समाचारं

युद्धकलानाटकेषु यौवनस्य भावः प्रविश्य भङ्गं प्राप्तुं शक्यते वा ?

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

◎लि यु
पेरिस्-ओलम्पिक-क्रीडायाः समये ओलम्पिक-क्रीडासु अनेकेषां दर्शकानां ध्यानं आकर्षितम्, परन्तु ग्रीष्मकालीन-श्रृङ्खलायाः प्रदर्शनं किञ्चित् अस्पष्टम् आसीत् । परन्तु "युवकत्वे" केन्द्रितं युवा प्रेक्षकान् लक्ष्यं कृत्वा "युवन् व्हाइट् हॉर्स् ड्रन्क् इन द वसन्तवायुः" अद्यापि स्वीकार्यं लोकप्रियतां प्राप्तवान् युद्धकलानाटकनिर्माणे वर्तमानस्य अटङ्कस्य सन्दर्भे "वसन्तवायुना मत्तः युवा श्वेतश्वः" भिन्नं दृष्टिकोणं स्वीकृत्य "यौवनभावना" सह सफलतां प्राप्तुं प्रयतते
सत्यमेव यत् "वसन्तवायुना मत्तः युवा श्वेतः अश्वः" कथनार्थं किशोराणां समूहचित्रस्य उपयोगं करोति, युद्धकलानाटकानाम् पारम्परिकं टेम्पलेट् भङ्गं करोति, तथा च "उच्चयुद्धकला" दृश्यतमाशां प्रयुज्य अवनतयुद्धकलानाटकानाम् दुविधां प्रतिपूर्तिं करोति ;
“यौवनस्य” पृष्ठभूमितः शूरवीरभावस्य सामान्यीकरणम् ।
"जिया" युद्धकलानाटकानाम् मूलं भवति, युद्धकलाकृतीनां शूरवीराः सर्वाधिकं नायकाः सन्ति, शूरवीरभावना च युद्धकलानाटकानाम् आत्मा अस्ति
वसन्त-शरद-कालस्य युद्ध-राज्य-कालस्य च पूर्वमेव "xia" इति आवारानां, हत्याराणां, शूरवीर-भ्रष्टानां च समूहं निर्दिशति इति प्रतीयते स्म सिमा कियान् इत्यनेन "ऐतिहासिक अभिलेखाः: शूरवीरानाम् जीवनी" इत्यस्मिन् "जिया" इत्यस्य उच्चमूल्यांकनं कृतम्, यत्र ज़िया इत्यस्य अखण्डतायाः, बहादुरीयाः, उदारतायाः, प्रसिद्धेः, भाग्यस्य च अभावस्य उदात्तगुणेषु बलं दत्तम्
ताङ्ग-सोङ्ग-वंशस्य अनन्तरं "जिया" इत्यस्य प्रतिबिम्बं क्रमेण समृद्धं, उदात्तीकरणं च जातम्, यत्र अधिकानि सांस्कृतिकतत्त्वानि सामाजिकानि आदर्शानि च समाविष्टानि अभवन् । शूरवीराः न केवलं उच्चयुद्धकलाकौशलयुक्ताः योद्धाः सन्ति, ते न केवलं व्यक्तिगतबलं प्रतिष्ठां च अनुसृत्य नैतिकतायाः, निष्ठायाः, प्रेमस्य, द्वेषस्य च गहनबोधं अभ्यासं च कुर्वन्ति
