समाचारं

उच्चतापमानेन पुरुषस्य शुक्राणुः दह्यते वा ? चीनीचिकित्सा एजोस्पर्मिया-रोगस्य कथं चिकित्सां करोति ?

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु अधिकाधिकाः पुरुषाः वंध्यतां प्राप्नुवन्ति

अतः पुरुषस्य वंध्यतायाः कारणानि कानि सन्ति ?

1. कोलाहलेन शुक्राणुक्रियाशीलता न्यूनीभवति

ये पुरुषाः कारस्य श्रव्यं उच्चतमस्तरं यावत् वर्धयितुं रोचन्ते, ते अवश्यमेव अवगन्तुं शक्नुवन्ति यत् ८०-९० डेसिबेल् वा तस्मात् अपि अधिकं सङ्गीतं आनन्दं आनेतुं न शक्नोति, परन्तु कोलाहलः, यः यौनकामनाम् शुक्राणुक्रियाकलापस्य च दीर्घकालं यावत् कारस्य निष्कासनवातावरणस्य संपर्कं न्यूनीकर्तुं शक्नोति १/ ३% पुरुषाः दीर्घकालं यावत् वाहनचालनकाले शुक्राणुस्य गुणवत्तायां परिमाणे च न्यूनतां अनुभविष्यन्ति, अण्डकोषस्य औसतं तापमानं चलनसमये अपेक्षया २.२°C अधिकं भवति, येन शुक्राणुस्य जीवनशक्तिः क्षतिः भवति

2. सौन्दर्यप्रेमिणः पुरुषाः “शुक्राणुनिर्माणं” न्यूनीकरोति ।

अद्यत्वे अधिकाधिकाः पुरुषाः महिलासौन्दर्यसामग्रीणां उपयोगं कुर्वन्ति तथापि महिलासौन्दर्यसामग्रीषु प्रायः एस्ट्रोजेन् भवति ततः परं एतत् सामान्यं अन्तःस्रावं बाधितं करिष्यति, तस्मात् पुरुषस्य यौनकार्यं दुर्बलं भविष्यति, "शुक्राणुनिर्माणं" न्यूनीकरिष्यति । ;

3. अतिचापः कीटाः च दुःखं प्राप्नुवन्ति

यथा यथा स्पर्धायाः दबावः वर्धते जीवनस्य गतिः च त्वरिता भवति तथा तथा नगरेषु अधिकांशः पुरुषाः तनाव-भय-विषाद-कुण्ठा-आदि-नकारात्मक-भावनाभ्यः बुनित-मानसिक-सामानेन भारिताः भवन्ति, अन्तःस्रावी-विकार-प्रवणाः च भवन्ति, येन वंध्यता भवति तनावस्य निवारणस्य सर्वोत्तमः उपायः स्वेदः एव अस्ति अतः तनावग्रस्ताः पुरुषाः व्यायामस्य आदतयः विकसितव्याः इति विशेषज्ञाः अनुशंसन्ति ।