समाचारं

मुक्तमताधिकारः, उपब्राण्ड्-परीक्षणं, नूतन-चीनी-पेस्ट्री-सामूहिक-रूपान्तरणं च

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतने, त्रीणि "Ruanhuhu" पेस्ट्री भण्डाराः Changsha, Hunan मध्ये एकत्रैव उद्घाटितानि तेषां अन्यपरिचयः नूतनेन चीनीय पेस्ट्री ब्राण्ड Momo Dim Sum ब्यूरो द्वारा प्रारब्धः नूतनः ब्राण्ड् अस्ति, यतः सः पश्चात्तापं कृतवान् एकवर्षं यावत् हुनानविपण्यम्।

एकदा मोमो मिष्टान्नब्यूरो, हुटौ ब्यूरो, लुक्सिहे च सह मिलित्वा त्रयः नूतनाः चीनीयपेस्ट्रीशृङ्खलाब्राण्ड् इति प्रसिद्धाः आसन् यस्मात् संस्थाः निवेशं ग्रहीतुं न शक्तवन्तः २०२० तमे वर्षे ब्राण्ड्-स्थापनात् वित्तपोषणं प्राप्तुं च २०२३ तमे वर्षे हुनान-प्रान्तात् बहिः मार्केट्-तः निवृत्तिपर्यन्तं मोमो-मिष्टान्न-ब्यूरो-संस्थायाः नूतन-चीनी-पेस्ट्री-उद्योगस्य तीव्र-विस्तारात् आरभ्य भण्डार-निवृत्ति-संकोचनपर्यन्तं कष्टप्रद-कालः अनुभवितः अस्ति

मोमो डिम सम ब्यूरो इत्यनेन उपब्राण्ड्-परीक्षणस्य अतिरिक्तं लुक्सिहे इत्यनेन अद्यैव फ्रेंचाइजी उद्घाटिता तथा च "शतानि नगराणि सहस्राणि च भण्डाराः" इति योजना प्रस्ताविता हुटौ ब्यूरो इत्यस्य दिवालियापनस्य परिसमापनार्थं लेनदारस्य आवेदनं अस्मिन् वर्षे मार्चमासे न्यायालयेन स्वीकृतम्। अद्यतनस्य नूतनानां चीनीयपेस्ट्री-ब्राण्ड्-समूहानां भाग्यं भिन्नं वर्तते ।

मोमो डिम सम ब्यूरो उपब्राण्ड् प्रारम्भ

"Ruanhuhu" इत्यस्य WeChat सार्वजनिकलेखस्य लघुकार्यक्रमस्य च सूचना दर्शयति यत् ब्राण्ड् चावलस्य केकश्रृङ्खलायाः उत्पादेषु केन्द्रितः अस्ति। ज्ञातव्यं यत् "Ruanhuhu" इति नूतनस्य चीनीयपेस्ट्री Momo Dim Sum Bureau इत्यस्य उपब्राण्ड् अस्ति, ग्राहकैः स्वपुरस्कारस्य मोचनार्थं प्रेषितं ग्राहकसेवानाम अपि "Momo Little Lion" इति अस्ति

आँकडानुसारं मोमो मिष्टान्न ब्यूरो इत्यस्य मूलकम्पनी चाङ्गशा यिबिङ्ग्यचेङ्ग् केटरिंग् मैनेजमेण्ट् कम्पनी लिमिटेड् इत्यस्य स्थापना २०२० तमे वर्षे अभवत् ।एकदा एषा त्रीणि नवीनाः चीनीयपेस्ट्री चेन ब्राण्ड् इति प्रसिद्धा आसीत् यस्मात् संस्थाः निवेशं न हृतुं शक्नुवन्ति स्म, यत्र हुटौ अपि अस्ति ब्यूरो तथा लुक्सिहे। २०२२ तमस्य वर्षस्य जूनमासपर्यन्तं मोमो डिम् सम ब्यूरो इत्यनेन कुलम् ६ राउण्ड् वित्तपोषणं प्राप्तम्, पूंजीसाहाय्येन च क्रमेण चाङ्गशातः बहिः विस्तारं कृत्वा बीजिंग, हाङ्गझौ, वुहान इत्यादिषु नगरेषु नियोजितम् अस्ति

परन्तु २०२२ तमे वर्षे आरम्भे मोमो डिम् सम ब्यूरो स्वस्य संगठनात्मकसंरचनायाः समायोजनं कुर्वन् अस्ति इति वार्ता बहिः आगता, यत् एतत् ब्राण्ड्-केन्द्रितात् संचालन-केन्द्रित-रूपेण परिणमति, तथा च तस्य ब्राण्डस्य ४०% भागः कर्मचारिणः परित्यक्ताः भविष्यन्ति स्म। मोमो मिष्टान्न ब्यूरो इत्यस्य संस्थापकः वाङ्ग युक्सियाओ तस्मिन् समये अवदत् यत् मोमो मिष्टान्न ब्यूरो इत्यस्य पृष्ठभागस्य समायोजनानुपातः २०% तः न्यूनः अस्ति, यत् कुलकर्मचारिणां २% तः न्यूनम् अस्ति .