जिन् योङ्गस्य युद्धकलाकृतयः "xia" इत्यस्य अवधारणां नूतनं ऊर्ध्वतां प्रति धक्कायन्ति अर्थात् "महानः शूरवीरः व्यक्तिः देशस्य जनानां च सेवां करोति" इति तस्य लेखनेषु नायकानां न केवलं असाधारणाः युद्धकलाः सन्ति, अपितु स्वपरिवारस्य देशस्य च प्रति उच्छ्रिताः नैतिकभावनाः, गहनाः भावनाः च सन्ति । ते जगति निवसन्ति, जगतः चिन्तां कुर्वन्ति, राष्ट्रियसुरक्षायाः, राष्ट्रियन्यायस्य च कृते सर्वं व्यक्तिगतरूपेण त्यागयन्ति च ।
परन्तु अद्यत्वे युद्धकलाकृतीनां समक्षं गम्भीरं आव्हानं अस्ति यत् : घरेलुचलच्चित्रस्य दूरदर्शननाटकस्य च निरन्तरविकासेन परिपक्वतायाः च सह शूरवीरभावना युद्धकलाकृतीनां कृते विशिष्टा नास्ति
युद्धकला उपन्यासेषु शूरवीराः न्यायं स्वतन्त्रतां च अन्वेष्य शक्तिशालिनः युद्धकलाद्वारा विद्यमाननियमान् अधिकारान् च आव्हानं कुर्वन्ति । परन्तु "मौनसत्यम्" "अनुच्छेदः २०" इत्यादिषु कृतीषु नायकस्य अन्यायस्य भङ्गाय, व्यक्तिगतमूल्यं साक्षात्कर्तुं, सामाजिकप्रगतेः प्रवर्धनार्थं च प्रज्ञायाः, रणनीतिस्य, दृढतायाः च उपयोगेन शूरवीरभावना प्रतिबिम्बिता भवति
अन्यत् उदाहरणं न्यायस्य, शौर्यस्य, विश्वसनीयतायाः, प्रतिबद्धतायाः च युद्धकलाभावना, ये सार्वत्रिकमूल्यानि सन्ति ये कालान्तरं व्याप्नुवन्ति, रूपान् च अतिक्रमयन्ति उपरिष्टात् "पुष्पाणि" इत्यादीनि कार्याणि युद्धकलाजगत् दूरं सन्ति, परन्तु शूरवीरानाम् वृद्धिः, मैत्रीयाः प्रतिच्छेदनं, निवृत्तेः समाप्तिः इत्यादयः कथानकविन्यासाः वस्तुतः युद्धकलाभावनायाः आधुनिकव्याख्याः सन्ति , समकालीनसमाजस्य युद्धकलाभावनायाः प्रयोज्यताम् आकर्षणं च दर्शयन् , आदर्शव्यक्तित्वेन नैतिकतया च प्रेक्षकाणां प्रतिध्वनिं प्रेरयति।
एकतः अयुद्धकलानाटकेषु शूरवीरतायाः भावना सामान्यीकृता भवति, प्रेक्षकाः न केवलं युद्धकलाकृतीषु शूरवीरतायाः आकर्षणं अनुभवन्ति, अपरतः युद्धकलानाटकानां कथात्मकप्रतिमानं यत् भावनां वहति शूरवीरता रूढिवादस्य, दिनचर्यायाः च दुविधायां पतिता अस्ति निम्नलिखितप्रतिमानात् प्रायः पलायनं नास्ति।
अनाथ वृद्धि कथा मोड। नायकः प्रायः अनाथः अथवा बाल्यकालात् एव स्वमातापितरौ त्यक्तवान् बालकः यदृच्छया सः युद्धकलागुप्तं प्राप्नोति अथवा कष्टानां, आव्हानानां च श्रृङ्खलां अनुभवित्वा सः स्वामी वा युद्धकलानां स्वामी वा वर्धते .
