समाचारं

चलचित्रं दूरदर्शननाटकं च, "अनुक्रमशापं" कथं भङ्गयितव्यम्?

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, अगस्तमासस्य ९ (रिपोर्टरः शाङ्गगुआन युन्) बहुकालपूर्वं "द ताङ्गवंशस्य पश्चिमयात्रा" इति हिट् नाटकं अन्तिमपक्षे आगतं । डौबन्-अङ्कः अपि वर्धमानः अस्ति, प्रारम्भिकः ८.१ तः वर्तमानः ८.४ यावत् ।

अस्य नाटकस्य कुलम् ४० प्रकरणाः सन्ति, येषु "शैतानविजयम्" सहितं अष्टौ एकककथाः सन्ति of Lu Lingfeng, Su Wuming इत्यादीनां .

चित्रस्य स्रोतः : Douban screenshot

यथा यथा श्रृङ्खला समाप्तं भवति तथा तथा जनाः एकस्मिन् प्रश्ने ध्यानं दातुं आरभन्ते अर्थात् "ताङ्गवंशस्य पश्चिमयात्रा" इत्यनेन "अनुवर्तीशापः" भग्नः वा? चलचित्र-दूरदर्शन-नाटकयोः कृते पूर्ववर्ती नाटकं अतिक्रमितुं किं मुख्यं कारकं भवति ?

किं तस्य सुप्रतिष्ठा अर्जिता अस्ति ?

प्रथमस्य ऋतुस्य तुलने "ताङ्गवंशस्य विचित्रकथाः: पश्चिमयात्रा" अद्यापि बहुधा समानाः कलाकाराः सन्ति, यस्य निर्माणं गुओ जिंग्यु इत्यनेन कृतम्, निर्देशितं च बाई शान्

प्रथमप्रसारणात् अन्तिमपर्यन्तं "ताङ्गवंशस्य विचित्रकथाः: पश्चिमयात्रा" इत्यनेन सह सम्बद्धाः बहवः विषयाः उष्णसन्धानाः अभवन् । अनेककथानां स्वकीयाः लक्षणानि सन्ति, प्रेक्षकाः च पात्राणां सामग्रीसंरचनायाः, वृद्धिचापस्य च चर्चां कर्तुं उत्सुकाः सन्ति

यथा, कथायाः विषयवस्तुविषये केचन नेटिजनाः अस्य प्रकरणस्य तर्कः औसतः इति मन्यन्ते स्म, "अद्यापि जासूसीमूर्तिनाटकशैल्याः पलायितुं न शक्यते" इति

तथापि केचन दर्शकाः मन्यन्ते यत् प्रथमभागस्य अपेक्षया गुणवत्ता उच्चस्तरस्य अस्ति, तथा च छायाचित्रणं युद्धकला च अधिकं उत्तमम् अस्ति तदतिरिक्तं प्रथमभागस्य द्रुतगतिः निरन्तरं भवति उत्तरकथा अतीव सरलतया आरभ्यते केवलं कतिपयेषु प्रकरणेषु सुचारु कथा।

चित्रस्य स्रोतः : "ताङ्गवंशस्य विचित्रकथाः पश्चिमयात्रा" इत्यस्य विडियोतः स्क्रीनशॉट्।

तथापि, डौबन् रेटिंग्-तः न्याय्यं चेत्, "ताङ्ग-वंशस्य विचित्रकथाः: यात्रा वेस्ट्" मूलतः तुल्यकालिकरूपेण उत्तमं प्रतिष्ठां निर्वाहितवान् अस्ति, बहवः जनाः तृतीय-सीजनस्य कृते पूर्वमेव "त्वरयम्" आरब्धवन्तः, चलच्चित्रनिर्माणं निरन्तरं कर्तुं च उत्सुकाः सन्ति

"अस्य नाटकस्य श्रृङ्खलायाः समग्रनियोजने दृढं नियन्त्रणं वर्तते। अस्य निरन्तरलोकप्रियता मौलिकसृष्टेः महत्त्वं अपि दर्शयति। उच्चगुणवत्तायुक्तानि चित्राणि आकर्षककथाः च दीर्घकालीनवीडियोनां लाभं पूर्णतया उपयुज्यन्ते। उत्तमम्।

"अनुक्रमशाप" कथं भङ्गयितव्यम् ?

अन्यस्मिन् स्तरे "ताङ्ग-वंश-विचित्र-कथाः: पश्चिम-यात्रा" इत्यस्य उच्च-लोकप्रियतायाः कारणेन अन्यस्मिन् विषये अपि जनानां ध्यानं आकर्षितम् अस्ति, अर्थात् चलच्चित्र-दूरदर्शन-नाटकाः "अनुवर्ती-शापं" कथं भङ्गयितुं शक्नुवन्ति?