२०२३ तमे वर्षे प्रवेशं कृत्वा वुहान्, हाङ्गझौ, बीजिंगनगरेषु मोमो डिम् सम ब्यूरो भण्डाराः क्रमेण बन्दाः भविष्यन्ति । मोमो डिम सम ब्यूरो इत्यनेन तस्मिन् समये व्याख्यातं यत् तस्य चरणबद्धं रणनीतिकं ध्यानं हुनान्-नगरे केन्द्रीकरणं भवति, अग्रपङ्क्तिः च अस्थायीरूपेण भवति, यत्र भण्डाराः बन्दाः आसन्, तेषु नगरेषु "पुनः आगमिष्यन्ति" इति तदनन्तरं कम्पनी उत्पादेषु अधिका ऊर्जा व्ययितवती एकं स्पष्टं प्रकटीकरणं यत् उत्पादः SKU (एकः उत्पादः) पूर्वापेक्षया अधिकं समृद्धः अस्ति। उन्नतभण्डारस्य मासिकविक्रयः १२ लक्षं युआन् आसीत्, यत्र सर्वाधिकं विक्रयः २८ लक्षं युआन् अतिक्रान्तवान् ।

मोमो डिम् सम ब्यूरो इत्यस्य संस्थापकः वाङ्ग युक्सियाओ इत्यनेन २०२३ तमस्य वर्षस्य जुलैमासे बीजिंग न्यूज इत्यस्य संवाददात्रे अग्रपङ्क्तौ संकोचनस्य पुष्टिः कृता । भविष्ये मोमो डिम सम ब्यूरो हुनानतः बहिः विपण्येषु पुनः आगमिष्यति वा इति विषये सा अवदत् यत्, "अहं भविष्ये अवश्यमेव पुनः गमिष्यामि। यथा वयं कथं पुनः गमिष्यामः इति विषये अद्यापि स्पष्टं नास्ति, अतः अस्माभिः पूर्वं पूर्णतया सज्जता भवितुमर्हति गच्छति।"

WeChat लघु कार्यक्रमं दर्शयति यत् Momo Dim Sum Bureau इत्यस्य सम्प्रति चाङ्गशा, चाङ्गडे, हेङ्गयाङ्ग, शाओयाङ्ग, तथा च झुझौ, हुनान् इत्यत्र ३७ भण्डाराः सन्ति, येषु ३२ चाङ्गशा इत्यत्र स्थिताः सन्ति अन्येषु प्रान्तेषु कोऽपि भण्डारः नास्ति यदा २०२१ तमस्य वर्षस्य अन्ते बीजिंग-नगरस्य प्रथमः भण्डारः उद्घाट्यते तदा मोमो डिम् सम ब्यूरो इत्यस्य देशे ६० तः अधिकाः भण्डाराः भविष्यन्ति ।

मोमो डिम सम ब्यूरो इत्यस्य उपब्राण्ड्रूपेण "सॉफ्ट टाइगर टाइगर" अधुना हुनान् झाओजियान् खानपानप्रबन्धनकम्पनी लिमिटेड् इत्यनेन सह सम्बद्धः अस्ति । Tianyancha दर्शयति यत् कम्पनी नवम्बर 2023 तमे वर्षे 2 मिलियन युआन इत्यस्य पंजीकृतपूञ्जीया सह स्थापिता अभवत्, अस्य स्वामित्वं 100% Changsha Yibingyicheng Catering Management Co., Ltd., Momo Dessert Bureau इत्यस्य मूलकम्पनीयाः अस्ति, वर्तमानकाले च 3 शाखाः सन्ति चाङ्गशा नगरम् .

"सॉफ्ट टाइगर टाइगर" इत्यस्य ब्राण्ड्-स्थापनस्य, भण्डार-उद्घाटन-योजनायाः विषये वाङ्ग युक्सियाओ इत्यनेन अगस्त-मासस्य ५ दिनाङ्के बीजिंग-न्यूज-पत्रिकायाः ​​संवाददात्रे उत्तरं दत्तं यत्, ब्राण्ड् अद्यापि मॉडल्-परीक्षण-पदे अस्ति, तस्य समाप्तेः अनन्तरं जनसामान्यं प्रति प्रकटितं भविष्यति