रक्तविवादविधिः । रक्तविवादेन भारितः नायकः प्रतिशोधेन चालितः युद्धकलामार्गं प्रविशति । अस्मिन् काले सः अनेकानि कष्टानि गतः, शक्तिशालिनः युद्धकलाः प्राप्तवान्, समानविचारधारिभिः शूरवीरैः सह मित्रतां कृतवान्, दुष्टशक्तयोः विरुद्धं संयुक्तरूपेण युद्धं कृतवान् च सः न केवलं व्यक्तिगतशिकायतानां समाधानं अन्विषत्, अपितु महत्त्वपूर्णक्षणेषु अपि रक्षणार्थं उत्तिष्ठति स्म स्वपरिवारस्य देशस्य च न्यायः।
जियाङ्घु द्वेष मोड। जियाङ्घुः आक्रोशैः, द्वेषैः च परिपूर्णः संसारः अस्ति
युद्धकला वञ्चयति मोडस्य कृते युद्धं कुर्वन्तु। कथा एकस्य वा अनेकस्य वा पौराणिकयुद्धकलागुप्तपुस्तकानां परितः परिभ्रमति गुप्तपुस्तकानि प्रायः सर्वोच्चयुद्धकलाक्षेत्रस्य वा महाशक्तिस्य प्रतीकं भवन्ति, सर्वेषां वर्गानां नायकाः तेषां कृते अनन्तं युद्धं कुर्वन्ति
वुलिन वर्चस्व मोड। अस्मिन् विभिन्नसम्प्रदायानाम् अथवा बलानां मध्ये सत्तासङ्घर्षे, युद्धकलागठबन्धनस्य नेतृत्वार्थं स्पर्धायां वा युद्धकलानां वर्चस्वं नियन्त्रयितुं वा केन्द्रितं भवति, तत्र युद्धदृश्यानां, विश्वासघातीनां षड्यंत्राणां च बहूनां संख्या अस्ति.
युद्धकलानां चरमकाले एते गुणाः स्वस्य विशिष्टविशेषतायाः, प्रबलस्य आकर्षणस्य च कारणेन बहुधा लोकप्रियाः आसन् । परन्तु यथा यथा घरेलुनाटकानाम् प्रकाराः विषयाः च अधिकविविधाः भवन्ति, प्रेक्षकाणां मनोरञ्जनविकल्पाः च अधिकविविधाः भवन्ति तथा तथा एतेषां पारम्परिकप्रतिमानानाम् अत्यन्तं प्रभावः अभवत्, प्रेक्षकाः क्रमेण युद्धकलानाटकानाम् पारम्परिकप्रतिरूपात् क्लान्ताः अभवन्
किशोरवयस्कानाम् समूहचित्रेषु "उच्चयुद्धकला" सेटिंग् इत्यत्र "यौवनभावना" इन्जेक्शन्
पूर्वयुद्धकलानाटकेषु अवश्यमेव युवानः नायकाः आसन् उदाहरणार्थं "कण्डोरनायकानां आख्यायिका" इति युवा गुओ जिंग् इत्यस्य वृद्धि-इतिहासः, "स्वर्गस्य आख्यायिका एण्ड् द ड्रैगन-हत्यारा" इति the young Zhang Wuji, and "The Legend of the Condor Heroes" is the growth history of the young Yang Guo... ...ते न केवलं युवा नायकस्य विकासे केन्द्रीभवन्ति, अपितु युद्धकलानां जटिलं जगत् अपि चित्रयन्ति, यत्र सम्मिलितम् अनेकाः सम्प्रदायाः, द्वेषाः, विभिन्नशक्तयः संघर्षाः च प्रायः ऐतिहासिकपृष्ठभूमिना सह निकटतया सम्बद्धाः भवन्ति, येन युद्धकलानाटकानाम् भारः वर्धते जिन् योङ्गस्य युद्धकलानाटकानि निःसंदेहं शास्त्रीयाः सन्ति, परन्तु ते अपि दुर्गमशिखरं जातम् अस्ति अधिकांशं युद्धकलानाटकं ये जिन् योङ्गस्य आदर्शस्य प्रतिकृतिं कर्तुं प्रयतन्ते, ते अन्येषां अनुकरणस्य दुविधायां पतन्ति
