समाचारं

"मया भयंकरः त्रुटिः कृता"! ओलम्पिकक्रीडायां ब्रेकिंग न्यूजः, एकः क्रीडकः निरुद्धः अभवत्

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस्-पुलिसः अभियोजकाः च ७ दिनाङ्के प्रकटितवन्तः यत् पेरिस्-ओलम्पिक-क्रीडायां भागं गृह्णन्तः जनाः...तस्मिन् दिने प्रातःकाले कोकेनक्रयणस्य शङ्कायाः ​​कारणेन आस्ट्रेलियादेशस्य हॉकीक्रीडकः टॉम् क्रेग् फ्रांसदेशस्य पुलिसैः निरुद्धः ।

अन्ततः क्रेग् इत्यस्मै आरोपस्य अपेक्षया चेतावनी दत्ता, तस्मिन् दिने सः मुक्तः अभवत् ।क्रेग् इदानीं ओलम्पिकग्रामात् बहिः गतः,अस्य ओलम्पिकक्रीडायाः समापनसमारोहे उपस्थितः न भविष्यति।

ऑस्ट्रेलिया-देशस्य ओलम्पिक-दलस्य हॉकी-क्रीडकः टॉम् क्रेग् (केन्द्रे) पेरिस्-ओलम्पिक-क्रीडायाः समये क्रीडति । स्रोतः सीसीटीवी न्यूज क्लाइंट

एजेन्स फ्रान्स्-प्रेस् इत्यनेन फ्रांसदेशस्य पुलिसस्रोतानां उद्धृत्य उक्तं यत् २८ वर्षीयः आस्ट्रेलियादेशस्य हॉकीदलस्य मध्यक्षेत्रस्य खिलाडी क्रेग् ७ दिनाङ्के स्थानीयसमये प्रायः ०:३० वादने मध्यपेरिस्नगरस्य एकस्य अपार्टमेण्टभवनस्य समीपे गृहीतः।सः १७ वर्षीयस्य मादकद्रव्यव्यापारिणः कृते कोकेन् क्रीतवान् इति पुलिस शङ्कते।

नाम न प्रकाशयितुं प्रार्थयन् पुलिसस्रोतः अवदत् यत् यदा क्रेग् गृहीतः तदा तस्य समीपे प्रायः एकग्रामं कोकेन् आसीत्। सः यस्य मादकद्रव्यव्यापारिणः सह व्यवहारं कुर्वन् आसीत् सः अपि तस्य व्यक्तिस्य उपरि अन्यैः कतिपयैः औषधैः सह गृहीतः आसीत्, यथा एक्स्टसी, कृत्रिममादकद्रव्याणि च ।

पेरिसस्य अभियोजककार्यालयेन एकस्मिन् प्रतिवेदने पुष्टिः कृता यत् एकः आस्ट्रेलियादेशस्य क्रीडकः मादकद्रव्यक्रयणस्य शङ्कायाः ​​कारणेन निरुद्धः अभवत् पुलिसैः पेरिसस्य ९ तमे अरोन्डिसेमेण्ट् इत्यस्मिन् भवनस्य कोणे ६ दिनाङ्के विलम्बेन रात्रौ यावत् प्रातःकाले यावत् मादकद्रव्यस्य लेनदेनं कृतम् ७ तमः । प्रतिवेदने कस्यचित् नाम न उक्तम्।

क्रेग् केवलं चतुर्थे दिनाङ्के नेदरलैण्ड्-देशस्य विरुद्धं क्वार्टर्-फाइनल्-क्रीडायां आस्ट्रेलिया-देशस्य हॉकी-दलस्य प्रतिनिधित्वं कृतवान् । यदा सः पुलिस-स्थानकात् निर्गतवान् तदा सः पत्रकारैः सह अवदत् यत् - "अहं गत-२४ घण्टेषु यत् घटितं तस्य क्षमायाचनां कर्तुम् इच्छामि। अहं भयंकरं त्रुटिं कृतवान्, मम कार्याणां पूर्णं उत्तरदायित्वं च गृह्णामि सः अपि अवदत् यत् तस्य व्यक्तिगतव्यवहारः "न करोति reflect his family." , मम सङ्गणकस्य सहचराः, हॉकीक्रीडा तथा च आस्ट्रेलिया-ओलम्पिक-दलस्य मूल्यानि।"

ऑस्ट्रेलिया-देशस्य ओलम्पिक-समित्या पश्चात् ७ दिनाङ्के उक्तं यत् क्रेग्-इत्यस्य उपरि औपचारिकरूपेण आरोपः न कृतः, न्यायाधीशेन चेतवन् सः मुक्तः अभवत् ।

आस्ट्रेलिया-देशस्य प्रतिनिधिमण्डलस्य प्रमुखा आना मियारेस् इत्यनेन उक्तं यत् क्रेग् क्षमायाचनां कृतवान्, पश्चातापं प्रकटितवान्, त्रुटिं कृतवान् इति च स्वीकृतवान् । क्रेग् परिणामस्य सामनां करिष्यति, ओलम्पिकस्य अवशिष्टं यावत् स्वस्य स्थितिं नष्टं करिष्यति च । "सः ओलम्पिकग्रामात् बहिः गतः। मम अवगमनानुसारं ओलम्पिकक्रीडायाः समापनसमारोहे भागं ग्रहीतुं पुनः आगन्तुं तस्य अभिप्रायः नास्ति, अभिप्रायः अपि सः भागं ग्रहीतुं न शक्नोति।

स्रोतः - सिन्हुआ न्यूज एजेन्सी

प्रतिवेदन/प्रतिक्रिया