समाचारं

मनोवैज्ञानिकपुनर्निर्माणस्य मार्गः : प्रारम्भिकाः गर्भवतीः बालिकाः छायातः बहिः गत्वा भविष्यं कथं आलिंगयन्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किशोरीषु प्रारम्भिकगर्भधारणं एकः जटिलः संवेदनशीलः च विषयः अस्ति यस्मिन् शारीरिकः, मनोवैज्ञानिकः, सामाजिकः च इत्यादयः बहुस्तराः सन्ति । एतस्याः आपत्कालीनस्थितेः सम्मुखे कथं सम्यक् सम्भालितुं बालिकानां शारीरिक-मानसिक-स्वास्थ्यस्य रक्षणं च कथं करणीयम् इति महत्त्वपूर्णः विषयः अस्ति यत् प्रत्येकं मातापितरौ बालिकानां च स्वयमेव अवगन्तुं आवश्यकम् |. निम्नलिखितरूपेण प्रारम्भिकगर्भवतीनां बालिकानां तेषां मातापितृणां च कृते त्रिपक्षेभ्यः व्यापकं मार्गदर्शनं भविष्यति।

1. किशोरीषु प्रारम्भिकगर्भधारणस्य दुविधायाः विश्लेषणं प्रतिक्रियामार्गदर्शकं च

1. प्रारम्भिकगर्भधारणस्य स्थितिं पुष्टयन्तु : १.यदा बालिकानां प्रारम्भिकगर्भधारणस्य शङ्कितानि लक्षणानि (यथा अमेनोरिया, उदरेण, वमनम् इत्यादयः) भवन्ति तदा तेषां मातापितृभिः सह यथाशीघ्रं नियमितचिकित्सालये स्त्रीरोगपरीक्षायै गत्वा तेषां माध्यमेन गर्भवती अस्ति वा इति सम्यक् निर्धारयितव्यम् रक्तपरीक्षा, बी-अल्ट्रासाउण्ड् इत्यादयः चिकित्साविधयः ।

2. नियमान् नियमान् च अवगन्तुम् : १.अस्माकं देशस्य प्रासंगिककायदानानुसारं नाबालिकानां गर्भधारणे बहवः कानूनीविषयाः सन्ति । मातापितरौ नाबालिकानां अधिकारानां रक्षणं सम्भाव्यकानूनीपरिणामान् च अवगन्तुं कानूनीव्यावसायिकानां परामर्शं कुर्वन्तु ।

3. समुचितं प्रसंस्करणविधिं चिनुत : १.प्रारम्भिकगर्भधारणस्य पुष्टिं कृत्वा बालिकाः मातापितरौ च शान्ततया तस्य विश्लेषणं कृत्वा वास्तविकस्थित्याधारितं गर्भधारणं निरन्तरं कर्तुं वा गर्भस्य समाप्तिम् वा चयनं कर्तुं प्रवृत्ताः सन्ति अस्मिन् निर्णये बालिकायाः ​​शारीरिकदशा, मनोवैज्ञानिकसहनशक्तिः, भविष्यस्य योजनाः च पूर्णतया विचारणीयाः ।