"यंग व्हाइट हॉर्स ड्रंकेन इन द स्प्रिंग ब्रीज" इत्यत्र एतादृशः भारीः सामानः नास्ति यत् एतत् विपण्यां दुर्लभं युवा समूहयुद्धकलानाटकम् अस्ति । नाटके मुख्यपात्ररूपेण बैली डोङ्गजुन्, ये डिङ्गझी, युएयाओ, सिकोङ्ग चाङ्गफेङ्ग्, लेई मेङ्गशा, जिओ रुओफेङ्ग इत्यादीनां युवानां शूरवीरानाम् उपयोगः कृतः अस्ति, तथा च एतेषां युवानां वृद्धि-अनुभवस्य, मैत्री-प्रेमस्य, अन्येषां च अन्तरक्रियाणां परितः परिभ्रमति -errant इत्यस्य स्वकीयाः लक्षणाः विकासस्य च स्थानं च अस्ति, न तु केवलं एकस्य वा द्वयोः नायकानां परितः परिभ्रमति ।
पारम्परिकः शूरवीरभावना प्रायः देशस्य जनानां च सेवायां बलं ददाति, निष्ठा, न्यायः, साहसः च इत्यादीनां गुणानाम् प्रशंसा करोति; परिवारस्य देशस्य च भावनाः, यौवनभावनाम् अपि प्रकाशयति शूरवीरः स्वप्रेमिणः, मित्रस्य, भ्रातुः च रक्षणं करोति । यथा, बैली डोङ्गजुन् इत्यस्य प्रथमं युद्धकलायां रुचिः नासीत्, पश्चात् सः आविष्कृतवान् यत् भविष्ये भ्रातृणां विपत्तौ सति सः स्वस्य कौशलस्य उपयोगेन एव उत्तिष्ठितुं शक्नोति, अतः सः युद्धकलानां अभ्यासस्य मार्गं प्रारभत ... समकालीनयुवकाः अधिकं प्रवृत्ताः सन्ति सच्चा भावनात्मकानुभवस्य अनुसरणं कृत्वा व्यक्तिगतमूल्यानां साक्षात्कारं कृत्वा, युवा शूरवीरस्य परितः जनानां रक्षणार्थं प्रयत्नाः तेषां भावनात्मकं प्रतिध्वनिं, विशेषतः मैत्री, प्रेम, पारिवारिकसम्बन्धस्य च पोषणं उत्तेजितुं शक्नुवन्ति।
विश्वस्य भ्रमणं कुर्वतां युवानां शूरवीरानाम् मूल अभिप्रायः अपि पारम्परिकयुद्धकलानाटकात् भिन्नः अस्ति । पारम्परिकयुद्धकलानाटकेषु नायकाः प्रायः अधिकं संयमिताः विनयशीलाः च भवन्ति, येषु "सहिष्णुता" तथा "यशः सौभाग्ययोः प्रति उदासीनता" च भवति, यदा तु युवानः शूरवीराः अधिकं सार्वजनिकाः उद्यमशीलाः च भवन्ति उदाहरणार्थं बैली डोङ्गजुन् केवलं विश्वे प्रसिद्धः भवितुम् इच्छति तदर्थं च सर्वं करोति विश्वे प्रसिद्धः। एतेन न केवलं युद्धकलानाटकेषु व्यक्तिगतस्वप्नानां युद्धभावनायाः च विषये नूतनाः विषयाः आनयन्ति, अपितु आधुनिकयुवानां सफलतायाः आत्मसाक्षात्कारस्य च इच्छा अपि प्रतिबिम्बिता भवति
"युद्धकला" युद्धकलानां अन्यः कोरः अस्ति । "यंग व्हाइट हॉर्स ड्रन्कन् इन द स्प्रिंग ब्रीज" इत्यनेन युद्धकलानाटकेषु प्रविष्टा "यौवनभावना" "युद्धकला" इत्यस्य यौवनव्यञ्जने अपि प्रतिबिम्बिता अस्ति
