समाचारं

विश्वं पश्यन्तु·मध्यपूर्वस्य स्थितिः इजरायल्-देशः सिन्वर-बहुराष्ट्रीय-विमानसेवाः स्वच्छं कर्तुं विमानयोजनानि समायोजयितुं च प्रतिज्ञां करोति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, अगस्त ९ : मध्यपूर्वस्य स्थितिः निरन्तरं क्षीणतां प्राप्नोति। प्यालेस्टिनी इस्लामिक प्रतिरोध-आन्दोलने (हमास) इराणस्य राजधानी तेहरान-नगरे हतस्य इस्माइल-हनीयेह-इत्यस्य स्थाने ७ दिनाङ्के याह्या सिन्वर-इत्यस्य पोलिट्ब्यूरो-संस्थायाः नूतन-नेतृत्वेन नियुक्तः तस्मिन् एव दिने आईडीएफ-सङ्घस्य प्रमुखः हेजी हलेवी इत्यनेन सिन्वरस्य कृते "मृत्युधमकी" जारीकृता ।
इरान्, लेबनान-हिजबुल-आदि-क्षेत्रीय-सशस्त्र-सैनिकाः कदापि इजरायल-विरुद्धं प्रतिकार-कार्याणि आरभुं शक्नुवन्ति इति संभावनां दृष्ट्वा यूके-इजिप्ट्, अमेरिका-देशेभ्यः अन्येभ्यः देशेभ्यः विमानसेवाभिः सुरक्षाजोखिमानां न्यूनीकरणाय अस्मिन् क्षेत्रे स्वस्य उड्डयनयोजनानि समायोजितानि सन्ति .
अगस्तमासस्य ४ दिनाङ्के इजरायलस्य "आयरन डोम्" इति वायुरक्षाव्यवस्था उत्तरे इजरायल्-देशस्य गैलील-क्षेत्रे प्रहारं कृतं रॉकेट्-आघातं अवरुद्धवती । सिन्हुआ समाचार एजेन्सी/ए.पीइजरायल् सिन्वारं स्वच्छं कर्तुं प्रतिज्ञां करोति
हमासः ६ दिनाङ्के घोषितवान् यत् सिन्वारः हमास-पोलिट्ब्यूरो-संस्थायाः नूतनः नेता भविष्यति । प्यालेस्टाइन-मुक्ति-सङ्गठनस्य मुख्यधारा-गुटः प्यालेस्टिनी-राष्ट्रीय-मुक्ति-आन्दोलनम् (फतहः), लेबनान-हिजबुल-सङ्घः च अस्य निर्णयस्य स्वागतं कृतवन्तः । इजरायल्-देशः सिन्वरस्य "भौतिकरूपेण संहारस्य" धमकीम् अयच्छत् ।
६१ वर्षीयः सिन्वरः हमासस्य सैन्यसेनानां प्रमुखः अस्ति, सः "लोह-मुष्टि"-पद्धत्या प्रसिद्धः अस्ति । इजरायलस्य मीडिया-समाचारस्य अनुसारं गत-अक्टोबर्-मासे इजरायल्-देशे हमास-सङ्घस्य आक्रमणस्य मुख्यः योजनाकारः सिन्वरः आसीत् इति विश्वासः अस्ति यत् इजरायल-सेनायाः अनुसरणं न कर्तुं सः गाजा-पट्टिकायां सुरङ्ग-मध्ये दीर्घकालं यावत् निगूढः अस्ति
सिन्वारस्य पूर्ववर्ती हनीयेहस्य हत्या तेहराननगरे जुलैमासस्य ३१ दिनाङ्के अभवत् । हमास-इरान्-देशयोः द्वयोः अपि इजरायल्-देशस्य हत्यायाः दोषः कृतः । इजरायल्-देशः एतत् न स्वीकृतवान्, न च अङ्गीकृतवान् । हनियाहस्य हत्यायाः पूर्वदिने इजरायल्-देशस्य विमान-आक्रमणे लेबनान-देशस्य हिज्बुल-सङ्घस्य एकः वरिष्ठः सैन्यसेनापतिः मृतः ।
एषः याह्या सिन्वारः (सञ्चिकाचित्रम्) गाजानगरे २०१७ तमस्य वर्षस्य मे-मासस्य प्रथमदिनाङ्के गृहीतः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो विसम नस्सर)उपर्युक्तहत्यायाः अनन्तरं इरान्-देशः, हमास-लेबनान-हिजबुल-सहिताः क्षेत्रीयसशस्त्रसेनाः च इजरायल्-देशस्य विरुद्धं प्रतिकारं कर्तुं प्रतिज्ञां कृतवन्तः । इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू ७ दिनाङ्के उक्तवान् यत् इजरायल् "स्वस्य रक्षणाय" दृढनिश्चयः अस्ति तथा च "रक्षात्मक-आक्रामक-स्तरयोः" सज्जः अस्ति
इरान्-लेबनान-हिजबुल-सङ्घयोः प्रतिकारस्य धमकीम् अवाप्तवान् अपि इजरायल्-देशः गाजा-पट्टिकायां सैन्य-कार्यक्रमं मन्दं न कृतवान् । ७ दिनाङ्के इजरायलसेना उत्तरगाजापट्टे बेइत् हनौन्, बेत् लाहियेह इत्येतयोः अनेकक्षेत्रेषु जनानां कृते निष्कासनसूचनाः जारीकृत्य उत्तरगाजापट्टे गाजानगरं प्रति निष्कासनं कर्तुं पृष्टवती
