समाचारं

अमेरिकी-समूहेषु “समायोजनं समाप्तम्” अस्ति वा ? गोल्डमैन् सैच्स्, जे.पी.मोर्गन च सावधानौ स्तः

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना अमेरिकी-समूहेषु हिंसक-उतार-चढावः अभवत्, यत्र २०२२ तमस्य वर्षस्य सितम्बर-मासस्य अनन्तरं मार्केट्-मध्ये सर्वाधिकं न्यूनता अभवत्, नवम्बर्-मासस्य २०२२ तमस्य वर्षस्य अनन्तरं सर्वाधिकं पुनः उत्थापनं च अभवत् निवेशकाः निकटतया ध्यानं ददति: अमेरिकी-समूहेषु "समायोजनं समाप्तम्" अस्ति वा? किं विपण्यं तलम् अभवत् ?

अस्मिन् विषये .जे पी मॉर्गन चेसमनोवृत्तिः अतीव सावधानः भवति।

जे पी मोर्गनः - कोलानोविच् इत्यस्य मोचनम् ?

उच्च-ऊर्जा-सैद्धान्तिक-भौतिकशास्त्रे पीएचडी-प्राप्तः, जेपी मॉर्गन-चेस्-संस्थायाः पूर्व-मुख्य-रणनीतिज्ञः च मार्को कोलानोविच् स्वस्य प्रस्थानात् पूर्वं मासान् यावत् चेतावनीम् अयच्छत् यत् अतिसङ्ख्यायुक्तः गति-व्यापारः अन्ततः अव्यवस्थां जनयिष्यति इति गतसप्ताहस्य विपण्यक्षोभः तस्मै गर्वस्य कारणं दत्तवान् स्यात्।

कोलानोविच् इत्यस्य पूर्वदलेन, अधुना दुब्राव्को लाकोस्-बुजास् इत्यनेन नेतृत्वे, गुरुवासरे एकं प्रतिवेदनं प्रकाशितम्, यत्र स्टॉक रोटेशन, जापानी मार्केट् तथा च कैरी ट्रेड् इत्यस्य अन्वाइंडिंग् इत्यस्य विषये एतत् दृष्टिकोणम् अस्ति:

"शेयरबजारः एकपक्षीयः रैली नास्ति, अपितु अधिकाधिकं अर्थव्यवस्थायाः अधःपक्षीयजोखिमेषु, फेडनीतेः समयः, भीडयुक्तस्थानानि, उच्चमूल्यांकनानि, वर्धमाननिर्वाचनभूराजनीतिकअनिश्चितता च केन्द्रितः द्विपक्षीयः क्रीडा अस्ति। प्रथमार्धम् of the year मार्केट् मुख्यतया महङ्गानि प्रवृत्तौ केन्द्रीकृतानि सन्ति, परन्तु वर्षस्य उत्तरार्धे शीघ्रमेव वृद्धिजोखिमेषु ध्यानं गच्छति...

वयं मन्यामहे यत् वर्तमानविपण्यसुधारः मुख्यतया आर्थिकवृद्धेः मन्दतायाः चिन्ताभिः, मन्दतायाः सम्भावनानां पुनः मूल्यनिर्धारणेन च चालितः अस्ति।

लाकोस्-बुजास् इत्यस्य मतं यत् गतिकारकस्य प्रमुखं परिसमापनं भवति, येन गतसप्ताहे वैश्विकशेयरबजारेषु क्षयः जातः।दलेन इदमपि चेतवितं यत् यदि वास्तविकवृद्ध्या आतङ्कः उद्भवति तर्हि "बृहत्तरा कष्टः" उत्पद्यते, यत् रक्षात्मकेषु स्टॉकेषु धनस्य विशालं परिवर्तनं प्रेरयितुं शक्नोति:

“ऐतिहासिकरूपेण पूर्णगतिकारकविपर्ययः, अनवाइंडिंग् च ३०% पुनः अनुसन्धानं कृतवान्...सम्प्रति अस्य पुनः अनुसन्धानस्य प्रायः ३४% एव सम्पन्नम् अस्ति,

परन्तु वयं मन्यामहे यत् वयम् अद्यापि चक्रस्य अन्तं न प्राप्तवन्तः अतः गतिः पूर्णतया विमोचनं न कृत्वा केवलं आंशिकरूपेण एव स्थितिं विमोचयितुं अपेक्षयामः, यद्यपि वयं क्रमेण तस्य लक्ष्यस्य समीपं गच्छामः " " .