युद्धकलासंस्कृतौ "निम्नयुद्धकला" "उच्चयुद्धकला" इति अवधारणाः सन्ति, येषां उपयोगः विभिन्नेषु कार्येषु बलस्य स्तरस्य, विश्वदृष्टिनिर्माणस्य, युद्धपरिमाणस्य च भेदार्थं भवति "निम्नयुद्धकला"जगति योद्धा युद्धकलाकौशलं आन्तरिकशक्तिप्रशिक्षणं च केन्द्रीक्रियन्ते, युद्धकलाकौशलस्य प्रदर्शनं यथार्थस्य समीपे वा किञ्चित् अतिशयोक्तिपूर्णं वा भवति, यथा किङ्ग्गोङ्ग, एक्यूपंक्चर इत्यादिषु, परन्तु उल्लङ्घनस्य परिमाणं न भवति भौतिकशास्त्रस्य नियमाः अधिकाः यथार्थाः सन्ति, उत्तमाः चालाः गहनाः आन्तरिकबलाः च अवलम्ब्य "सामूहिकविनाश" युद्धकलाः अल्पाः सन्ति ये जगतः नाशं कर्तुं शक्नुवन्ति।
तदपेक्षया "उच्चयुद्धकला"-जगति योद्धाः असाधारणस्तरं प्राप्य साधुत्वस्य स्तरं प्राप्तवन्तः, ते पर्वतानाम् अपि चालनं कृत्वा समुद्रान् पूरयितुं, आकाशं प्रति उड्डीय पृथिव्याः पलायनं कर्तुं, स्वर्गं च चालयितुं शक्नुवन्ति पृथिवी एकेन विचारेण एतानि सामर्थ्यानि प्रकृतेः नियमात् दूरम्। युद्धदृश्यानि अधिकं दृश्यन्ते, यत्र प्रत्येकं मोडने पर्वताः, नद्यः च वर्णं परिवर्तयन्ति, केचन अन्तरिक्षकाल इत्यादीनां उन्नतनियमानां प्रयोगमपि प्रवर्तयन्ति
पारम्परिकयुद्धकला, जिन् योङ्गस्य कृतीभिः प्रतिनिधित्वं भवति, सामान्यतया "निम्नयुद्धकला" परिवेशस्य अन्तर्गतं भवति, युद्धकला-आन्दोलनानां चालनानां च विस्तृतवर्णने केन्द्रितं भवति, युद्धकलानां एव सौन्दर्यं दार्शनिकविचारं च बोधयति, यथा मृदुतायां Wudang School to overcome strength, the fierceness of Shaolin Boxing, Huashan School इत्यस्य तीक्ष्णता सूक्ष्मता च शब्दानां माध्यमेन युद्धकलानां कलारूपेण आकर्षणं प्रसारयति।
यदा युद्धकलायां "युद्धकला" चलच्चित्रं दूरदर्शनं च अभवत् तदा युद्धकलादृश्यानि युद्धकलाचलच्चित्रेषु दूरदर्शननाटकेषु च प्रमुखं आकर्षणं जातम् जिन् योङ्गस्य नाटकानां स्वर्णकालस्य कालखण्डे युद्धकलायां एक्शनडिजाइनं च प्रवीणानां निर्देशकानां अभिनेतानां च समूहस्य धन्यवादेन कार्येषु न केवलं उत्तमं युद्धकलाकौशलं प्रदर्शितम्, अपितु पारम्परिकयुद्धकलादिनचर्यायाः सह संयोजनं कृत्वा अभिनवः एक्शननृत्यनिर्देशः अपि आसीत् modern creativity to create एक्शन डिजाइन भौतिकतर्कस्य अनुरूपं भवति तथा च सामान्यजनानाम् कल्पनातः परं भवति, अस्य दृश्यप्रभावः कल्पना च भवति, येन प्रेक्षकाः अतिवास्तविकयुद्धकलाजगति इव अनुभवन्ति।
