समाचारं

Yuandian丨संयुक्तराज्यस्य डोपिंगविरोधी एजेन्सी केषां नियमानाम् उल्लङ्घनं कृतम्?

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगसमये अगस्तमासस्य ८ दिनाङ्के सायं चीनस्य डोपिंगविरोधी केन्द्रेण संयुक्तराज्यसंस्थायाः डोपिंगविरोधी एजेन्सी (USADA) इत्यनेन डोपिंग-उल्लङ्घनस्य आच्छादनस्य स्वतन्त्र-अनुसन्धानस्य आह्वानं कृतम्
पूर्वदिने विश्वडोपिंगविरोधी एजेन्सी (WADA) इत्यनेन प्रासंगिकप्रतिवेदनानां प्रतिक्रिया दत्ता आसीत् यत् संयुक्तराज्यस्य डोपिंगविरोधी एजेन्सी (USADA) इत्यनेन डोपिंगविरोधी एथलीट्-क्रीडकान् बहुवर्षेभ्यः स्पर्धां कर्तुं अनुमतिः दत्ता, तथा च एते डोपिंगविरोधी नियमानाम् उल्लङ्घनानि कदापि न अभवन् दण्डितः प्रकाशितः वा अनुमोदितः वा।
रायटर्स् इत्यनेन ७ दिनाङ्के एकः लेखः प्रकाशितः यत् अमेरिकादेशः डोपिंग-विनियमानाम् उल्लङ्घनं कुर्वन्तः क्रीडकाः तथाकथित- "सूचनाकाराः" (गुप्तरूपेण) कार्यं कर्तुं, अन्येषां डोपिंग-क्रीडकानां विषये सूचनां दातुं च अनुमतिं ददाति, दण्डं विना। एते तथाकथिताः "सूचकाः" अन्यैः क्रीडकैः सह स्पर्धां कर्तुं शक्नुवन्ति ।
वाडा इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत् यूएसएडीए इत्यस्य उपरि उल्लिखितानि कार्याणि प्रत्यक्षतया विश्वविरोधी डोपिंग संहितायां उल्लङ्घयन्ति, यत्र अवश्यमेव यूएसएडीए इत्यस्य स्वविनियमाः अपि सन्ति
WADA कथनस्य स्क्रीनशॉट्
अमेरिकनजनाः केषां विशिष्टनियमानां उल्लङ्घनं कुर्वन्ति स्म ?
सर्वप्रथमं ते विनियमस्य अनुच्छेदस्य १४ "गोपनीयता, रिपोर्टिंग्" इति प्रावधानानाम् उल्लङ्घनं कृतवन्तः ।
अस्मिन् लेखे अपेक्षितं यत् सकारात्मकपरीक्षापरिणामानां, एटिपिकलपरिणामानां च अन्येषां सूचनानां कृते परिणामप्रबन्धनस्य उत्तरदायी डोपिंगविरोधी संस्थायाः एथलीट्-अन्यपक्षेभ्यः सूचनां दातव्या, तथा च राष्ट्रिय-डोपिंग-विरोधी-सङ्गठनेभ्यः अन्तर्राष्ट्रीय-व्यक्तिगत-कार्यक्रमेभ्यः च सूचितव्यम् फेडरेशन्स् तथा वाडा सूचनाः।
परन्तु वाडा-संस्थायाः वक्तव्यात् द्रष्टुं शक्यते यत् २०११ तमे वर्षात् यूएसएडीए-संस्थायाः स्टेरॉयड्-एरिथ्रोपोइएटिन् (EPO)-इत्येतयोः प्रयोगं कृतवन्तः क्रीडकाः न्यूनातिन्यूनं त्रयेषु प्रकरणेषु आरोपात् दण्डात् च मुक्ताः अभवन्, येन एते क्रीडकाः तथाकथितानां गुप्तसूचकाः इव कार्यं कर्तुं शक्नुवन्ति सेवानिवृत्तिपर्यन्तं स्पर्धां कुर्वन्ति।
अपि च, १० वर्षाणि यावत् यूएसएडीए इत्यनेन कदापि वाडा इत्यस्मै एतेषां प्रकरणानाम् सूचना न दत्ता यावत् २०२१ तमे वर्षे वाडा इत्यनेन एतानि आविष्कृतानि, स्थगितानि च ।
WADA कथनस्य स्क्रीनशॉट्
