समाचारं

हुवावे तथा JAC इत्येतयोः "Zunjie" इति प्रथमं मॉडलं आगामिवर्षस्य प्रथमत्रिमासे प्रक्षेपणं भविष्यति, स्मार्टड्राइविंग् इत्यस्य कुलमाइलेजः च मासत्रयेण दुगुणं भविष्यति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"केचुआङ्गबन् दैनिक" अगस्त ८ (सम्वादकः हुआङ्ग ज़िन्यी) सद्यः एव विमोचितस्य Xiangjie S9 इत्यस्य वितरणं आरब्धम् अस्ति । Huawei इत्यस्य प्रबन्धनिदेशकः, Terminal BG इत्यस्य अध्यक्षः, Smart Car Solutions BU इत्यस्य अध्यक्षः च Yu Chengdong इत्ययं 7 दिनाङ्के Hongmeng Intelligent इत्यस्य अधिकृतप्रयोक्तृकेन्द्रे Beijing Yaojiayuan इत्यत्र कारस्वामिनः प्रथमसमूहस्य कृते नवीनकाराः वितरितुं उपस्थितः।

इदं ज्ञातं यत् Xiangjie S9 प्रथमः Huawei Qiankun स्मार्ट ड्राइविंग ADS 3.0 प्रणालीं प्रक्षेपणं करोति, यत् सड़क अनुकूली AEB तथा eAES स्वचालित आपत्कालीन परिहारं समर्थयति, पार्किंगस्थानात् पार्किङ्गस्थानपर्यन्तं स्मार्टड्राइविंगं प्रारम्भं करोति, पार्किङ्गस्थानस्य आरम्भस्य समर्थनं करोति; मार्गपार्श्वे पार्किङ्गं, स्वचालितं टर्नस्टाइलम् इत्यादयः। Huawei ADS 2.0 प्रणाल्याः सुसज्जिताः Wenjie श्रृङ्खलाः मॉडल् सितम्बरमासे Huawei ADS 3.0 इत्यत्र पूर्णतया उन्नयनं करिष्यन्ति।

यु चेङ्गडोङ्गः घटनास्थले अवदत् यत्, Huawei ADS 3.0 शीघ्रमेव प्रक्षेपणं भविष्यति, नवम्बरमासे च प्रमुखं संस्करणं उन्नयनं भविष्यति. "केचुआङ्गबन् दैनिक" इत्यस्य एकः संवाददाता अस्मिन् विषये परिचितेभ्यः जनाभ्यः ज्ञातवान् यत्...जेएसी मोटर्स् इत्यनेन सह सहकार्यं कृत्वा ज़ुंजी इत्यस्य प्रथमं मॉडलं आगामिवर्षस्य प्रथमत्रिमासे प्रक्षेपणं कर्तुं योजना अस्ति यत् एतत् विलासिता मॉडल् इत्यस्य उद्देश्यं कृत्वा हाङ्गमेङ्ग् काकपिट् सहितं नूतनैः उच्चस्तरीयविन्यासैः सुसज्जितं भविष्यति।

CICC इत्यस्य मतं यत् Hongmeng Zhixing इत्यस्य अन्यः ब्राण्ड् अस्ति, तथा च Wenjie, Zhijie, Xiangjie, Zunjie इत्येतयोः चत्वारि प्रमुखाः ब्राण्ड्-मैट्रिक्साः क्रमेण स्पष्टाः अभवन्, तथा च Huawei+-सशक्तिकरणस्य विषये आशावादी अस्ति तदतिरिक्तं विद्युत् स्मार्ट प्रौद्योगिक्याः आधारेण हुवावे ऑटो बीयू प्रौद्योगिकी संयुक्त उद्यमः प्रारब्धः भवितुम् अर्हति, यत् प्रमुखकारकम्पनीभ्यः अधिकव्यापकरूपेण सशक्तं करिष्यति, विशेषतः पारम्परिकप्रमुखस्वतन्त्रब्राण्ड्-परिवर्तने सहायतां कर्तुं अस्मिन् विषये ध्यानं दातुं अनुशंसितम् अस्ति प्रमुख सहकारी कार कम्पनयः तथा कोर मॉडल उद्योगाः।

▍स्मार्टड्राइविंग् इत्यस्य कुलमाइलेजः ४६ कोटिकिलोमीटर् यावत् भवति तथा च ८०,००० तः अधिकाः चार्जिंग्-पिल्स् नियोजिताः सन्ति