परन्तु काल्पनिकनाटकानां/क्सियान्क्सियानाटकानाम् उदयेन विशेषप्रभावप्रौद्योगिक्याः तीव्रप्रगतेः च कारणेन "निम्नयुद्धकला" युद्धकला "उच्चयुद्धकला" इत्यनेन शीघ्रमेव प्रभाविता अभवत्
एकतः विशेषप्रभावप्रौद्योगिक्याः विकासानन्तरं युद्धकलानाटकाः दृश्यप्रभावनिर्माणार्थं विशेषप्रभावेषु बहुधा अवलम्बन्ते यद्यपि एतेन दृश्यकल्पनायाः सीमाः किञ्चित्पर्यन्तं विस्तृताः भवन्ति तथापि पारम्परिकयुद्धकलासौन्दर्यशास्त्रस्य क्षीणीकरणं अपि भवति . वास्तविकं कठिनं च युद्धकला-आन्दोलनं अतिशयोक्तिपूर्णविशेषप्रभावैः प्रतिस्थापितं भवति, येन शक्ति-वास्तविकतायाः मूल-बोधः नष्टः भवति । एषा प्रवृत्तिः न केवलं एक्शननाटकानाम् कलात्मकं मूल्यं न्यूनीकरोति, अपितु युद्धकलानाटकानाम् एक्शनदृश्यानि अपि समानानि भवन्ति, यत्र मान्यतायाः, आकर्षणस्य च अभावः भवति
अपरपक्षे, काल्पनिकनाटकानि/xianxia नाटकानि स्वस्य वन्यकल्पना, रोमान्टिक-सुन्दर-प्रेम-कथाः, भव्य-दृश्य-प्रभावैः च बहूनां युवानां प्रेक्षकाणां आकर्षणं कुर्वन्ति काल्पनिकनाटकानि/xianxia नाटकानि अधिकं भव्यं काल्पनिकजगत् निर्मान्ति, यस्मिन् न केवलं अमरः, राक्षसाः, राक्षसाः, भूताः इत्यादीनां अलौकिकजीवानां अस्तित्वं भवति, अपितु प्रायः अमरत्वस्य संवर्धनं, देवदानानां च युद्धानि इत्यादीनि तत्त्वानि अपि समाविष्टानि सन्ति पात्राणां क्षमता प्रकृतेः नियमात् दूरम् अतिक्रमति भव्यं मन्त्रं, प्रकाशः छाया च, देवदानवयोः बृहत्परिमाणेन युद्धानि, अन्तरिक्षविकृतिः अन्ये विशेषप्रभावाः च दृश्यप्रभावस्य दृष्ट्या, कल्पना च अन्यस्तरं प्राप्तवती, पारम्परिकयुद्धकलानाटकानाम् आकर्षणं युवानां प्रेक्षकाणां कृते अधिकं दुर्बलं जातम्।
युद्धकलानिर्माणस्य दृष्ट्या "वसन्तवायुना मत्तः युवा श्वेतश्वः" "उच्चयुद्धकला" परिवेशं स्वीकुर्वति - यतः एतत् काल्पनिकपरीकथानां युद्धकलाविशेषप्रभावं न पराजयितुं शक्नोति, ततः तत् योजयन्तु नाटके विविधाः युद्धाः रङ्गिणः प्रकाशेन परिपूर्णाः सन्ति, प्रकाशछायाप्रभावाः च अत्यन्तं समृद्धाः सन्ति यथा यथा पात्राणि गच्छन्ति, स्वकौशलं च मुञ्चन्ति, तथैव किरणाः, प्रभामण्डलाः, प्रकाशतरङ्गाः इत्यादयः वायुना अन्तर्गताः भवन्ति, कदाचित् तरङ्गैः प्रसरन्ति, कदाचित् आघाततरङ्गरूपेण प्रकाशस्य छायायाः च संयोजनेन आतिशबाजी इव तेजस्वी विस्फोटकः प्रभावः भविष्यति ।
