समाचारं

कारावासकाले मम श्वश्रूः २०,००० NT$ मूल्यस्य पूरकं प्रेषितवान् मम श्वश्रूः गुप्तरूपेण तस्य अर्धं कृत्वा स्वयमेव खादितवती।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मम कारावासस्य समये मम मातुः परिवारात् "बृहत् उपहारम्" प्राप्तम् - २०,००० युआन् मूल्यस्य पूरकम् । मया चिन्तितम् यत् एतत् एव मम भर्तुः परिवारेण मम कृते दर्शितं ध्यानं चिन्ता च, परन्तु अप्रत्याशितरूपेण एतत् पारिवारिकविग्रहानां उत्प्रेरकं जातम् ।

तस्मिन् दिने सूर्यः उज्ज्वलः आसीत्, मम श्वश्रूः हस्ते गुरुं उपहारपेटिकां गृहीत्वा स्मितमुखं मम कक्षं प्रविष्टवती "एतत् भवतः मातुः परिवारस्य उपहारः अस्ति। ते सर्वे सद्वस्तूनि सन्ति। भवता तानि पूरणीयानि सन्ति।"

अहं महतीं अपेक्षां कृत्वा उपहारपेटिकां उद्घाटितवान्, परन्तु यत् दृष्टवान् तत् स्तब्धः अभवम्। मया दृष्टं यत् सर्वविधैः बहुमूल्यैः औषधैः, टॉनिकैः च पूरितम् अस्ति केवलं पॅकेजिंग् पश्यन् अहं जानामि यत् एतस्य बहु मूल्यम् अस्ति। तथापि यत् अधिकं स्वीकुर्वितुं न शक्तवान् तत् आसीत् यत् एतेषां पूरकाणां अर्धं भागं मम श्वश्रूः गुप्तरूपेण अपहृतवती आसीत्!

तस्मिन् क्षणे अहं विद्युत्प्रहतः इव अनुभूतवान्, मम हृदये अवर्णनीयः क्रोधः, असहायता च आसीत् । अहं न जानामि यत् एतस्य आकस्मिकस्य प्रहारस्य सामना कथं कर्तव्यः, किं पुनः एतस्याः कठिनायाः समस्यायाः निवारणं कथं कर्तव्यम् इति।

निरोधकाले सूर्यप्रकाशः खिडकीद्वारा शय्यागृहस्य प्रत्येकं कोणे प्रकाशते, उष्णतायाः स्पर्शं च आनयति । अहं शयने शयानः आसम् यद्यपि मम शरीरं किञ्चित् दुर्बलम् आसीत् तथापि मम मनोदशा अत्यन्तं उत्तमः आसीत् । अद्य मम मातापितृपक्षतः शुभसमाचारः आगतः यत् ते मम कृते विशेषं उपहारं सज्जीकृतवन्तः इति ।