समाचारं

सप्ताहस्य अनन्तरं दङ्गानां मार्गं विपर्ययति ब्रिटेनदेशः

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, लण्डन्, ९ अगस्त (सम्वादकः ओउयांग् कैयु) एकसप्ताहस्य दङ्गानां अनन्तरं यूकेदेशस्य स्थितिः विपरीता अभवत् सुदूरदक्षिणपक्षीयसमूहैः आरब्धस्य हिंसायाः अपेक्षितः नूतनः दौरः न प्रादुर्भूतः।
ब्रिटिशराष्ट्रीयपुलिसप्रमुखपरिषदः अध्यक्षः गेविन् स्टीफन्स् ८ दिनाङ्के अवदत् यत् जनअव्यवस्थायाः तरङ्गस्य विपर्ययस्य कृते एषः महत्त्वपूर्णः क्षणः अस्ति।
बीबीसी-संस्थायाः अनुसारं ७ तमे स्थानीयसमये सायंकाले दङ्गाविरोधीप्रशिक्षणं प्राप्ताः ६,००० तः अधिकाः पुलिस-अधिकारिणः सम्भाव्यदङ्गानां प्रतिक्रियायै सज्जाः आसन् परन्तु सहस्राणां जातिवादविरोधिनां कार्यकर्तृणां उपस्थितेः अभावेऽपि सुदूरदक्षिणपक्षः बहुधा अनुपस्थितः आसीत् ।
गेविन् स्टीफन्स् इत्यनेन उक्तं यत् आत्मतुष्टतायाः कारणं नास्ति तथा च अधुना पुलिसाः "सप्ताहस्य समाप्तेः विषये अत्यन्तं केन्द्रीकृताः सन्ति" यतः अद्यापि बहवः सम्भाव्यकार्यक्रमाः विज्ञापनं कुर्वन्ति, अन्तर्जालद्वारा प्रसारिताः च सन्ति।
यूके-देशे प्रचलति हिंसक-अशान्तिः गतसप्ताहस्य आरम्भे घटितस्य हत्यायाः कारणतः उद्भूतः अस्ति । २९ जुलै दिनाङ्के वायव्ये इङ्ग्लैण्ड्-देशस्य साउथ्पोर्ट्-नगरे छूरेण आक्रमणं जातम्, यस्य परिणामेण त्रयः बालकाः मृताः, तदनन्तरं सम्पूर्णे यूके-देशे प्रदर्शनस्य तरङ्गः अभवत् गतसप्ताहस्य समाप्तेः १३ वर्षेषु बृहत्तमाः दङ्गाः अनेकेषु ब्रिटिशनगरेषु प्रवृत्ताः । हल्, लिवरपूल्, ब्रिस्टल्, म्यान्चेस्टर, स्टोक्-ऑन्-ट्रेण्ट्, बेल्फास्ट्-नगरेषु च भिन्न-भिन्न-आकारस्य प्रदर्शनं जातम्, अनेकेषु स्थानेषु प्रदर्शनं हिंसकदङ्गासु परिणतम् ५ दिनाङ्के सायं यावत् यूके-देशस्य बेल्फास्ट्, डार्लिंग्टन, प्लाइमाउथ् इत्यादिषु भागेषु हिंसकाः दङ्गाः अभवन् ।
आप्रवासनवकीलानां नाम पत्तनानि च कथितायां सुदूरदक्षिणपक्षीयसमूहस्य हिट् सूचीं ७ अगस्तदिनाङ्के ऑनलाइन प्रसारितस्य अनन्तरं सम्पूर्णे यूके-देशे समुदायाः एकरात्रौ अशान्तिं कर्तुं सज्जाः अभवन्
समाचारानुसारं ब्रिटिशपुलिसः १६० स्थानानां विषये अवगतः आसीत् येषु जनविकारः भवितुम् अर्हति, परन्तु वस्तुतः केवलं ३६ स्थानेषु एव तस्याः रात्रौ पुलिसस्य महती उपस्थितिः आवश्यकी आसीत्
बीबीसी-संस्थायाः कथनमस्ति यत् वास्तविकस्थित्या न्याय्यं चेत् सम्भाव्यदङ्गानां बहूनां पुलिस-नियोजनेन निरुद्धाः इव दृश्यन्ते । केचन प्रसिद्धाः सुदूरदक्षिणपक्षीयाः आन्दोलकाः घटनायाः परिधिषु प्रच्छन्नः भूत्वा घटनां अवलोकयन्तः आविर्भूताः, परन्तु ततः अन्तर्धानं कृतवन्तः ।
ज्ञातव्यं यत् ईशान-लण्डन्-नगरस्य वाल्थम्स्टो-न्यूकास्ले-इत्यादिषु स्थानेषु केचन बृहत्-प्रमाणेन जाति-विरोधी-प्रदर्शनानि आप्रवास-विरोधि-आन्दोलनकारिणः स्वलक्ष्यस्य समीपं गन्तुं असम्भवं कृतवन्तः |.
ब्रिटेनस्य गृहमन्त्री यिवेट् कूपरः अवदत् यत् अधिकाः पुलिसबलाः कदापि प्रतिक्रियां दातुं सज्जाः भवेयुः इति सुनिश्चित्य दृढपुलिसप्रतिक्रियापरिपाटाः निरन्तरं स्वीक्रियन्ते।
अगस्तमासस्य ८ दिनाङ्कपर्यन्तं सम्पूर्णे यूके-देशे हिंसकदङ्गानां भागं गृहीतवन्तः ४८० तः अधिकाः जनाः गृहीताः, प्रायः १५० जनानां विरुद्धं आरोपः कृतः, न्यायव्यवस्थायाः माध्यमेन दर्जनशः जनाः दण्डिताः च सन्ति (उपरि)
प्रतिवेदन/प्रतिक्रिया