समाचारं

एवरग्राण्डे इत्यस्य ऋणपुनर्गठनं प्रायः एकवर्षं यावत् स्थगितम् अस्ति, यतः अद्यापि उपयुक्ता योजना न प्राप्ता इति घोषितम्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२३ तमस्य वर्षस्य सितम्बरमासात् प्रायः एकवर्षं यावत् ।चीन एवरग्राण्डे(03333.HK) इत्यस्य ऋणपुनर्गठनप्रक्रिया मूलतः स्थगितवती अस्ति, अद्यापि कोऽपि उपयुक्ता योजना न प्राप्ता ।

अगस्तमासस्य ९ दिनाङ्के सायं एवरग्राण्ड् इत्यनेन एकां घोषणां जारीकृतं यत् परिसमापकस्य नियुक्तेः अनन्तरं शेयरव्यापारस्य निलम्बनात् परं परिसमापकः कम्पनीयाः व्यापारस्य, कार्याणां च अन्वेषणं कर्तुं केन्द्रितः अस्ति, एवरग्राण्डे इत्यस्य सम्पत्तिषु क्रमेण रक्षणाय, साकारीकरणाय च उपायान् कृतवान् ऋणदातृणां अन्येषां च हितधारकाणां सन्तुष्ट्यर्थं मूल्यस्य प्रतिगमनं, यत्र मुकदमानां आरम्भः अपि अस्ति।

घोषणायाम् उल्लिखितः मुकदमाः अगस्तमासस्य ५ दिनाङ्के जनसामान्यं प्रति प्रकटितः ।एवरग्राण्डे इत्यनेन पूर्वचतुर्वर्षेभ्यः कम्पनीयाः संस्थापकः जू जियिन् तस्य पत्नी च डिङ्ग युमेई, पूर्वसीईओ ज़िया हैजुन्, पूर्वसीएफओ पान डारोङ्ग च सहितं सप्तप्रतिवादीभ्यः क्षतिपूर्तिः याचिता तथा पारिश्रमिकं कुलम् प्रायः ६ अर्ब अमेरिकीडॉलर् अस्ति ।

९ अगस्ततः उपर्युक्तः मुकदमा अद्यापि प्रचलति, परिसमापकः च सूचीकरणनियमानुसारं यथाकालं मुकदमानां स्थितिविषये अधिकघोषणा करिष्यति।

यद्यपि परिसमापकैः एवरग्राण्डे-सम्पत्त्याः अल्पं मूल्यं पुनः प्राप्तम्, तथापि एवरग्राण्डस्य तरलता अन्ये च आन्तरिकसंसाधनाः सीमिताः एव सन्ति एवरग्राण्डे इत्यस्य ऋणस्तरं तस्य व्यवसायस्य परिचालनस्य च समक्षं स्थापितानां चुनौतयः च गृहीत्वा महत्त्वपूर्णस्य नूतननिवेशस्य अभावे परिसमापकैः अद्यापि पुनर्गठनयोजना न प्राप्ता यत् एवरग्राण्डे पुनरारम्भमार्गदर्शिकानां पूर्तये, शेयरव्यापारं पुनः आरभ्यत इति सक्षमं करिष्यति।

जुलाईमासस्य अन्ते एवरग्राण्डे इत्यनेन प्राप्तस्य अतिरिक्तपुनः आरम्भमार्गदर्शनस्य अनुसारं सूचीकरणनियमेन अपेक्षितरूपेण कम्पनीयाः सर्वेषां अप्रकाशितवित्तीयपरिणामानां नियमितसमाप्तेः अतिरिक्तं समापन-आदेशः निवृत्तः अथवा निर्वहनः कृतः, तथा च नियुक्तिः any liquidator was discharged तदतिरिक्तं, स्टॉक एक्स्चेन्जः एतदपि निर्धारयति यत् एवरग्राण्डे प्रबन्धनस्य अखण्डतायाः, क्षमतायाः,/वा चरित्रस्य विषये कोऽपि उचितः पर्यवेक्षकसंशयः नास्ति तथा च/वा कस्यापि व्यक्तिस्य यस्य कम्पनीयाः प्रबन्धने परिचालने च महत्त्वपूर्णः प्रभावः अस्ति

तस्मिन् एव काले चीन एवरग्राण्डे इत्यस्य मूलकम्पनी गुआङ्गझौ कैलोङ्ग रियल एस्टेट् कम्पनी लिमिटेड् (अतः "कैलोङ्ग रियल एस्टेट्" इति उच्यते), नूतनानां कठिनतानां सामनां कृतवती अस्ति, तस्याः ऋणदातृभिः च धमकीकृता अस्तिवानहे इलेक्ट्रिक(002543.SZ) इत्यनेन दिवालियापनपरिसमापनार्थं आवेदनं कृतम्।

वानहे इलेक्ट्रिक् इत्यस्य प्रकटीकरणानुसारं कम्पनीयाः कैलोङ्ग् रियल एस्टेट् इत्यस्य च मध्ये २० कोटि युआन् इक्विटी पुनर्क्रयणविवादः अस्ति ।

