समाचारं

"देशाः दृढतया कार्यवाही अवश्यं कुर्वन्ति"! अफ्रीका सीडीसी तत्काल अपील

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आफ्रिकारोगनियन्त्रणनिवारणकेन्द्रेण आफ्रिकादेशेभ्यः ८ दिनाङ्के तत्कालं कार्यवाही कर्तुं आह्वानं कृतम्।आफ्रिका-महाद्वीपे वानर-महामारी निरन्तरं न प्रसारयितुं ।

८ दिनाङ्के आफ्रिका-रोगनियन्त्रण-निवारणकेन्द्रस्य निदेशकः जीन् कासिया इत्यनेन ऑनलाइन-समागमे उक्तं यत्,आफ्रिकादेशस्य न्यूनातिन्यूनं १६ देशाः सम्प्रति वानररोगेण प्रभाविताः सन्ति;२०२३ तमे वर्षे समानकालस्य तुलने आफ्रिकादेशे अस्मिन् वर्षे वानररोगस्य १६०% वृद्धिः अभवत् । स आह ।आफ्रिकादेशे सम्प्रति प्रसृतायाः वानररोगस्य महामारीयाः निवारणाय देशैः दृढं कार्यं कर्तव्यम्।

"विषाणुः उत्परिवर्तितः अस्ति, नूतनानां संक्रमणविधिषु अनुकूलः च अभवत्" इति सः अवदत् यत् प्रारम्भे केवलं पशूनां मनुष्याणां च सम्पर्कद्वारा एव वानररोगः संक्रमितः आसीत्, परन्तु अधुना मुख्यतया यौनसम्बन्धेन एव संक्रमितः भवति, यत् प्रकरणानाम् वृद्धेः कारणम् अस्ति

कासिया इत्यस्य मतं यत् वानररोगस्य समये अन्वेषणं चिकित्सा च न भवति इति अपि अस्य रोगस्य तीव्रप्रसारस्य प्रमुखं कारणम् अस्ति । तदतिरिक्तं जलवायुपरिवर्तनादिकारकैः अपि अस्य रोगस्य प्रसारः अधिकः अभवत् ।

वानरचक्षिका वायरल-जूनोटिक-रोगः अस्ति । मनुष्येषु वानरस्य संक्रमणस्य आरम्भिकलक्षणं ज्वरः, शिरोवेदना, मांसपेशीवेदना, पृष्ठवेदना, सूजनं च लसिकाग्रन्थिः च सन्ति, ये पश्चात् मुखस्य शरीरे च व्यापकरूपेण दाहरूपेण विकसितुं शक्नुवन्ति अधिकांशः जनाः ये संक्रमिताः भवन्ति ते कतिपयेषु सप्ताहेषु एव स्वस्थाः भवन्ति, परन्तु केचन गम्भीररुग्णाः भवन्ति अथवा म्रियन्ते अपि ।

१९७० तमे वर्षे काङ्गो-गणराज्ये मानवस्य चेचक-वायरसस्य प्रथमः प्रकरणः आविष्कृतः ततः परं मुख्यतया पश्चिमे मध्य-आफ्रिका-देशे च एषः विषाणुः प्रचलितः आसीत् २०२२ तमस्य वर्षस्य मे-मासात् आरभ्य विश्वस्य १०० तः अधिकेषु देशेषु प्रदेशेषु च वानररोगस्य प्रकरणाः ज्ञाताः सन्ति ।विश्वस्वास्थ्यसङ्गठनेन तस्मिन् एव वर्षे जुलैमासे वानरमहामारी "अन्तर्राष्ट्रीयचिन्ताजनकजनस्वास्थ्य आपत्कालः" इति घोषितम्, २०२३ तमस्य वर्षस्य मेमासपर्यन्तं एषा स्थितिः न हृता

स्रोतः - सीसीटीवी न्यूज, सीसीटीवी वित्त

प्रतिवेदन/प्रतिक्रिया