रवासरे (९ तमे) स्थानीयसमये एकं वक्तव्यं प्रकाशितवान् यत्र चिन्ताम् अभिव्यक्तवान् तथा च सम्बन्धितपक्षेभ्यः आह्वानं कृतवान् परमाणुदुर्घटनायाः परिहाराय अधिकतमं संयमं दर्शयन्तु।

तस्मिन् एव दिने वियनानगरे अन्तर्राष्ट्रीयसङ्गठनेषु रूसस्य स्थायीप्रतिनिधिना अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः कृते पत्रं प्रेषितं यत् कुर्स्कपरमाणुविद्युत्संस्थानस्य परमाणुकचराप्रक्रियाक्षेत्रे अन्येषु स्थानेषु च अवरुद्धाः क्षेपणास्त्रखण्डाः मलिनाः च प्राप्ताः इति ८ तमः । यद्यपि परमाणुविद्युत्संस्थानस्य प्रत्यक्षगोलाबारी न प्राप्ता तथापि स्थानीयस्थितिः तनावपूर्णा एव अस्ति इति रूसदेशः सूचितवान् । वक्तव्ये बोधितं यत् "युक्रेनस्य लापरवाहव्यवहारः न केवलं रूसस्य परमाणुसुविधानां कृते, अपितु सम्पूर्णस्य वैश्विकपरमाणुउद्योगस्य कृते अपि खतराम् अयच्छति" इति ।

तस्मिन् एव दिने कुर्स्क् परमाणुविद्युत्संस्थानम्, जापोरिजिया परमाणुविद्युत्संस्थानं च प्रतिक्रियाम् अददात् । कुर्स्क् परमाणुविद्युत्संस्थानेन ९ दिनाङ्के उक्तं यत् परमाणुविद्युत्संस्थानं सामान्यविधाने कार्यं करोति इति । जनरेटर-यूनिट् क्रमाङ्कः ३, ४ च प्रेषणसारणीयां निर्धारितशक्ति-अनुसारं कार्यं कुर्वन्ति, यदा तु यूनिट्-क्रमाङ्कः १, २ च प्रचलन्ति परन्तु विद्युत्-उत्पादनं न कुर्वन्ति कुर्स्क-परमाणुविद्युत्संस्थाने तथा समीपस्थेषु क्षेत्रेषु विकिरणपृष्ठभूमिः जनन-एककानां सामान्यसञ्चालनस्य अनुरूपे स्तरे भवति तथा च प्राकृतिकविकिरणपृष्ठभूमिमूल्यात् अधिकं न भवति

ज़ापोरोझ्ये परमाणुविद्युत्संस्थानेन एतदपि घोषितं यत् एनेल्गोडारनगरे युक्रेनदेशस्य आक्रमणस्य जापोरोझ्ये परमाणुविद्युत्संस्थाने कोऽपि प्रभावः न अभवत् परमाणुविद्युत्संस्थानं सामान्यतया कार्यं कुर्वन् अस्ति तथा च परमाणुविद्युत्संस्थानक्षेत्रे, स्वास्थ्यसंरक्षणक्षेत्रे, निगरानीयक्षेत्रे च विकिरणपृष्ठभूमिः सामान्यम् अस्ति।

पूर्वं रूसीराष्ट्ररक्षकदलेन कुर्स्क् परमाणुविद्युत्संस्थानस्य रक्षणपरिपाटाः सुदृढाः इति घोषणापत्रं प्रकाशितम्। घोषणायाम् एतदपि बोधितम् यत् रूसीराष्ट्ररक्षकदलः, रूसीरक्षामन्त्रालयः, रूसीसङ्घीयसुरक्षासेवासीमारक्षकसेवा च संयुक्तरूपेण कुर्स्क-बेल्गोरोड्-प्रान्तयोः युक्रेन-तोडफोड-टोही-समूहानां निवारणस्य कार्यं प्रभावीरूपेण सम्पन्नं कर्तुं स्वसैनिकाः सुदृढाः अभवन्

