समाचारं

मम मातुलस्य आयतनं न्यूनं, रक्तपिण्डानि सन्ति, किन्तु विषं न निर्गन्तुं शक्यते । एतावत्कालं यावत् प्रचलति, व्याख्यानस्य समयः अस्ति!

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य प्रश्नस्य विषये अस्माभिः द्वयोः पक्षयोः उत्तरं दातव्यं प्रथमं मातुलस्य आयतनस्य प्रश्नस्य उत्तरं दद्मः यत् स्त्री मासिकधर्मस्य आरम्भात् अन्त्यपर्यन्तं यत् सर्वं रक्तं पातयति तत् वस्तुतः बहुजनाः मासिकधर्मस्य आयतनं वदन्ति। and from स्वास्थ्यमानकानुसारं महिलायाः सामान्यः मासिकधर्मस्य प्रवाहः सामान्यतया २०-६० मिलीलीटरस्य परितः भवति यदि भवतः स्रावः ८० मिलिलीटरात् अधिकः भवति तर्हि अत्यधिकं मासिकधर्मस्य प्रवाहः इति गण्यते

यदि च अस्मात् सूचकात् न्यूनं भवति तर्हि मासिकधर्मस्य प्रवाहः न्यूनः इति न्याययितुं शक्यते तर्हि न्यूनमासिकधर्मस्य प्रवाहस्य कारणं किम्? लेखे उल्लिखितानां रक्तस्थिरता, Qi-अभावः इत्यादीनां समस्यानां कारणेन अस्य कारणं भवितुम् अर्हति, येन मासिकधर्मस्य प्रवाहः न्यूनः भवितुम् अर्हति, परन्तु तस्मात् परं, अद्यतनकाले अत्यधिकमानसिकतनावस्य कारणेन भवितुम् अर्हति इति अधिकं सामान्यम् , अथवा अतिशयेन आहारस्य कारणेन, अथवा अद्यतनदुष्टजीवनस्य आहारस्य च कारणेन भवति यथा विलम्बेन जागरणं यदि एतत् प्रायः न भवति परन्तु केवलं यदा कदा कतिपयान् मासान् यावत् भवति तर्हि वस्तुतः एतत् सामान्यं शारीरिकं परिवर्तनं भवति तथा च अस्माकं स्वास्थ्यं न प्रभावितं करिष्यति .अतिचिन्ता मा कुरुत।