समाचारं

रूसी कृषिः जीवविज्ञानिनः च : विशालशाकानां सेवनं मानवस्वास्थ्यस्य कृते हानिकारकं भवितुम् अर्हति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसस्य "व्यूपॉइण्ट्" इत्यनेन ७ दिनाङ्के ज्ञातं यत् अमेरिकादेशस्य आयोवा-नगरस्य शाकमाली बेनेट् इत्यनेन ३.७८ किलोग्रामभारस्य विश्वस्य बृहत्तमं बैंगनम् इति मन्यते पूर्वं २०२२ तमे वर्षे यूके-देशे बृहत्तमस्य बैंगनस्य उत्पादनं भवति स्म, यस्य भारः ३.२७ किलोग्रामः आसीत् ।
सम्प्रति विश्वस्य बृहत्तमः बैंगनः, यस्य भारः ३.७८ किलोग्रामः अस्ति । स्रोतः - रूसी मीडिया
अस्मिन् विषये रूसी कृषिविदः जीवविज्ञानी च वोरोब्येवः टिप्पणीं कृतवान् यत् एतादृशानि बृहत् सस्यानि रोपयितुं न अनुशंसितम्। प्रायः बृहत्फलयुक्तानि विविधानि वर्धयित्वा बृहत्सस्यानि प्राप्तुं शक्यन्ते । यथा "कृष्णसौन्दर्यम्" इत्यादिविधं रोपयन्तु यत् स्वयमेव बृहत्तरं वर्धयितुं शक्नोति । द्वितीयः विकल्पः अस्ति यत् हार्मोनं योजयित्वा सामान्यस्तरात् अधिकं नाइट्रोजन-उर्वरकं प्रयोक्तव्यम्, यत्र कस्मिन् अपि उद्यान-भण्डारे प्राप्यमाणाः कणिकाः, कुक्कुटस्य अथवा अश्वस्य गोबरस्य इत्यादीनां प्राकृतिक-उर्वराणां च प्रयोगः भवति नाइट्रोजन-उर्वरकस्य स्तरस्य वर्धनेन पादपस्य सम्पूर्णं भूमौ उपरिभागं, पत्राणि, काण्डानि, फलानि च बृहत्तराणि भवन्ति ।
वोरोब्येवः अवदत् यत् अस्य शाकस्य सेवनेन बहवः लाभाः न सन्ति, यतः नाइट्रोजन-उर्वरकाः शाकेषु फलेषु च नाइट्रेट्-सञ्चयं उत्तेजयन्ति एतत् स्पष्टतया मानवस्वास्थ्यस्य कृते हितकरं नास्ति, यद्यपि ते प्रभावशालिनः दृश्यन्ते । "अवश्यं, एतस्य अर्थः न भवति यत् सस्यानां वर्धने भवन्तः उर्वरकस्य उपयोगं कर्तुं न शक्नुवन्ति, वनस्पतयः तान् आवश्यकाः सन्ति, परन्तु तत् मध्यमरूपेण कर्तव्यम्" इति सः अवदत्।
समाचारानुसारं प्रत्येकं सस्यस्य कृते आवश्यकं उर्वरकस्य परिमाणं भिन्नं भवति, अस्मिन् विषये एकीकृतः नियमः नास्ति । ककड़ी, कद्दूकसः, तोरी च जैविक-उर्वरकं प्राधान्यं ददति, टमाटरः तु न । (लिउ युपेङ्ग) ९.
स्रोतः - ग्लोबल टाइम्स्
प्रतिवेदन/प्रतिक्रिया