यद्यपि नाटके युद्धकलादृश्येषु केचन पारम्परिकाः युद्धकलातत्त्वानि सन्ति, यथा चालनामानि, युद्धकला-आन्दोलनानि इत्यादयः, तथापि प्रायः वास्तविकयुद्धानि नास्ति तथा च ते मूलतः आधुनिकविशेषप्रभावप्रौद्योगिक्याः उपरि अवलम्बन्ते एवं प्रकारेण "वसन्तवायुना मत्तः युवा श्वेतश्वः" काल्पनिकपरीकथानां तुलनीयदृश्यप्रभावं प्राप्तुं शक्नोति, येन युवानां प्रेक्षकाणां कृते नूतनं नाटकदर्शन-अनुभवं आनयति
“यौवनस्य” शून्यानां “सुवर्णाङ्गुलीनां” प्रसारः ।
"वसन्तवायुना मत्तः युवा श्वेतश्वः" युद्धकलानाटकेषु "युवानां भावनां" प्रविष्टुं प्रयतते: एतत् किशोराणां समूहचित्रस्य उपयोगं कृत्वा तेषां परितः जनानां इच्छां, महत्त्वाकांक्षां, रक्षणं च, युद्धकलानां दृश्यप्रभावं च प्रकाशयति are more brilliant... This makes martial arts dramas not only have भव्यं गुरुं च रूपं लघु, चपलं, सजीवं च पक्षं प्रतिबिम्बयति, यत् युवानां प्रेक्षकाणां वृद्धि-अनुभवस्य सौन्दर्य-अनुभवस्य च समीपे अस्ति।
रचनात्मकविचारानाम् दृष्ट्या "वसन्तवायुना मत्तः युवा श्वेतश्वः" सम्भवः, परन्तु विशिष्टाभ्यासस्य दृष्ट्या अवधारणात्मकः नारा-आधारितः च अस्ति एकः घातकः दोषः अस्ति यत् "सुवर्णाङ्गुली" इत्यस्य आशीर्वादेन किशोरवयस्काः "वृद्धेः" अर्थं रिक्तं कृतवन्तः ।
तथाकथित "सुवर्णाङ्गुली" नायकस्य कृते विद्यमानं काञ्चन असाधारणं क्षमता, वस्तु वा स्थितिं निर्दिशति एते विशेषलाभाः प्रायः नायकस्य कठिनतां दूरीकर्तुं, समस्यानां समाधानं कर्तुं वा अन्येषां पात्राणां अतिक्रमणं कर्तुं सहजतया साहाय्यं कर्तुं शक्नुवन्ति "सुवर्णाङ्गुलीः" विशिष्टवस्तूनि भवितुम् अर्हन्ति, यथा कलाकृतयः अमृताः च, यथा छायाचित्रस्मृतिः सुपरयुद्धकौशलं च भवितुम् अर्हन्ति, अथवा ते पृष्ठभूमिस्थितौ लाभाः भवितुम् अर्हन्ति, यथा शक्तिशालिनः परिवारस्य भवितुं; ऑनलाइन साहित्यस्य क्षेत्रे "सुवर्णाङ्गुलीः" अतीव सामान्याः सन्ति, नायकः मार्गे बाधाः अतितर्तुं एतासां विशेषक्षमतानां उपरि अवलम्बते, पाठकान् सन्तुष्टेः भावम् आनयति।
"वसन्तवायुना मत्तः युवा श्वेतश्वः" इत्यस्मिन् समूहे सर्वेषां युवानां "सुवर्णाङ्गुलीः" सन्ति ।
यथा, बैली डोङ्गजुन् कुलीनकुटुम्बे जातः । मम पितामहः बैली लुओचेन्, जेन्क्सी-नगरस्य मार्किस्, मम पिता बैली चेङ्गफेङ्गः यः एकेन खड्गेन सहस्रशः मीलदूरे तत्क्षणमेव मारयितुं शक्नोति, मम माता वेन् लुओयुः, वेन्-गोत्रस्य प्रमुखस्य वेन् लिन्-इत्यस्य अत्यन्तं प्रियः पुत्री, क विषयुक्तः वैद्यः, मम मातुलः च वेन् केजिउ, विषयुक्तः पुरुषः यः विश्वे आधिपत्यं करोति...