पूर्वं "ताङ्गवंशस्य विचित्रकथाः" इति प्रसारणानन्तरं ज़ेङ्ग् जिओक्सियाओ अतीव लोकप्रियः अभवत् कथानकं, अनुनयस्य मार्गः इत्यादयः जनानां ध्यानस्य केन्द्रबिन्दुः आसन् तस्मिन् समये केचन दर्शकाः उत्तरकथां द्रष्टुं इच्छां प्रकटितवन्तः, परन्तु गुणवत्ता न स्थास्यति इति चिन्ता आसीत्, यस्य परिणामेण दुर्प्रतिष्ठा अभवत् ।

चलचित्र-दूरदर्शन-नाटकक्षेत्रे अलिखिता उक्तिः अस्ति अर्थात् "अनुक्रमशापः" इति, या सामान्यतया प्रथमां अतिक्रम्य उत्तरकथानां कठिनतां निर्दिशति लोकप्रियस्य चलच्चित्रस्य दूरदर्शनस्य च नाटकस्य कृते तस्य उत्तरकथायाः पूर्ववर्तीयाः स्तरं, ध्यानं च प्राप्तुं खलु न सुकरम् ।

यथा, "यंग बाओ किङ्ग्टियन" इति श्रृङ्खलायाः प्रथमभागस्य डौबन् स्कोरः ८.६ अंकं प्राप्तवान्, द्वितीयभागस्य स्कोरः ७.६ अंकाः आसीत्, तथापि तस्य बहुवर्षेभ्यः अनन्तरं न्यूनः नास्ति aired, netizens still left comments Comments: प्रथमः सर्वाधिकं शास्त्रीयः अस्ति।

चित्रस्य स्रोतः : Douban screenshot

एतत् सम्पूर्णतया "वयो-छिद्रकस्य" कारणं वक्तुं न शक्यते । पूर्वकार्यस्य लोकप्रियता प्रायः प्रेक्षकाणां अपेक्षां वर्धयति, यस्मात् द्वितीयः ऋतुः सृजनात्मकः भवितुम् अर्हति तथा च मूलशैल्याः निरन्तरता यथासम्भवं सुनिश्चित्य प्रेक्षकान् आश्चर्यचकितं कर्तुं आवश्यकम् अस्ति

"पूर्वकार्यस्य माध्यमेन बहवः दर्शकाः पात्रैः सह सम्बन्धं स्थापितवन्तः। तथाकथिता प्रामाणिकता, प्रथमा आवश्यकता अस्ति यत् उत्तरकथायां पात्राणां निरन्तरता सुनिश्चित्य यथासम्भवं मूलकास्टस्य उपयोगः अवश्यं करणीयः। प्रमुखनटस्य परिवर्तनम् प्रायः वर्ज्यः भवति।" हान हाओयुए इत्यनेन विश्लेषितम्।

प्रेक्षकाणां अनुग्रहं प्राप्तुं चलच्चित्रदूरदर्शननाटकयोः मूलतत्त्वं "उच्चगुणवत्ता" अस्ति । हान हाओयुए इत्यनेन सह सहमतिः कृता यत् उत्तमकथासामग्री, चरित्रपरिवेशाः इत्यादयः आधाराः सन्ति यत् चलच्चित्रं दूरदर्शननाटकं च उत्तमं प्रतिष्ठां प्राप्तुं शक्नोति वा यदि भवान् "अनन्तरं शापं" भङ्गयितुम् इच्छति तर्हि प्रथमं नाटकस्य मूलं परिष्कृतं कर्तव्यम् तथा प्रत्येकस्य ऋतुस्य मध्ये निरन्तरता भवति।

यथा, "लोहदन्ताः कांस्यदन्ताः च जी जिओलान्" इति श्रृङ्खला, यस्याः पूर्वं सुप्रतिष्ठा अस्ति, तस्याः कथाकथनशैली मूलतः समाना अस्ति तथा च "ताङ्ग्" इत्यस्य कृते अपि अत्यधिकं विखण्डनस्य भावः न जनयिष्यति वेई" श्रृङ्खला, एकेन सुसंगतेन "सस्पेन्सस्य भावः" सुसंगता च कथावस्तु च। तुल्यकालिकरूपेण प्रबलम्।

तदतिरिक्तं अन्यः अपि बिन्दुः अस्ति यत् सः मन्यते यत् किमपि प्रकारस्य चलच्चित्रं दूरदर्शननाटकं च प्रेक्षकाणां कृते एव द्रष्टुं शक्यते, अतः प्रेक्षकाणां प्रासंगिकसूचनानाम् आदरः करणीयः, वर्तमानस्य सम्पर्कः सर्वदा भवितुं, अन्वेष्टुं च आवश्यकम् मुख्यधारादर्शकानां कथायाश्च सह अनुनादः।

"अधुना IP इत्यस्य मूल्यं अधिकाधिकं प्रमुखं भवति, अनेकेषां घरेलुनाटकानाम् उत्तरकथाः सन्ति। समग्ररूपेण नाटकस्य लयस्य सचेतनतया नियन्त्रणं, नाटकस्य गुणवत्तायाः उन्नयनं च नाटकस्य 'वृत्तं भङ्गयितुं' क्षमतायाः कुञ्जिकाः सन्ति '." इति व्याख्यायते । (उपरि)

स्रोतः चीन न्यूज नेटवर्क

प्रतिवेदन/प्रतिक्रिया