सितम्बर २०२० तमस्य वर्षस्य अन्ते वनहे इलेक्ट्रिक् इत्यनेन कैलोङ्ग रियल एस्टेट्, एवरग्राण्डे रियल एस्टेट्, जू जियिन् इत्यनेन सह "शेयरहोल्डर्स् एग्रीमेण्ट्" इति हस्ताक्षरितम् औद्योगिक उद्यानतः हेङ्ग हेङ्ग् यावत् दा रियल एस्टेट् इत्यनेन २० कोटि युआन् निवेशः कृतः, अप्रत्यक्षरूपेण एवरग्राण्डे रियल एस्टेट् इत्यस्य इक्विटी इत्यस्य ०.०६४१% भागः आसीत् । तस्मिन् एव दिने हस्ताक्षरितं "ज्ञापनपत्रम्" दर्शयति यत् २०२१ तमस्य वर्षस्य मार्चमासस्य प्रथमदिनात् आरभ्य आवेदकस्य निवेशधनस्य वसूलीयाः अधिकारः अस्ति ।

यदा सम्मतसमया प्राप्ता तदा वानहे इलेक्ट्रिक् इत्यनेन निवेशं पुनः प्राप्तुं निर्णयः कृतः । परन्तु कैलोङ्ग रियल एस्टेट् इत्यनेन तत्सम्बद्धं निवेशनिधिं व्याजं च न दत्तम्। २०२१ तमस्य वर्षस्य सितम्बरमासे वानहे इलेक्ट्रिक् इत्यनेन शेन्झेन्-न्यायालये अन्तर्राष्ट्रीयमध्यस्थता-न्यायालये आवेदनं दाखिलम्, यत्र कैलोङ्ग-रियल एस्टेट्-संस्थायाः २० कोटि-युआन्-निवेशः तदनुरूपं व्याजं च दातव्यम् इति

२०२२ तमस्य वर्षस्य अन्ते शेन्झेन्-अन्तर्राष्ट्रीय-मध्यस्थता-न्यायालयेन वानहे-इलेक्ट्रिक्-समूहस्य अपीलस्य समर्थनं प्रकटितम्, कैलोङ्ग-रियल्-एस्टेट्-संस्थायाः निवेशस्य तत्सम्बद्धं व्याजं च दातुं अपेक्षितम्, यत् पुरस्कारस्य तिथ्याः १५ दिवसेषु पूर्णं भवितुमर्हति

परन्तु कैलोङ्ग रियल एस्टेट् इत्यनेन अद्यापि यथासम्मतं ऋणं न पूरितम्। वन्हे इलेक्ट्रिक् इत्यनेन अपि न्यायालये अनिवार्यं निष्पादनार्थं आवेदनं कृतम् गुआङ्गझौ-मध्यम-जनन्यायालयेन २०२३ तमस्य वर्षस्य फरवरी-मासस्य १४ दिनाङ्के निष्पादनार्थं प्रकरणं दाखिलम्, परन्तु कोऽपि धनः निष्पादितः ।

एतस्य आधारेण वानहे इलेक्ट्रिक् इत्यस्य मतं यत् "कैलोङ्ग रियल एस्टेट् स्वस्य देयऋणानि दातुं न शक्नोति, तस्य सम्पत्तिः सर्वाणि देयताः परिशोधयितुं अपर्याप्ताः सन्ति, तथा च स्पष्टतया तस्य परिशोधनक्षमतायाः अभावः अस्ति, अतः दिवालियापनस्य कारणानि सन्ति applied to the Guangzhou Intermediate People's Court in August कानूनानुसारं कैलोङ्ग-अचल-सम्पत्त्याः दिवालियापन-परिसमापनं कुर्वन्तु।

९ अगस्त दिनाङ्के वानहे इलेक्ट्रिक् इत्यनेन ग्वाङ्गझौ-मध्यमजनन्यायालयात् "सिविल् रूलिंग्" प्राप्तम्, यस्मिन् कैलोङ्ग् रियल एस्टेट् इत्यस्य विरुद्धं कम्पनीयाः दिवालियापनपरिसमापनस्य आवेदनं स्वीकुर्वितुं निर्णयः दत्तः, कैलोङ्ग् रियल एस्टेट् इत्यनेन दिवालियापनप्रक्रियायां प्रवेशः कृतः परन्तु अगस्तमासस्य १० दिनाङ्कपर्यन्तं कैलोङ्ग-अचल-सम्पत्त्याः दिवालियापनस्य परिसमापनस्य च विशिष्टा योजना अद्यापि न प्रकाशिता अस्ति यत् कैलोङ्ग-अचल-सम्पत्त्याः वानहे-इलेक्ट्रिक-सङ्घस्य कृते यत् निवेशं व्याजं च दातव्यं तत् समये एव पुनः प्राप्तुं शक्यते वा इति राशिः पुनः प्राप्तुं शक्यते।

(अयं लेखः China Business News इत्यस्मात् आगतः)