बैली डोङ्गजुन् युद्धकलाभिः सह जन्म प्राप्नोत्, यत् अत्यन्तं दुर्लभं शरीरं युक्ताः जनाः अत्यन्तं उच्चैः युद्धकलाप्रतिभाभिः, संवर्धनक्षमताभिः च जन्म प्राप्नुयुः, तदनन्तरं युद्धकलाप्रशिक्षणे सः सर्वविधकठिनतानां सामनां करिष्यति प्रथमं सः अप्रत्याशितरूपेण कन्फ्यूशियस-देशस्य अमरः गु चेन् इत्यनेन सह मिलितवान्, तस्मात् सः जगति शी चू इत्यस्य प्रसिद्धं खड्गगीतं ज्ञातवान् ततः यदा सः तियानकी-नगरं प्राप्तवान् तदा सः किमपि प्रकारस्य परीक्षां कर्तुं शक्नोति स्म go through, and successfully became the best in the world.
न केवलं बैली डोङ्गजुन्, अपितु ये डिङ्गझी, सिकोङ्ग चाङ्गफेङ्ग इत्यादयः अन्ये मुख्यपात्राः अपि, ते एकदा एव सर्वं ज्ञातुं शक्नुवन्ति, जगति विविधाः रहस्याः क्रीडायां "उपकरणानाम्" इव अधिकं भवन्ति, तेषां कृते तत्क्षणमेव निपुणतां प्राप्तुं शक्यते तेषां सम्पर्कं कुर्वन्तु तस्य उपयोगं कुर्वन्तु, ततः क्रमेण बलं वर्धते...
सुखस्य भावः अस्ति, परन्तु सर्वविधाः दोषाः तया सह आगच्छन्ति। युवानः शूरवीराः समस्यानां समाधानार्थं सर्वदा "सुवर्णाङ्गुली" इत्यस्य उपरि अवलम्बन्ते, तेषां स्वप्रयत्नेन बुद्ध्या च कष्टानि अतितर्तुं कोऽपि अवसरः नास्ति, चरित्रवृद्धेः चापं दुर्बलं कृत्वा कथानिर्देशः पूर्वानुमानीयः भवति, every time यदा समस्यानां सम्मुखीभवन्ति तदा तेषां समाधानार्थं सर्वदा समानसाधनानाम् अवलम्बनं भवति, कथानकविकासे उत्थान-अवस्थायाः अभावः भवति, सस्पेन्स-आश्चर्ययोः न्यूनीकरणं भवति, कथां अधिकं मृदुतां जनयति यदा "गोल्डफिंगर" अतिशक्तिशाली अयुक्ता च भवति story logic at all through their own efforts, "Golden Finger" कथायां सरलविग्रहनिराकरणस्य अस्तित्वं प्रेक्षकैः सह प्रतिध्वनितुं कठिनं करोति...
"यौवनभावना" पारम्परिकयुद्धकलानाटकानां नूतनं रक्तं प्रविशति । परन्तु युवा शूरवीरस्य वास्तविकवृद्धिः न केवलं युद्धकलासुधारः, अपितु महत्त्वपूर्णतया आन्तरिकपरिपक्वता, मूल्यानां आकारः, उत्तरदायित्वस्वीकारः च भवति यदा गोल्डफिङ्गर् कथायाः मुख्यं चालकशक्तिः भवति तदा वृद्धिः खोखला भवति । निर्मातारः युवा शूरवीरस्य आन्तरिकवृद्धिप्रक्रियायां ध्यानं दद्युः, सुकुमारभावनवर्णनैः गहनमनोवैज्ञानिकचित्रणैः च प्रेक्षकाः पात्रस्य वृद्धेः कष्टानि आनन्दं च अनुभवन्तु, एवं च भावनात्मकस्तरेन पात्रेण सह प्रतिध्वनितुं शक्नुवन्ति एवं एव युवा शूरवीर-भ्रष्टः यथार्थतया युवानां हृदयेषु शाश्वतः नायकः भवितुम् अर्हति, "यौवनभावना" च युद्धकलानाटकेषु नूतनजीवनशक्तिं आनेतुं शक्नोति अन्तर्जालतः चित्राणि
(स्रोतः : बीजिंग युवा दैनिक)
प्रतिवेदन/प्रतिक्रिया