समाचारं

२०,००० स्थिरमासिकविक्रयेण सह उच्चस्तरीयशुद्धविद्युत्वाहनविपण्ये एनआईओ कथं स्वपदं निर्वाहयति?

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड नेट मोमेंट न्यूज अगस्त ९(संवाददाता वाङ्ग होङ्गी) अगस्तमासस्य प्रथमे दिने एनआईओ इत्यनेन स्वस्य नवीनतमविक्रयदत्तांशः प्रकाशितः, यस्मिन् ज्ञातं यत् जुलैमासे एनआइओ इत्यनेन २०,४९८ नवीनकाराः वितरिताः, येन २०,००० तः अधिकानि यूनिटानि त्रयः मासाः यावत् क्रमशः वितरितानि। २०२४ तमस्य वर्षस्य जनवरीतः जुलैमासपर्यन्तं एनआइओ १०७,९२४ नूतनानि काराः वितरितवान्, यत् वर्षे वर्षे ४३.८५% वृद्धिः अभवत् । एतावता एनआइओ-संस्थायाः कुलम् ५५७,५१८ नूतनानि काराः वितरितानि सन्ति । उद्योगविशेषज्ञाः दर्शितवन्तः यत् आँकडानि दर्शयन्ति यत् स्मार्टविद्युत्शक्तिः बैटरी-अदला-बदली च इत्यादयः प्रौद्योगिकी-लाभाः, तथैव मूल्य-धारण-दराः च उन्नताः, एनआईओ-संस्थायाः वितरण-मात्रायाः विकासं निर्वाहयितुम् महत्त्वपूर्णकारणानि सन्ति
२७ जुलै दिनाङ्के शङ्घाईनगरे आयोजिते NIO IN2024 NIO Innovation and Technology Day सम्मेलने NIO इत्यनेन घोषितं यत् कम्पनीयाः स्वविकसितस्य विश्वस्य प्रथमः ५-नैनोमीटर् बुद्धिमान् चालनचिपः Shenji NX9031 सफलतया टेप-आउट् कृतः, आधिकारिकतया च... Shenji NX9031, यस्य विकासाय 4 वर्षाणि यावत् समयः अभवत् वाहन-व्यापी ऑपरेटिंग सिस्टम् SkyOS Tianshu हार्डवेयर तथा सॉफ्टवेयर, कम्प्यूटिंग पावर तथा एल्गोरिदम् इत्येतयोः निकटतया एकीकरणस्य साक्षात्कारं करोति, एनआईओ स्मार्ट इलेक्ट्रिक वाहनानां समर्थनं कृत्वा उपयोक्तृअनुभवं निरन्तरं सुधारयितुम् अपि ध्यानं प्राप्तवान् of CCTV News Network, which fully demonstrates that NIO इदं प्रौद्योगिकीनिवेशस्य स्वसंशोधनक्षमतायाः च दृष्ट्या पूर्णतया मान्यतां प्राप्तवान् अस्ति।
शुद्धविद्युत्वाहनानां कृते बैटरीजीवनं विशेषचिन्ताविषयः अस्ति । ऊर्जापुनर्पूरणस्य दृष्ट्या एनआईओ "पादद्वयेन चलने" कृते उद्योगे आदर्शः छात्रः अस्ति takes 3 पुनः पूरणं निमेषेषु सम्पन्नं कर्तुं शक्यते। अगस्तमासस्य ७ दिनाङ्कपर्यन्तं एनआईओ-संस्थायाः कुलम् २,४५६ विद्युत्-अदला-बदली-स्थानकानि, ३,९२३ चार्जिंग-स्थानकानि च निर्मिताः, येषु १.०७ मिलियन-अधिकाः तृतीय-पक्ष-चार्जिंग-ढेराः सम्बद्धाः सन्ति, सञ्चित-विद्युत्-अदला-बदली च ५ कोटिगुणाधिकाः अभवन् सम्प्रति एनआईओ-संस्थायाः चतुर्थ-पीढीयाः विद्युत्-अदला-बदली-स्थानकं प्रारब्धम् अस्ति, हुनान्-नगरे प्रथमं चतुर्थ-पीढीयाः विद्युत्-अदला-बदली-स्थानकं अपि अगस्त-मासे ऑनलाइन-रूपेण गमिष्यति इति सूचना अस्ति । आधारभूतसंरचनानिर्माणस्य अतिरिक्तं एनआईओ वाहनानां बैटरी-अदला-बदली-स्थानकानां च मध्ये सम्बद्धतां अपि निरन्तरं अनुकूलयति .
तस्मिन् एव काले एनआईओ इत्यनेन "पुराणानां उत्पादानाम् स्थाने नूतनानां उत्पादानाम्" राष्ट्रियदिशा अपि निकटतया अनुसृत्य अस्मिन् वर्षे विशेषप्रतिस्थापनसहायता आरब्धा अगस्तमासे नवीनतमाः क्रियाकलापाः सम्प्रति दर्शयन्ति यत् यदि भवान् अगस्तमासस्य ११ (समाहितः) पूर्वं वेइलै क्रयणार्थं निक्षेपं ददाति तर्हि प्रतिस्थापनविकल्पेषु १०,००० युआन् छूटं भोक्तुं शक्नोति, अपि च १८,००० विकल्पाः सहितं ४०,००० युआन् पर्यन्तं कारक्रयणस्य उपहाराः अपि सन्ति उपकरणस्य छूटः, कारवस्त्रस्य मॉडलस्य च छूटकूपनं, निःशुल्कबैटरीप्रतिस्थापनकूपनं, १ वर्षस्य स्मार्टड्राइविंग् अधिकारः इत्यादयः। एनआईओ इत्यस्य बैटरी-भाडा-कार-क्रयण-योजनां योजयित्वा भवान् अन्यत् ७०,००० युआन्-रूप्यकाणां रक्षणं कर्तुं शक्नोति । अनुमानानुसारं समानस्तरस्य विलासिताकारस्य स्वामिनः, यथा बीएमडब्ल्यू ३ श्रृङ्खला, मर्सिडीज-बेन्ज सी-वर्गः, अत्यन्तं न्यूनतया अथवा शून्यव्ययेन एनआइओ-प्रतिस्थापनं कर्तुं शक्नुवन्ति
वर्तमान समये एनआईओ इत्यनेन हुनान्-नगरे कुलम् ६९ विद्युत्-अदला-बदली-केन्द्राणि नियोजितानि सन्ति, चाङ्गशा-नगरस्य विद्युत्-जिल्ला-आवासस्य (समुदायस्य ३ किलोमीटर्-अन्तर्गतं व्यवस्थापित-विद्युत्-अदला-बदली-स्थानकानाम्) कवरेज-दरः ७८% यावत् अभवत्, तथा च, इ 2024. चाङ्गशानगरे एनआईओ कारस्वामिनः A more convenient energy replenishment experience इत्यस्य आनन्दं लब्धुं शक्नुवन्ति।
NIO’s August policy will be phased from August 12th अधुना ये मित्राणि NIO विषये अधिकं ज्ञातुम् इच्छन्ति ते test drive अनुभवाय भण्डारं गन्तुं शक्नुवन्ति are also Chinese Valentine's Day gifts इति भण्डारं गत्वा परीक्षणं कृत्वा पुष्पाणि प्रेषयन्तु box lottery by locking your order अधिकं ज्ञातुं भवन्तः भण्डारं गन्तुं शक्नुवन्ति।
प्रतिवेदन/प्रतिक्रिया