यु चेङ्गडोङ्ग इत्यनेन घोषितं यत् अस्मिन् वर्षे अगस्तमासपर्यन्तं हुवावे इत्यस्य कुलस्मार्टड्राइविंग् माइलेजः ४६ कोटिकिलोमीटर् यावत् अभवत्, यत् मेमासे २२ कोटिकिलोमीटर् इत्यस्य दुगुणं भवति

"केचुआङ्गबन् दैनिक" इति संवाददाता अपि ज्ञातवान् यत्,हुवावे स्मार्ट ड्राइविंग् इत्यनेन २३ वर्षेषु ८० कोटिकिलोमीटर् अधिकं यावत् एईबी सत्यापनमाइलेजः संचितः, मासिकपार्किङ्गप्रयोगानाम् संख्या च ४,००,००० अस्ति

अस्मिन् वर्षे प्रथमार्धे Huawei Auto BU इत्यस्य लाभः अभवत् । तेषु होङ्गमेङ्ग झिक्सिङ्ग् इत्यनेन वर्षस्य प्रथमार्धे प्रायः द्विलक्षं वाहनानि वितरितानि ।

२०२४ तमस्य वर्षस्य अन्ते हुवावे-संस्थायाः योजना अस्ति यत् देशे सर्वत्र कुलम् एकलक्षं द्रव-शीतल-सुपरचार्जिंग-पिल्स्-इत्येतत् नियोक्तुं शक्नोति । तथा च यू चेङ्गडोङ्गः क्षियाङ्गजी पत्रकारसम्मेलने प्रकटितवान्,द्रुतचार्जिंग्-अतिचार्जिंग्-कृते ८०,००० तः अधिकाः चार्जिंग्-पिल्स्, ५,००,००० तः अधिकाः चार्जिंग्-बन्दूकाः च नियोजिताः सन्ति

अस्मिन् समये Xiangjie S9 इत्यस्मिन् प्रक्षेपितं HUAWEI ADS 3.0 उच्चस्तरीयं बुद्धिमान् चालनप्रणाली मानकरूपेण 192-रेखा-लिडारेण सुसज्जिता अस्ति तथा च प्रथमा अस्ति यत् अन्ततः अन्तः मानव-सदृशं बुद्धिमान् वाहनचालनं प्रयोजयति-उद्योगस्य प्रथमं पार्किङ्ग-स्थानं -पार्किंग स्थानं बुद्धिमान् वाहनचालनकार्यं पार्किङ्गस्थानात् सार्वजनिकमार्गपर्यन्तं स्वतन्त्रागमनं पार्किङ्गं च सार्वजनिकमार्गेभ्यः पार्कमार्गेभ्यः, पार्कमार्गेभ्यः भूमिगतपार्किङ्गस्थानपर्यन्तं च सर्वं समर्थयति। तदतिरिक्तं पार्किङ्ग एजेण्टः आधिकारिकतया व्यावसायिकः भवति तथा च पार्किङ्गस्थानं अन्वेष्टुं स्वचालितक्रूजिंग् इत्यस्य समर्थनं करोति गन्तव्यस्थाने आगत्य वाहनं स्वयमेव पार्कं कर्तुं शक्नोति ।

सम्प्रति Huawei Qiankun Zhijia GAC ​​Trumpchi, Lantu Automobile, BAIC Blue Valley Jihu, Audi, Fangbao, Deep Blue Automobile, इत्यादिभिः सह सहकार्यं करोति । संवाददाता अस्मिन् विषये परिचितेभ्यः जनाभ्यः ज्ञातवान् यत् जेएसी मोटर्स् इत्यनेन सह सहकार्यं कुर्वतः ज़ुंजी इत्यस्य प्रथमं मॉडलं आगामिवर्षस्य प्रथमत्रिमासे प्रक्षेपणं कर्तुं योजना अस्ति यत् एतत् विलासिनीमाडलं लक्ष्यं कृत्वा नूतनैः उच्चस्तरीयैः सुसज्जितं भविष्यति विन्यासाः, यत्र होङ्गमेङ्ग-काकपिट् अपि अस्ति ।

