समाचारं

धूम्रपानं मद्यपानं च गर्भधारणस्य सज्जतां प्रभावितं करिष्यति वा ? IVF इत्यनेन गर्भधारणस्य दरं कथं सुधरति ?

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IVF प्रक्रियायाः कालखण्डे प्रत्यारोपणार्थं भ्रूणानां गुणवत्तां वर्धयितुं बांझदम्पतयः उच्चगुणवत्तायुक्तानि शुक्राणु-अण्डानि प्राप्तुं IVF-करणस्य योजनां कर्तुं पूर्वं धूम्रपानं, पेयं च त्यक्तुम् अर्हन्ति तत्सह प्रत्यारोपणस्य सफलतायाः अनन्तरं गर्भावस्थायां धूमपानं कर्तुं न शक्नोति । बहुसंख्यया अध्ययनेन ज्ञातं यत् गर्भावस्थायां धूम्रपानेन वा द्वितीयहस्तधूमस्य निःश्वासेन वा भ्रूणस्य उपरि प्रभावः भविष्यति तथा च सहजतया जन्मसमये न्यूनभारः, भ्रूणस्य असामान्यविकासः च भवितुम् अर्हति

यदि कश्चित् दम्पती चिरकालं यावत् धूम्रपानं करोति, मद्यपानं च करोति तर्हि गर्भधारणस्य सज्जतायां बाधा भविष्यति यतोहि तम्बाकू-मद्ययोः हानिकारककारकाः शुक्राणु-अण्डयोः क्षतिं जनयिष्यन्ति यदि शुक्राणु-अण्डयोः गुणवत्ता न्यूना भवति ततः द्वयोः समागमेन निर्मितं निषेचनं अण्डानां गुणवत्ता अपि न्यूनीभवति, येन गर्भधारणं प्रभावितं भविष्यति

IVF-काले धूम्रपानं त्यक्त्वा मद्यस्य सीमितीकरणस्य अतिरिक्तं शीघ्रं गर्भधारणाय निम्नलिखित-बिन्दुषु अपि ध्यानं दातुं शक्नुवन्ति?

1. भोजनस्य यथोचितव्यवस्थां कृत्वा स्वस्थं वैज्ञानिकं च आहार-अभ्यासं निर्मायताम्

सिद्धान्तः अस्ति यत् संतुलित-आहार-पोषणस्य आधारेण कुल-दैनिक-कैलोरी-सेवनं न्यूनीकर्तुं, अतिरिक्त-वसा-निर्माणं न्यूनीकर्तुं, उच्च-गुणवत्तायुक्तं प्रोटीनम् (यथा मत्स्यं, अण्डानि, सोया-उत्पादाः, कुक्कुटं, दुग्धम् इत्यादीनि) पूरकं करणीयम् .

नित्यं मुख्यभोजनस्य, शाकस्य, फलानां च उत्तमं मेलनं कुर्वन्तु, लघुभोजनं बहुधा खादन्तु, अतिभोजनं च परिहरन्तु । तन्तुयुक्तानि न्यूनवसायुक्तानि च आहारपदार्थानि चिन्वन्तु इति प्रयतस्व भोजनात् पूर्वं लघुशाकसूपं खादितुम् अर्हति येन तृप्तिः वर्धते, भूखं न्यूनीकर्तुं शक्यते ।

2. व्यायामं व्यायामं च सुदृढं कुर्वन्तु

व्यायामः, समुचितव्यायामश्च समुचितः, यथा द्रुतगतिः, दौडः, तरणं इत्यादयः । शारीरिककार्यं सुदृढं कर्तुं नियमितरूपेण एरोबिकव्यायामं कुर्वन्तु इत्यादि।