जे.पी.मोर्गनस्य व्यापारिकमेजतः अन्यत् दृश्यम् अपि किञ्चित् सावधानम् आसीत् ।, तलं कृत्वा विपण्यस्य पक्षे विपक्षे च तर्कं विन्यस्य। तेषु समर्थनस्य कारणानि सन्ति- १.

1. अद्यतन उतार-चढावः केवलं तकनीकीविक्रयः एव भवितुम् अर्हति, मौलिकदत्तांशः च एतादृशानां बृहत् उतार-चढावानां समर्थनं न करोति।

2. स्थूल-सूक्ष्म-मूलभूताः ठोसरूपेण तिष्ठन्ति, सकलराष्ट्रीयउत्पाद-वृद्धेः अपेक्षाः आशावादीः सन्ति, तथा च निगम-उपार्जनस्य प्रदर्शनं अपेक्षितापेक्षया उत्तमम् अस्ति।

3. आह्वानं सामान्यं ऐतिहासिकप्रतिमानानाम् अनुरूपं च भवति।

आक्षेपस्य मुख्यकारणानि यथा-

1. फेडरल् रिजर्व व्याजदरेषु कटौतीं कर्तुं विलम्बं कर्तुं शक्नोति, येन बन्धकविपण्ये नकारात्मकप्रतिक्रिया उत्पद्यते।

2. CTA इत्यस्य विक्रयणार्थं अधिकं स्थानं वर्तते।

3. नकारात्मकाः ऋतुकारकाः भूराजनीतिकजोखिमाः च तीव्राः भवन्ति।

तलं प्राप्तम् इति प्रश्नाय ? जेपी मॉर्गनस्य व्यापारमेजः एकस्मिन् प्रतिवेदने उक्तवान् यत् इतः परं विपण्यप्रवृत्तिः किञ्चित् अधिका भवितुम् अर्हति, "किन्तु विपण्यस्य अद्यापि प्रमाणं द्रष्टुं आवश्यकं यत् अर्थव्यवस्था अद्यापि वृद्धिविधाने अस्ति" इति।

गोल्डमैन् सैक्सः - सावधानः किन्तु आशावादी यत् अल्पकालीनरूपेण विपण्यं तलम् अभवत्

आगच्छगोल्डमैन सच्सयद्यपि कम्पनी अपि सावधाना अस्ति तथापि अल्पकालीनरूपेण विपण्यं तलम् अभवत् इति विश्वासं कृत्वा तस्याः दृष्टिकोणं किञ्चित् अधिकं आशावादी अस्ति:

"अतः प्रवृत्तिः चपलः किन्तु ऊर्ध्वगामिनी भविष्यति।"

एस एण्ड पी ५०० १६ जुलै दिनाङ्के सर्वकालिक उच्चतमस्थाने बन्दः अभवत्, केवलं ५,७०० इत्यस्य लज्जाजनकः... सोमवासरे VIX अस्थिरतासूचकाङ्कः ६५ इत्येव अभवत्... एतत् केवलं द्विवारं पूर्वं अभवत्... नवम्बर २००८ वित्तीयसंकटस्य समये तथा च... २०२० तमस्य वर्षस्य मार्चमासे COVID-19 महामारी...अस्माभिः अनुभूताः आघाताः तत्क्षणं न गन्तुं गच्छन्ति, परन्तु किमपि भयंकरं पक्वं भवति इति वयं न मन्यामहे।

एस एण्ड पी ५०० इत्यस्मिन् ५% पुलबैक् क्रयणं बहुकालात् अतीव स्मार्ट रणनीतिः इति सिद्धम् अस्ति । " " .

ज्ञातव्यं यत् विगतवर्षद्वयस्य विपरीतम् यदा उच्चग्राहकमूल्यसूचकाङ्केन (CPI) शेयरबजारस्य पतनं जातम्, तदा अधुना मार्केट् आशास्ति यत् आगामिसप्ताहस्य महङ्गानि प्रतिवेदनं किञ्चित् अधिकं भविष्यति येन अर्थव्यवस्था अपस्फीतिसर्पिलमध्ये न पतति।

समग्रतया विपण्यपुनरुत्थानस्य अभावेऽपि प्रमुखाः संस्थाः सावधानाः एव तिष्ठन्ति । निवेशकानां भविष्यस्य आर्थिकदत्तांशस्य नीतिप्रवृत्तीनां च निकटतया ध्यानं दातव्यं यत् ते निर्धारयितुं शक्नुवन्ति यत् विपण्यं यथार्थतया तलम् अभवत् वा इति।