समाचारं

अमेरिकीविधानेन "अमेरिकायां निर्मितः ध्वजः" इति आज्ञापत्रः ।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ जुलै दिनाङ्के अमेरिकादेशे एकः अभियानः आरभ्यमाणः आसीत्, कर्मचारीः अमेरिकनध्वजानां व्यवस्थां कुर्वन्ति स्म । चित्र स्रोत दृश्य चीन
यांग जिकांग द्वारा व्यापक संकलन
एबीसी-समाचारस्य अनुसारं अमेरिकीराष्ट्रपतिः बाइडेन् "राष्ट्रीयध्वजकानूनम्" हस्ताक्षरितवान्, यस्मिन् संघीयसर्वकारेण क्रीताः अमेरिकनध्वजाः पूर्णतया अमेरिकनसामग्रीभिः निर्मिताः भवेयुः, तेषां निर्माणं पूर्णतया अमेरिकादेशे एव भवितुमर्हति इति
राष्ट्रियध्वजकानूनं २०२३ तमस्य वर्षस्य नवम्बरमासे सिनेट्-समित्या पारितः, अस्मिन् वर्षे जुलै-मासस्य अन्ते प्रतिनिधिसभायाः पारितः, राष्ट्रपति-बाइडेन्-महोदयाय हस्ताक्षरार्थं च प्रस्तुतः मेन-नगरस्य रिपब्लिकन-सेनेटर्-सुसान-कोलिन्स्, ओहायो-नगरस्य डेमोक्रेटिक-सेनेटर-शेरोड्-ब्राउन् च अस्य विधेयकस्य मुख्याः प्रायोजकाः सन्ति । ते अवदन् यत् अमेरिकनध्वजः "अमेरिकादेशात् आगच्छेत्", यत् न केवलं प्रतीकात्मकं, अपितु अमेरिकनकार्यं, निर्माणं च लाभप्रदम् अस्ति ।
कोलिन्स् ब्राउन् च अन्तिमेषु वर्षेषु राष्ट्रियध्वजकानूनस्य कृते धक्कायन्ते । "अमेरिकनध्वजः अमेरिकादेशे एव निर्मातव्यः।" ."
"अमेरिकनध्वजः अस्माकं परिचयस्य, दृढनिश्चयस्य, मूल्यानां च प्रतीकं भवति...सङ्घीयसर्वकारेण केवलं तेषां ध्वजानां उपयोगः करणीयः ये पूर्णतया अमेरिकादेशे निर्मिताः सन्ति" इति कोलिन्स् अवदत्।
पूर्वं अमेरिकादेशः विदेशेभ्यः बहुसंख्याकाः अमेरिकनध्वजाः आयाताः, येषां बहुभागः चीनदेशे एव निर्मितः आसीत् । २०१७ तमस्य वर्षस्य उदाहरणरूपेण अमेरिकादेशेन प्रायः एककोटिः अमेरिकनध्वजाः आयाताः, येषु ९९.५% चीनदेशात् आगताः ।
अमेरिकनध्वजनिर्मातृसङ्घस्य अनुसारं संस्थायाः नूतनः मानकसमूहः विकसितः अस्ति यत् ध्वजः आयातितः वा न वा इति न कृत्वा, यावत् सः तेन प्रमाणितः भवति तावत् सः "शुद्धः अमेरिकनमूलस्य" अमेरिकनध्वजः अस्ति
अमेरिकनध्वजस्य "शुद्धं अमेरिकनीकरणं" प्रवर्धयितुं नूतनं विधेयकं प्रवर्तयितुं अमेरिकादेशस्य कृते किमपि नवीनं नास्ति । एषा नीतिः १९३३ तमे वर्षे आरब्धा, यदा अमेरिकादेशेन "अमेरिकन-अधिनियमः" पारितः, यस्मिन् सर्वकारीयसंस्थाः संयुक्तराज्ये निर्मितानाम् उत्पादानाम् क्रयणं प्राथमिकताम् अददात्, तस्य अनुपातः ५०% अधिकं भवितुमर्हति ओबामा-प्रशासने एतत् अनुपातं ७५% यावत् वर्धितम् । अमेरिकीमाध्यमेन कृतस्य सर्वेक्षणस्य अनुसारं सम्प्रति संघीयसर्वकारेण क्रीतानाम् उत्पादानाम् ४% एव विदेशीयपदार्थाः सन्ति ।
अन्तिमेषु वर्षेषु "मेड इन चाइना" इत्यस्य स्थाने "मेड इन द यूनाइटेड् स्टेट्स्" इति प्रयोगः अनेकेषां अमेरिकनराजनेतानां कम्पनीनां च कृते उष्णविषयः जातः, ये स्वस्य प्रतिबिम्बस्य प्रचारार्थं वर्धनार्थं च एतस्य उपयोगं कर्तुं आशां कुर्वन्ति अमेरिकादेशस्य ब्लूमबर्ग् इत्यनेन सूचितं यत् "मेड इन द यूनाइटेड् स्टेट्स्" इति विषये मिथ्याप्रचारस्य प्रचलनेन अमेरिकीसङ्घीयव्यापारआयोगः तीव्रदमनं कर्तुं बाध्यः अभवत्
बहवः अमेरिकनजनाः राष्ट्रियध्वजकानूनम् न क्रीणन्ति । सामाजिकमाध्यममञ्चे "X" इत्यत्र केचन अमेरिकन-जालकाः स्मारयन्ति यत् तेषां मूल्यवृद्धौ, क्रयमानकानां कठिनतायाः कारणेन मालस्य अभावे च ध्यानं दातव्यम् इति। केचन अमेरिकन-जालकाराः मन्यन्ते यत् एतादृशे कार्ये ऊर्जां व्ययितुं योग्यं नास्ति । "जगति एतावत् किमपि प्रचलति, भवन्तः एतावत् बाल्यकालिकं किमपि कार्यं कृत्वा समयं व्यययन्ति।"
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया