समाचारं

यदि परीक्षणनलिकाप्रत्यारोपणात् पूर्वं अन्तःगर्भाशयस्य शोथः भवति तर्हि मया किं कर्तव्यम्?

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तःगर्भाशयस्य शोथः अन्तःगर्भाशयशोथः इति उच्यते अस्य लक्षणं यथा भवति ।

1. दीर्घकालीनः अन्तःगर्भाशयशोथः प्रायः दीर्घकालीन उदरवेदना, रजोस्राव, रजोनिरोधः इत्यादीनां लक्षणैः सह उपस्थितः भवति;

2. तीव्र अन्तःगर्भाशयशोथः ल्यूकोरियायाः मात्रायां वृद्धिं, अधोदरस्य वेदना, शरीरस्य तापमानस्य अपि वृद्धिं वा रक्तयुक्तं ल्यूकोरिया वा जनयिष्यति।

यदि कस्यापि महिलामित्रे उपर्युक्तलक्षणं भवति तर्हि शीघ्रं चिकित्सां कृत्वा निदानार्थं स्त्रीरोगपरीक्षां कर्तुं शक्यते यदि अन्तःगर्भशोथस्य स्पष्टतया निदानं कृतम् अस्ति तर्हि शीघ्रं निदानं चिकित्सा च सर्वोत्तमम् ।

अन्तःगर्भशोथः, किं इन् विट्रो निषेचनं सफलं भवितुम् अर्हति ?

प्रत्यारोपणानन्तरं भ्रूणस्य प्रत्यारोपणं भवति यत्र अन्तःगर्भाशयः भृशं शोथं प्राप्नोति तर्हि प्रत्यारोपणानन्तरं भ्रूणस्य सामान्यप्रत्यारोपणं प्रभावितं करिष्यति अतः सामान्यपरीक्षायाः समये येषां महिलानां अन्तःगर्भाशयशोथस्य निदानं भवति, तेषां सहायकप्रजननचिकित्सायाः अग्रिमपदस्य व्यवस्थापनात् पूर्वं हस्तक्षेपचिकित्सा कर्तव्या

निदानात्मकविस्तारस्य तथा क्यूरेटेजस्य अथवा गर्भाशयदर्शनस्य अनन्तरं अन्तःगर्भाशयं निष्कास्य रोगविज्ञानीयबायोप्सी कृते प्रेष्यते । अन्तःगर्भाशयस्य ऊतकस्य HE-रञ्जनस्य अनन्तरं अन्तःगर्भाशयस्य स्ट्रोमायां "प्लाज्माकोशिकानां" आविष्कारः CE-निदानार्थं सुवर्णमानकः अस्ति । परन्तु प्लाज्माकोशिकानां पहिचानः कठिनः भवति, तथा च प्लाज्माकोशिकानां सदृशाः हस्तक्षेपकारिणः कोशिकाः, यथा एकनाभिककोशिकाप्रवेशः, प्रसारिताः अन्तरालकोशिकाः च, अन्तःगर्भाशयस्य ऊतकयोः विभिन्नेषु चरणेषु दृश्यन्ते, येन सीई-निदानं बाधितं भविष्यति

तथापि, अन्तःगर्भाशयशोथस्य निदानं CD138 परीक्षणद्वारा कर्तुं शक्यते, यत् प्लाज्माकोशिकानां विशिष्टसूचकः अस्ति

कथं वयं अन्तःगर्भाशयस्य शोथस्य उत्तमतया हस्तक्षेपं कृत्वा चिकित्सां कर्तुं शक्नुमः यत् आन्तरिकनिषेचनस्य सज्जता भवति?

1. व्यक्तिगतस्वच्छतायां ध्यानं ददातु।

2. अशुद्धमैथुनं परिहरन्तु, मासिकधर्मकाले यौनसम्बन्धं परिहरितुं प्रयतध्वं, तस्य सम्यक् पालनं कुर्वन्तु।

3. गर्भाशयस्य योनिस्य च क्षतिः संक्रमणं च न भवेत् इति कृत्वा स्त्रीरोगविज्ञानस्य शल्यक्रियाः न्यूनीकरोतु।