तदतिरिक्तं इजरायलसेना ७ दिनाङ्के गाजानगरे खान यूनिस्, हमास-लक्ष्ययोः उपरि आक्रमणं निरन्तरं कृतवती, यस्य परिणामेण न्यूनातिन्यूनं १३ जनाः मृताः एजेन्सी फ्रांस्-प्रेस् इत्यनेन इजरायलस्य मुख्याधिकारी हलेवी इत्यस्य उद्धृत्य ७ दिनाङ्के उक्तं यत् इजरायलसेना "सिन्वरं अन्विष्य तस्य उपरि आक्रमणं करिष्यति" इति, येन हमासः पुनः नेतृत्वपरिवर्तनस्य सामना कर्तुं बाध्यः अभवत्
अगस्तमासस्य ६ दिनाङ्के लेबनानदेशस्य राजधानी बेरूतनगरे हिजबुलसङ्घस्य वरिष्ठसैन्यसेनापतिः फौआद् शुकुर् इत्यस्य स्मरणार्थं हिजबुल-नेता नस्रुल्लाहः दूरदर्शने भाषणं कृतवान् सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो बिलाल जार्वी)अनेकदेशेभ्यः विमानसेवाः आईएसआईएल-वायुक्षेत्रे उड्डयनं परिहरन्ति
फ्रांसदेशस्य राष्ट्रपतिः इमैनुएल मैक्रोन् इत्यनेन ७ दिनाङ्के इरान्-इजरायल-देशयोः आग्रहः कृतः यत् ते "प्रतिकारस्य नूतनं दौरं" परिहरन्तु । ईरानीराष्ट्रपतिः मसूद पेजेश्चियान् इत्यनेन उक्तं यत् यदि पाश्चात्त्यदेशाः वास्तवमेव युद्धं निवारयितुम् इच्छन्ति तर्हि तेषां "तत्क्षणमेव इजरायलस्य शस्त्रविक्रयणं समर्थनं च स्थगितव्यम्" इति।
अमेरिकीमाध्यमानां समाचारानुसारं अन्तिमेषु वर्षेषु अमेरिकादेशः इजरायल्-देशाय प्रतिवर्षं कोटि-कोटि-रूप्यकाणां शस्त्र-समर्थनं कृतवान् । गतवर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य आरम्भस्य अनन्तरं बाइडेन्-प्रशासनेन इजरायल्-देशाय १००-तमेभ्यः अधिकेभ्यः शस्त्र-विक्रय-आदेशेभ्यः मौनेन अनुमोदनं कृत्वा पूर्णं कृतम्, यत्र सटीक-निर्देशित-गोलाबारूदः, तोप-गोलानि इत्यादीनि प्रदत्तानि, येषु केवलं द्वौ व्यवहारौ सार्वजनिकरूपेण कृताः आसन्।
मध्यपूर्वे तनावानां प्रभावः अनेकेषां देशानाम् विमानमार्गविन्यासः अभवत् । ब्रिटिशसर्वकारेण देशस्य विमानकम्पनीभ्यः ७ दिनाङ्के लेबनानदेशस्य वायुक्षेत्रं परिहरन्तु इति आह । विमानस्य स्थितिं निरीक्षमाणस्य २४ घण्टानां फ्लाइट् रडार् इति जालपुटस्य आँकडाभिः पुष्टिः कृता यत् सम्प्रति यूके-देशात् लेबनान-देशं प्रति विमानयानानि नास्ति इति ।
अगस्तमासस्य प्रथमे दिनाङ्के लेबनानदेशस्य राजधानी बेरूतनगरे हिजबुल-सङ्घस्य सदस्याः हिज्बुल-सङ्घस्य वरिष्ठस्य सैन्यसेनापतिस्य फौआद् शुकुरस्य अन्त्येष्टौ भागं गृहीतवन्तः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो बिलाल जार्वी)द्वितीयदिने सिङ्गापुरविमानसेवायाः मार्गः अपि ईरानीवायुक्षेत्रेण भ्रमितवान् । अन्तर्राष्ट्रीयविमानपरामर्शदातृसंस्थायाः विमानसञ्चालनसमूहस्य सूचना ज्ञायते यत् मिस्रदेशस्य विमानसेवाः अधुना ईरानीवायुक्षेत्रं परिहरन्ति। मिस्रस्य नागरिकविमानविभागेन ७ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् इरान् ७ दिनाङ्के स्थानीयसमये ११:३० तः १४:३० पर्यन्तं, ८ दिनाङ्के च ४:३० तः ७:३० पर्यन्तं स्वस्य वायुक्षेत्रे सैन्यअभ्यासं करिष्यति। इजिप्ट्देशे सुरक्षाचिन्ताकारणात् आन्तरिकविमानसेवासु प्रतिबन्धः कृतः ।
अनेके अमेरिकीविमानसंस्थाः अपि विमानमार्गान् समायोजितवन्तः । युनाइटेड् एयरलाइन्स् इत्यनेन पूर्वं सुरक्षाचिन्तानां कारणात् मध्य इजरायल्-नगरस्य तेल अवीव-नगरं प्रति विमानयानानां निलम्बनस्य घोषणा कृता आसीत्, ७ दिनाङ्के च घोषितं यत् सः निलम्बन-उपायान् निरन्तरं कार्यान्वयिष्यति इति डेल्टा एयरलाइन्स् इत्यनेन न्यूयॉर्कतः तेल अवीवपर्यन्तं विमानयानस्य निलम्बनस्य अवधिः अपि अस्य मासस्य ३१ दिनाङ्कपर्यन्तं विस्तारिता। (वाङ्ग यिजुन्) ९.
प्रतिवेदन/प्रतिक्रिया