नूतनानां चीनीयपेस्ट्रीनां उतार-चढावः

लुक्सिहे, हुटौ ब्यूरो, मोमो डिम् सम ब्यूरो च कदाचित् चीनदेशस्य त्रयः प्रमुखाः नूतनाः पेस्ट्री-ब्राण्ड् आसन्, परन्तु अधुना तेषां भाग्यं भिन्नम् अस्ति ।

२०२० तमस्य वर्षस्य आरम्भात् एव "सर्व उपभोक्तृ-उत्पादाः पुनः निर्मातुं योग्याः सन्ति" इति नारा निवेश-वृत्ते प्रायः प्रतिध्वनितम्, बेकिंग-पट्टिकायाः ​​अपि निवेशस्य उल्लासः आरब्धः केवलं २०२१ तमे वर्षे मोमो डिम् सम ब्यूरो वित्तपोषणस्य त्रयः दौराः आरभ्यते, तथा च हुटौ ब्यूरो, लुक्सिहे, पापा ताङ्ग, ज़ुआन्मा, पशुपालनम् इत्यादीनां बेकिंग् ब्राण्ड्-संस्थानां अपि पूंजीसमर्थनं प्राप्तम् अस्ति

बीजिंग न्यूज इत्यस्य संवाददातृणा सह पूर्वसाक्षात्कारे वाङ्ग युक्सियाओ इत्यनेन उक्तं यत् देशस्य बृहत्तमस्य बेकिंग ब्राण्ड् इत्यस्य वार्षिकं राजस्वं केवलं २ अरब युआन् इत्यस्मात् अधिकं भवति, तथा च उद्योगे कोऽपि निरपेक्षः अग्रणीः ब्राण्ड् नास्ति "अपेक्षितम् अस्ति यत् एतत् भविष्यति हेटेया-नैक्स्यू-सदृशं भवितुं त्रयः पञ्च वर्षाणि यावत् समयः भवति।" वास्तविकं शिरः-प्रभावं निर्मायताम्।"

मोमो डिम् सम ब्यूरो केवलं शीर्ष बेकिंग ब्राण्ड् लक्ष्यं न करोति। राजधानीयाः साहाय्येन हुटौ ब्यूरो २०२१ तमे वर्षे चाङ्गशातः बहिः स्वस्य विस्तारं त्वरितवान्, ग्वाङ्गझौ, शङ्घाई, बीजिंग, वुहान, शेन्झेन् इत्यादीनां पञ्चनगरेषु प्रवेशं कृतवान् २०२३ तमे वर्षे हुटौ ब्यूरो मोमो डिम् सुम् ब्यूरो इत्यस्मात् पूर्वं वुहान-नगरस्य बहिः अन्येभ्यः प्रमुखेभ्यः विपण्येभ्यः निवृत्तः अभवत्, चाङ्गशा-नगरे तस्य आधारशिबिरं च धारयितुं असमर्थः अभवत् ।

हुटौ ब्यूरो इत्यस्य आधिकारिकं वीचैट् सार्वजनिकलेखेन एकदा नवम्बर २०२२ तमे वर्षे "हुटौ ब्यूरो इत्यस्मिन् केषाञ्चन परिवर्तनानां विषये भवद्भिः सह वार्तालापं कर्तुम् इच्छामि" इति लेखः स्थापितः (पश्चात् विलोपितः), यत् हुटौ ब्यूरो विशालवित्तीयदबावस्य सामनां कुर्वन् अस्ति तथा च अस्थायीरूपेण केभ्यः क्षेत्रीयेभ्यः निवृत्तः अस्ति इति markets in the future, it will पूर्वचीन-दक्षिण-चीनयोः आधारेण परितः नगरेभ्यः विकीर्णं भवति । तस्मिन् एव वर्षे डिसेम्बर्-मासस्य १२ दिनाङ्के हुटौ ब्यूरो इत्यनेन मताधिकारस्य उद्घाटनस्य घोषणा कृता, समानान्तरबृहत्-परिमाणे परिचालनेषु प्रत्यक्ष-सञ्चालन + व्यापार-साझेदारानाम् कृते स्थानान्तरितम् २०२३ तमस्य वर्षस्य जनवरीमासे हुटौ ब्यूरो-संस्थायाः वित्तपोषणरूपेण दशकोटि-युआन्-रूप्यकाणि प्राप्तानि इति वार्ता आसीत् तथापि मासद्वयानन्तरं कर्मचारिणः अवदन् यत् सः मालिकः पलायितः अभवत्, आपूर्तिकर्ताभ्यः कुलम् २० कोटि-युआन्-रूप्यकाणां भुक्तिः, किराया, ऋणं च ऋणी अस्ति , वेतनं च, दिवालियापनस्य मार्गे आसीत् ।