अधुना एव युक्रेनदेशेन रूसस्य कुर्स्कप्रदेशे सीमापारं बृहत् आक्रमणं कृतम् अस्ति यत् प्रायः पञ्चमासानां अनन्तरं युक्रेनदेशस्य सेना रूसीमुख्यभूमिं प्रति आक्रमणं कृतवती अस्ति। रूसी रक्षामन्त्रालयस्य प्रतिवेदनानुसारं ६ अगस्तदिनाङ्के प्रातःकाले ३०० युक्रेनसैनिकाः ११ टङ्कैः २२ बख्रिष्टवाहनैः च समर्थिताः कुर्स्कक्षेत्रे रूसीस्थानेषु आक्रमणं कृत्वा ७ किलोमीटर्पर्यन्तं प्रवेशं कृतवन्तः

रूसस्य जनरल् स्टाफ् गेरासिमोवः ७ दिनाङ्के रूसीराष्ट्रपतिं व्लादिमीर् पुटिन् इत्यस्मै अवदत् यत् कुर्स्क् ओब्लास्ट् इत्यत्र आक्रमणे प्रायः १,००० युक्रेनदेशस्य सशस्त्रसेनाः भागं गृहीतवन्तः अवधिः, यस्मिन् न्यूनातिन्यूनं १०० जनाः मृताः ।

तस्मिन् एव दिने पुटिन् रूस-सर्वकारस्य सदस्यैः सह कुर्स्क-प्रदेशस्य स्थितिविषये चर्चां कर्तुं समागमं कृतवान् । रूसस्य राष्ट्रपतिभवनस्य जालपुटे प्रकाशितसूचनानुसारं पुटिन् समागमे अवदत् यत् "यथा भवन्तः जानन्ति, कीव-शासनेन पुनः एकवारं प्रमुखं उत्तेजनं कृतम्। ते नागरिकसुविधासु अन्धविवेकतया आक्रमणं कर्तुं क्षेपणास्त्रसहितानाम् शस्त्राणां उपयोगं कृतवन्तः , गृहाणि एम्बुलेन्सानि च " इति ।

पुटिन् इत्यनेन अपि उल्लेखः कृतः यत् सः कुर्स्कक्षेत्रस्य कार्यवाहकराज्यपालेन सह वार्तालापं कृत्वा नागरिकसंस्थाभ्यः स्थानीयनिवासिनः आवश्यकसहायतां दातुं आह।

८ तमे स्थानीयसमये सायंकाले भाषणे युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन युक्रेनदेशस्य सेनायाः “आश्चर्यजनकं” “परिणामं प्राप्तुं” च क्षमतायाः प्रशंसा कृता, तथा च उक्तं यत् रूसदेशेन स्वस्य “आक्रमणस्य” परिणामान् “अनुभूय” आवश्यकम् अस्ति तथा च “रूसदेशेन कृतम् अस्ति युद्धं अग्रे आनयत्” इति अस्माकं भूमिं प्रति आगत्य तया कृतं तत् अनुभूयते” इति ।

ब्रिटिशपत्रिकायाः ​​"द इन्डिपेण्डन्ट्", एएफपी इत्यादीनां पाश्चात्यमाध्यमानां अनुसारं एतानि टिप्पण्यानि कुर्स्कसीमाक्षेत्रे युक्रेनसेनायाः आक्रमणस्य विषये जेलेन्स्की इत्यस्य वक्तव्यं आसीत्, यद्यपि सः प्रत्यक्षतया आक्रमणस्य उल्लेखं न कृतवान्

परन्तु युक्रेन-समाचार-जालेन "strana.ua" इत्यनेन विश्लेषितं यत् अस्मिन् समये युक्रेन-सेना कुर्स्क-ओब्लास्ट्-मध्ये व्यापकं संयुक्त-सेवा-कार्यक्रमं कृतवती इति न निराकर्तुं शक्यते यत् युक्रेन-सेना-कमाण्डेन निष्कर्षः कृतः यत् contact with Russia, निष्कर्षः अस्ति यत् रूसी रक्षारेखायां राज्यं दुर्बलतमं कडिम् अस्ति। परन्तु युक्रेन-सेनायाः एतत् आक्रमणं दीर्घकालं न तिष्ठति स्यात्, रूसीसेना युक्रेन-सेनायाः अग्रिम-प्रवेशं निवारयितुं पर्याप्तं बलं सङ्गृह्णाति, युक्रेन-सेनायाः आरक्षिताः च पर्याप्ताः न सन्ति

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।