सीआईसीसी इत्यस्य मतं यत् होङ्गमेङ्ग झिक्सिंग वेन्जी, ज़िजी, ज़ियांगजी, ज़ुंजी इत्यादीनां चतुर्णां प्रमुखानां ब्राण्ड्-स्थानानां स्थितिः भेदं प्रतिबिम्बयति तथा च प्रतिस्पर्धायाः अपेक्षया अधिकं पूरकं भवति ब्राण्ड्-क्षमता निर्मितवती अस्ति तथा च विपण्य-प्रभावः अधिकं सुदृढः भविष्यति इति अपेक्षा अस्ति। तदतिरिक्तं विद्युत् स्मार्ट-प्रौद्योगिक्याः आधारेण हुवावे-संस्थायाः मोटरवाहन-बीयू-प्रौद्योगिकी-संयुक्त-उद्यमस्य आरम्भः भवितुं प्रवृत्तः अस्ति, यत् प्रमुखकार-कम्पनीनां अधिकव्यापकरूपेण सशक्तीकरणं कर्तुं उत्सुकः अस्ति, विशेषतः पारम्परिक-अग्रणी-स्वतन्त्र-ब्राण्ड्-परिवर्तने सहायतां कर्तुं उत्सुकः अस्ति प्रमुख सहकारी कार कम्पनयः तथा कोर मॉडल उद्योग श्रृङ्खला लक्ष्यं प्रति ध्यानं दातुं अनुशंसितम् अस्ति, यत्र साइरस, चांगन ऑटोमोबाइल, जेएसी, हुगुआंग कं, लिमिटेड, शीर्ष समूह, ज़िंग्यु कं, लिमिटेड, शंघाई यानपु, बीएआईसी ब्लू वैली, इत्यादि।

▍बुद्धिमान् वाहनचालनस्य व्यावसायिकीकरणं अद्यापि आव्हानानां सम्मुखीभवति

सम्प्रति चीनदेशस्य अमेरिकनस्य च कारकम्पनयः अन्त्यतः अन्तः स्मार्टड्राइविंग् मॉडल् इत्यस्य कार्यान्वयनस्य सक्रियरूपेण प्रचारं कुर्वन्ति । २०२४ तमस्य वर्षस्य मार्चमासस्य १६ दिनाङ्कात् आरभ्य टेस्ला इत्यनेन उच्चस्तरीयसहायकवाहनचालनप्रणाल्याः नवीनतमं FSD Beta V12.3 संस्करणं सम्पूर्णे संयुक्तराज्ये FSD सदस्यतां ग्राहकप्रयोक्तृभ्यः च धकेलितुं आरब्धम् अस्य अर्थः अस्ति यत् अन्त्यतः अन्तः स्मार्टड्राइविंग् system represented by FSD V12 चालनमाडलस्य व्यावसायिकप्रक्षेपणं कोणे एव अस्ति ।

Tesla FSD इत्यस्य तुलने, यत् शुद्धदृष्टेः आग्रहं करोति, Huawei इत्यस्य बुद्धिमान् चालनप्रणाली एकं फ्यूजन संवेदनसमाधानं स्वीकुर्वति, यत् लिडार, मिलीमीटर् तरङ्ग रडारं, कैमरा इत्यादीन् संयोजयति, तथा च स्वायत्तवाहनचालनस्य लक्ष्यं प्राप्तुं बहुसंवेदकान् एकत्र संलययति

अमेरिकादेशस्य तुलने चीनस्य मार्गस्य स्थितिः अधिका जटिला अस्ति, यस्य अर्थः अस्ति यत् कार्यान्वयनम् अधिकानि आव्हानानि सम्मुखीभवति। उद्योगस्य एकः अन्तःस्थः विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य दैनिक-पत्रिकायाः ​​सम्मुखे अवदत् यत्, “चीन-देशस्य बह्वीषु नगरेषु कठिनमार्ग-पृथक्करणस्य अभावः अस्ति driving technology आवश्यकम्।"

आईडीसी चीनस्य शोधप्रबन्धकः वाङ्ग बो इत्यनेन उक्तं यत् आपूर्तिपक्षे स्वायत्तवाहनप्रौद्योगिक्याः अद्यापि तीव्रविकासपदे अस्ति, तथा च प्रत्येकस्य कारकम्पन्योः तकनीकीमार्गाः रणनीतिकप्राथमिकता च भिन्नाः सन्ति विपणि।उपयोक्तृ-अन्त-वाहन-वातावरणं जटिलं भवति, यत्र वाहनस्य दीर्घ-पुच्छ-स्थितीनां बहूनां संख्यायां शीघ्रं प्रतिक्रियां दातुं आवश्यकं भवति, यत् संवेदकस्य धारणायां स्वायत्त-वाहन-एल्गोरिदमस्य लचीलतायाः च अत्यन्तं उच्च-माङ्गं स्थापयति

वाङ्ग बो इत्यस्य मतं यत् कार्यान्वयनार्थं मुख्यनोड्-मध्ये परीक्षणे प्रौद्योगिक्याः पूर्णसत्यापनं, नीतीनां नियमानाञ्च सुधारः, उपभोक्तृस्वीकारः, मान्यता च अन्तर्भवति

प्रतिवेदन/प्रतिक्रिया