तथाकथितानां "गुप्तसूचकानाम्" विषये यूएसएडीए-संस्थायाः कार्याणि अपि अवैधानि सन्ति ।
विनियमस्य अनुच्छेदः १० मध्ये एकः प्रावधानः अस्ति यत् "यदि क्रीडकाः अन्ये वा पक्षाः डोपिंगविरोधीसंस्थाभ्यः, आपराधिकसंस्थाभ्यः वा व्यावसायिकअनुशासनात्मकसंस्थाभ्यः वा व्यावहारिकसहायतां ददति" तर्हि निलम्बनकालस्य अन्यपरिणामानां वा छूटः, न्यूनीकरणं वा निलम्बनं वा कर्तुं शक्यते, परन्तु अस्मिन् लेखे विशिष्टानि कार्यान्वयनस्य आवश्यकतानि सन्ति ।
प्रथमं, डोपिंगविरोधीसंस्थाः केवलं वाडा-सम्बद्धानां अन्तर्राष्ट्रीयक्रीडासङ्घस्य च अनुमोदनेन एव निलम्बनस्य अन्यदण्डस्य वा निष्पादनं स्थगयितुं शक्नुवन्ति अमेरिकनक्रीडकानां सहभागितेषु एतेषु प्रकरणेषु वाडा-सङ्घटनं चिरकालात् अन्धकारे एव स्थापितं अस्ति ।
द्वितीयं, परिणामस्य रद्दीकरणं, डोपिंग-उल्लङ्घनस्य कारणेन अनिवार्यं सार्वजनिकप्रकाशनं च इत्यादयः दण्डाः "निलम्बित-निष्पादनस्य" व्याप्तेः अन्तः न सन्ति अस्मिन् घटनायां सम्बद्धानां अमेरिकनक्रीडकानां विषये तु तेषां परिणामः कदापि रद्दः न अभवत्, तेषां बोनसः अपि न प्रत्यागतः ।
तृतीयम्, निलम्बितनिलम्बनकालः मूलतः प्रयोज्यनिलम्बनकालस्य चतुर्थांशत्रयाधिकं न भवितुमर्हति। तत्र सम्बद्धाः अमेरिकनक्रीडकाः यावत् निवृत्ताः न अभवन् तावत् स्पर्धां कुर्वन्ति स्म-निलम्बनं कदापि न प्रवर्तितम् ।
चतुर्थं, तथाकथितस्य "व्यावहारिकसहायता" इत्यस्य व्याप्तेः विशिष्टाः स्पष्टाः च नियमाः सन्ति: यदा "व्यावहारिकसहायतायाः" मूल्यं नियमानाम् अपेक्षया अधिकं भवति तदा एव वाडा निलम्बनकालस्य निलम्बनं अनुमोदयितुं शक्नोति, अथवा निलम्बनदण्डं अपि न आरोपयितुं शक्नोति अथवा बलात् प्रकटीकरणम् इत्यादि।
वाडा-वक्तव्यः - यदा यूएसएडीए अन्येषां डोपिंग-विरोधी-सङ्गठनानां उपरि सख्त-नियमानाम् अनुसरणं न कुर्वन्ति इति शङ्कायाः ​​कारणात् चिल्लाति स्म, तदा सः वर्षाणां यावत् डोपिंग-प्रकरणानाम् प्रचारं विना अगच्छत्, केवलं यतोहि ते अन्येषां उल्लङ्घनानां ग्रहणे सहायतां कर्तुं शक्नुवन्ति इति कारणेन वञ्चकाः प्रतिस्पर्धां निरन्तरं कर्तुं शक्नुवन्ति स्म विडम्बनात्मकं पाखण्डी च।
अन्येषु शब्देषु, यूएसएडीए-सङ्घस्य व्यवहारः चिह्नात् परं गतः, वैश्विक-डोपिंग-विरोधी-प्राधिकरणत्वेन वाडा-संस्थायाः अधिकारस्य अवहेलनां कृतवान्, नियमानाम् अन्तर्राष्ट्रीय-कानूनी-स्थितिं च आव्हानं कृतवान्
एतस्य व्यवहारस्य गम्भीराः परिणामाः भविष्यन्ति ।
संहिता केवलं क्रीडासङ्गठनानां अपेक्षया अधिकं नियमयति – सर्वकाराः क्रीडायां डोपिंगविरुद्धं यूनेस्को-अन्तर्राष्ट्रीय-सम्मेलनस्य अनुमोदनं, मान्यतां, स्वीकरणं वा सदस्यतां वा कृत्वा संहितायां स्वप्रतिबद्धतां प्रदर्शयन्ति |.
