समाचारं

ब्राजीलदेशस्य यात्रीविमानदुर्घटनायाः आँकडानि दर्शयन्ति यत् विमानं ५१८२ मीटर् ऊर्ध्वतः पतितम्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० अगस्तदिनाङ्के सीसीटीवी इन्टरनेशनल् न्यूज् इत्यस्य अनुसारं ब्राजीलदेशस्य वियोपास् एयरलाइन्स् इत्यस्य यात्रीविमानं ९ अगस्तदिनाङ्के अपराह्णे स्थानीयसमये (अद्य प्रातःकाले बीजिंगसमये) दुर्घटितम्।विमानसेवायाः संशोधितसूचनानुसारं विमानयाने ६१ जनाः आसन् (पूर्वं ६२ इति कथ्यते), तत्र कोऽपि जीवितः नासीत् ।दुर्घटनायाः कारणम् अस्पष्टम् अस्ति ।

अगस्तमासस्य १० दिनाङ्के सीसीटीवी न्यूज् इत्यस्य अनुसारं ब्राजीलस्य विमानसेवा वोपास् इत्यनेन पुष्टिः कृता यत् एतत् विमानं कास्कावेल्तः गुआरुल्होस् यावत् विमानं चालयति, ६८ यात्रिकान् वहितुं शक्नोति। दुर्घटनाग्रस्तं यात्रीविमानं एटीआर-७२ टर्बोप्रोप् विमानम् आसीत्, यस्य उपयोगं वोपास् विमानसेवा मुख्यतया ब्राजील्देशे घरेलुलघुमध्यममार्गेषु उड्डयनार्थं करोति ।

सीसीटीवी न्यूज इत्यस्य अनुसारं विमानसेवाद्वारा मुक्तानाम् पीडितानां सूचीयां स्थापितानां नामानां आधारेणचीनदेशस्य कोऽपि यात्रिकः न प्राप्तः


चित्र स्रोतः सीसीटीवी न्यूज

ब्राजीलदेशस्य संचारमाध्यमानां समाचारानुसारं न्यूनातिन्यूनं द्वौ यात्रिकौ विमानयानं त्यक्तवन्तौ इति कारणेन मृत्युतः पलायितौ । एकः यात्रिकः साक्षात्कारे अवदत् यत् सः विमानस्थानकस्य कर्मचारिभिः सह विवादं कृतवान् यतः सः विमानं त्यक्तवान्, परन्तु अधुना समर्पिताः कर्मचारीः तस्य प्राणं रक्षितवन्तः इति भाति।


चित्रस्य स्रोतः : CCTV International News official Weibo

घटनास्थले एकः प्रत्यक्षदर्शी साक्षात्कारे अवदत् यत् सः यात्रीविमानं "ऋजुतया अधः पतितं" दृष्टवान् । केचन साक्षिणः अवदन् यत् एतत् दृश्यं भयानकम् अस्ति।



चित्रस्य स्रोतः : CCTV International News official Weibo

सीसीटीवी इन्टरनेशनल् न्यूज इत्यस्य अनुसारं .ब्राजीलस्य साओ पाउलो राज्यस्य विनेडोनगरे आवासीयसङ्कुलस्य उद्याने विमानस्य दुर्घटना. उड्डयनसूचनामञ्चस्य Flightradar24 इत्यस्य आँकडानुसारं 2019 तमस्य वर्षस्य अगस्तमासस्य ९ दिनाङ्के स्थानीयसमये अपराह्णे १:२१ वादनात् पूर्वं ।अद्यापि यात्रीविमानं १७,००० पादपरिमितं (प्रायः ५,१८२ मीटर्) ऊर्ध्वतायां उड्डीयते स्म । सायं १:२१ वादनात् आरभ्य यात्रीविमानस्य उड्डयनस्य ऊर्ध्वता निरन्तरं न्यूनीभवति स्म । तस्मिन् एव काले यात्रीविमानस्य ऊर्ध्वाधरवेगः तीव्ररूपेण वर्धमानः परिवर्तनशीलः च अभवत्, अधिकतमं २४,०६४ पादप्रतिनिमेषं (प्रायः १२२.२५ मीटर् प्रति सेकेण्ड्) यावत्अपराह्णे १:२८ वादने साओ पाउलो राज्यस्य अग्निशामकविभागेन प्रथमः अलार्मसन्देशः प्राप्तः । सायं ३:३० वादनस्य समीपे ब्राजीलदेशस्य अधिकारिणः पुष्टिं कृतवन्तः यत् जहाजे सर्वे जनाः मारिताः इति । प्रायः सायं ४ वादने दुर्घटनास्थलस्य आवासीयक्षेत्रे कोऽपि क्षतिः नास्ति इति पुष्टिः अभवत् ।





चित्रस्य स्रोतः : CCTV International News official Weibo

यदा दुर्घटना अभवत् तदा सः ब्राजीलस्य सांता कैटरीना-राज्ये एकस्मिन् कार्यक्रमे भागं गृह्णाति स्म तदा ब्राजीलस्य राष्ट्रपतिः लुला इत्यनेन आयोजने सर्वेभ्यः स्वभाषणे पीडितानां कृते एकं निमेषं मौनं कर्तुं पृष्टम्।


चित्रस्य स्रोतः : CCTV International News official Weibo





चित्रस्य स्रोतः : CCTV International News official Weibo video screenshot

दैनिक आर्थिक समाचार व्यापक सीसीटीवी समाचार, सीसीटीवी अन्तर्राष्ट्रीय समाचार