जनवरी २०२४ तमे वर्षे हुटौ ब्यूरो इत्यस्य मूलकम्पनी शङ्घाई वानवु युयङ्ग् केटरिंग मैनेजमेण्ट् कम्पनी लिमिटेड् ("वानवु यूयाङ्ग" इति उच्यते, इत्यनेन नूतनं दिवालियापनसमीक्षाप्रकरणं योजितम् आवेदकः शेङ्ग मौमौ दावान् अकरोत् यत् वानवु युयङ्गः भुक्तिं कर्तुं असमर्थः अस्ति off due debts and lacked स्पष्टसॉल्वेन्सी इत्यस्य आधारेण दिवालियापनपरिसमापनार्थं न्यायालये आवेदनं कुर्वन्तु। मार्चमासे शाङ्घाई-क्रमाङ्कस्य ३ मध्यवर्तीजनन्यायालयेन वानशेङ्ग-युयी इत्यस्य दिवालियापन-आवेदनं स्वीकृतम् ।

एकः अन्तःस्थः पूर्वं बीजिंग-न्यूज-पत्रिकायाः ​​संवाददात्रे अवदत् यत् नूतनाः चीनीय-पेस्ट्री-ब्राण्ड्-समूहाः तीव्रगत्या विस्तारं प्राप्नुवन्ति, उपभोक्तृनिवेशः वित्तपोषणं च मूलतः २०२२ तमे वर्षे स्थगितम् भविष्यति . परन्तु नूतन चीनी पेस्ट्री ब्राण्ड् बेकिंगस्य अन्तर्निहिततर्कं मौलिकरूपेण न परिवर्तयति उत्पादाः अत्यन्तं समरूपाः सन्ति तथा च पाश्चात्य बेकिंग इत्यस्मात् कोऽपि अत्यावश्यकः अन्तरः नास्ति। भण्डारं संकुचितं कृत्वा प्रत्येकस्मिन् भण्डारे उत्तमं कार्यं कर्तुं बुद्धिमान् कदमः अस्ति।

अन्तर्धानं कृतस्य हुटौ ब्यूरो इत्यस्य, हुनान्-नगरं प्रति निवृत्तस्य मोमो डिम् सम ब्यूरो इत्यस्य च तुलने लुक्सिहे कतिपयेषु नूतनेषु चीनीय-पेस्ट्री-ब्राण्ड्-मध्ये अन्यतमम् अस्ति यत् अद्यापि राष्ट्रिय-विपण्यं धारयितुं शक्नोति सूचनाः दर्शयति यत् लुक्सिहे इत्यस्य स्थापना २०१३ तमे वर्षे जियांग्सू-प्रान्तस्य नानजिङ्ग्-नगरे अभवत् ।संस्थापकः हुआङ्ग् जिन् "बेकिंगस्य गृहनगरात्" यिंगटान्-नगरात् आगतः

२०२३ तमस्य वर्षस्य जनवरीमासे लुक्सिहे इत्यनेन लोङ्गबाई कैपिटलतः बैलियाङ्गाओ कैपिटल इत्यस्मात् च कोटिकोटि युआन् वित्तपोषणं प्राप्तम् । परन्तु २०२४ तमस्य वर्षस्य जुलैमासे सदैव प्रत्यक्षसञ्चालनप्रतिरूपं स्वीकृत्य लुक्सिहे इत्यनेन अपि बाह्यभागिनां नियुक्तिः आरब्धा, "१०० नगराणि दशसहस्राणि च भण्डाराः" इति योजना प्रस्ताविता

हेहोङ्ग-परामर्शस्य श्रृङ्खला-उद्योग-विशेषज्ञः महाप्रबन्धकः च वेन झीहोङ्गः मन्यते यत् मम देशस्य बेकरी-विपण्यं कुलम् अस्ति, विकासाय च स्थानं वर्तते, परन्तु विपण्यं अधिकतया क्षेत्रीय-ब्राण्ड्-शृङ्खलानां वर्चस्वं वर्तते, अत्यन्तं एकाग्रं च नास्ति |. लुक्सिहे पूर्वं प्रत्यक्षसञ्चालने केन्द्रितः आसीत्, यत्र सीमितविस्तारः मार्केट्-प्रवेशः च अस्ति । मोमो डिम सम ब्यूरो इत्यस्य एव ब्राण्ड् प्रभावः उत्पादरेखायाः आधारः च अस्ति, परन्तु मुख्यब्राण्डस्य पूर्वं उपब्राण्ड् प्रारम्भः बृहत् जातः, यत् प्रतिबिम्बयति यत् तस्य पृष्ठतः दलस्य सामर्थ्यं नवीनतायां निहितम् अस्ति तथा च ब्राण्ड् निर्मातुं क्षमता नास्ति बृहत्तरः एषः मार्गः अवलम्बते।

बीजिंग न्यूजस्य मुख्यसम्वादकः गुओ टाई

सम्पादक किन शेंगनान

प्रूफरीडर लियू बाओकिंग