"विनियमानाम्" अनुच्छेदः २० मध्ये निर्धारितम् अस्ति यत् अन्तर्राष्ट्रीय-ओलम्पिक-समितिः "राष्ट्रीय-ओलम्पिक-समित्याः, राष्ट्रिय-पैरालिम्पिक-समित्याः, तथा/वा राष्ट्रिय-डोपिंग-विरोधी-सङ्गठनानां देशेभ्यः इवेण्ट्-बोलानि न स्वीकुर्यात् ये विनियमानाम् अथवा अन्तर्राष्ट्रीय-दायित्वानाम् अनुपालनं न कुर्वन्ति दायित्वं च ।
तदतिरिक्तं विनियमानाम् अनुच्छेदः २२ इत्यनेन एतदपि निर्धारितं यत् यदि कस्यचित् देशस्य सर्वकारः सम्मेलनस्य अनुमोदनं, मान्यतां, स्वीकरणं वा सदस्यतां वा कर्तुं असफलः भवति तर्हि सः आयोजनानां बोलीं कर्तुं, आतिथ्यं कर्तुं च योग्यतां नष्टुं शक्नोति यदि यूनेस्को इत्यनेन निर्धारितं यत् देशस्य सर्वकारः अनुपालनं न करिष्यति सम्मेलनेन सह तदनुरूपपरिणामाः अपि भविष्यन्ति।
अस्य अर्थः अस्ति यत् अमेरिकादेशे २०२८ तमस्य वर्षस्य लॉस एन्जल्स-ओलम्पिक-क्रीडायाः, भविष्ये अपि अधिकानि अन्तर्राष्ट्रीय-स्पर्धानां आतिथ्यं कर्तुं अधिकारः नष्टः भविष्यति ।
यथा चीन-विरोधी-डोपिंग-केन्द्रेण एकस्मिन् वक्तव्ये उक्तं, सकारात्मक-प्रकरणानाम् आच्छादनस्य कृते यूएसएडीए-सङ्घस्य व्यवहारः बहानाश्च “अमेरिकन-क्रीडासु बृहत्-प्रमाणस्य, संगठितस्य, व्यवस्थितस्य च डोपिंगस्य गम्भीर-समस्यायाः अधिकं पुष्टिं करोति” इति
विलम्बं विना अन्वेषणं प्रारभत!
चीनस्य डोपिंगविरोधी केन्द्रस्य वक्तव्यस्य स्क्रीनशॉट्
सामग्री स्रोतः丨वैश्विक सूचना प्रसारण "जीवित विश्व"।
संवाददाता丨पेंग यान्युआन
सम्पादक丨लिन वी
हस्ताक्षर समीक्षा丨जियांग ऐमिन
प्रतिवेदन/प्रतिक्रिया