समाचारं

गर्भावस्थायाः अनन्तरं एते ४ आहाराः भ्रूणस्य विकासाय लाभप्रदाः भवन्ति अतः गर्भवतीः मातरः तान् खादितुम् अनिच्छुकाः न भवेयुः

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अहं स्मरामि यत् मम सखी गर्भवती आसीत्, चिरकालात् चेरी-तृष्णां कुर्वती आसीत् तथापि तस्मिन् समये चेरी-वृक्षाः तुल्यकालिकरूपेण महतीः आसन्, सा च स्वश्वशुरेण सह निवसति स्म, तस्मात् सा तान् क्रेतुं प्रतिरोधं कृतवती एकदा अस्माकं केचन परममित्राः तस्याः दर्शनार्थं गत्वा अप्रत्याशितरूपेण तस्याः श्वश्रूः तत् दृष्ट्वा अवदत् यत् गर्भिणीः चेरी खादितुम् न शक्नुवन्ति इति, अस्माभिः गमनसमये तानि पुनः नेतुम् आह।

पश्चात् एकः मित्रः अस्मान् अवदत् यत् तस्याः श्वशुरः, श्वश्रूः च अत्यन्तं मितव्ययिनः सन्ति, ते अपि महत्तराणि शाकफलादिभोजनं कदापि न क्रीणन्ति इति एतत् श्रुत्वा वयं मित्राणि अवदमः यत् यद्यपि भवतः श्वशुरः श्वश्रूः च मितव्ययिनः सन्ति तथापि भवतः इदानीं गर्भवती अस्ति, भवतः शिशुस्य विकासः उत्तमः भवतु इति इच्छति, अतः केचन वस्तूनि सन्ति यत् भवता खादितुम् न संकोचः कर्तव्यः

अस्माकं दैनन्दिनजीवने फलानि असामान्यं न भवन्ति, प्रायः प्रत्येकेन परिवारेण खादितानि भवन्ति तथापि केषाञ्चन गर्भिणीनां पारिवारिकं आर्थिकस्थितिः सीमितं भवति (अथवा अहं भविष्यामि)। तत् क्रीत्वा खादितुम् अनिच्छुकः।

वस्तुतः गर्भावस्थायां गर्भिणीनां मध्ये फलं न केवलं स्फूर्तिदायकं भवति, भूखं वर्धयितुं च शक्नोति, अपितु पोषकद्रव्यैः समृद्धं भवति, भ्रूणस्य विकासाय च सत्प्रभावः भवति अवश्यं फलानां बहुविधं भवति, तेषु प्रत्येकं भिन्न-भिन्न-पोषक-द्रव्येषु केन्द्रितं भवति । अतः गर्भवती मातरः अधिकानि विविधानि निर्माय प्रतिदिनं समुचितमात्रायां (प्राथमिकतया ३०० ग्रामात् अधिकं न) खादितुम् अर्हन्ति इति अनुशंसितम्