समाचारं

*एसटी याक्सिंगस्य स्वैच्छिकं सूचीविच्छेदनस्य सकारात्मकं महत्त्वम्

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Xiong Jinqiu (पूञ्जीबाजारेषु वरिष्ठः शोधकः) २.

अगस्तमासस्य ३ दिनाङ्के *एसटी यक्सिङ्ग् इत्यनेन प्रकटितं यत् कम्पनीयाः नियन्त्रकशेयरधारकस्य वेइचाई इन्वेस्टमेण्ट् इत्यस्य पत्रं अद्यैव प्राप्तम्, यस्मिन् प्रस्तावः कृतः यत् कम्पनी स्वेच्छया शेयरधारकसभायाः संकल्पद्वारा शङ्घाई-स्टॉक-एक्सचेंज-मध्ये कम्पनीयाः भागाः सूचीकरणात् व्यापारात् च निष्कासयतु, तथा च... कम्पनी अगस्तमासस्य ५ दिनाङ्के व्यापारं स्थगयिष्यति। लेखकस्य मतं यत् सूचीकृतकम्पनीनां कृते सूचीविच्छेदनस्य पहलं सकारात्मकं महत्त्वम् अस्ति।

एशियास्टार बसस्य २०२३ तमे वर्षे लेखापरीक्षिताः शुद्धसम्पत्तयः नकारात्मकाः सन्ति शङ्घाई-स्टॉक-एक्सचेंजस्य "स्टॉक-लिस्टिंग्-नियमानाम्" अनुसारं कम्पनीयाः स्टॉक्-मध्ये डिलिस्टिंग्-जोखिम-चेतावनी (*ST) जारीकृता अस्ति अस्मिन् वर्षे प्रथमत्रिमासे कम्पनीयाः प्रतिशेयरं ०.०२ युआन् हानिः अभवत्, तस्याः शुद्धसम्पत्तौ अपि अधिकं न्यूनता अभवत् ।

अस्मिन् वर्षे एप्रिलमासे चीनप्रतिभूतिनियामकआयोगस्य "सूचीविच्छेदनव्यवस्थायाः सख्तकार्यन्वयनविषये रायाः" प्रस्तावितवन्तः यत् विविधविसूचीकरणचैनेल्-अवरुद्धाः भवेयुः, बाजार-उन्मुखरूपेण सक्रिय-सूचीविच्छेदनस्य समर्थनं च करणीयम् इति स्वेच्छया सूचीं विसर्जयन्तः लघु-मध्यम-आकारस्य निवेशकानां हितस्य रक्षणं सुदृढं कर्तुं "मताः" इदमपि प्रस्तावयन्ति यत् सूचीकृतकम्पनयः ये स्वेच्छया निविदाप्रस्तावस्य, भागधारकसभायाः संकल्पस्य इत्यादीनां माध्यमेन सूचीं विसर्जयन्ति, तेषां विशेषसंरक्षणं दातव्यम् यथा असहमतभागधारकाणां कृते नकदविकल्पाः। अस्मिन् वर्षे शङ्घाई-स्टॉक-एक्सचेंजस्य "स्टॉक-सूची-नियमाः" निर्धारयन्ति यत् यदि कश्चन सूचीबद्ध-कम्पनी सूचीकरणस्य स्वैच्छिकसमाप्त्यर्थं आवेदनं करोति तर्हि प्रस्तुतदस्तावेजेषु "असहमत-शेयरधारकाणां कृते नकद-विकल्प-प्रदानस्य विशेष-निर्देशाः अन्ये च सुरक्षा-उपायाः" समाविष्टाः भवेयुः

नियमानुसारं स्वैच्छिकसूचीविच्छेदनस्य समीक्षां कृत्वा भागधारकाणां सामान्यसभायाः अनुमोदनं करणीयम् यदि केवलं असहमतभागधारकाणां कृते नकदविकल्पाः प्रदत्ताः सन्ति, तथा च स्वैच्छिकसूचीविच्छेदनप्रस्तावस्य पक्षे मतदानं कुर्वन्तः लघुमध्यमप्रमाणस्य भागधारकाः नगदं न प्रदत्ताः भवन्ति विकल्पाः, विपरीतप्रोत्साहनाः उत्पद्यन्ते अनेके निवेशकाः विरुद्धं मतदानं कर्तुं प्रवृत्ताः भवेयुः, नगदविकल्पान् च अन्वेष्टुं शक्नुवन्ति सर्वथा, नगदविकल्पाः भागधारणापेक्षया अधिकं आकर्षकाः भवितुम् अर्हन्ति, येन स्वैच्छिकसूचीविच्छेदनप्रस्तावः पारितः भवितुम् अर्हति अतः स्वैच्छिकं सूचीविच्छेदनं विपक्षिणां भागधारकाणां कृते नकदविकल्पान् प्रदाति, यत् किञ्चित् विवादास्पदम् अस्ति ।

यथार्थतः सामान्यतया सूचीकृताः कम्पनयः सर्वेभ्यः लघुमध्यम-आकारस्य भागधारकेभ्यः नगदविकल्पान् प्रदास्यन्ति, तथा च नकदविकल्पानां विपण्यमूल्यस्य सापेक्षतया अद्यापि निश्चितं प्रीमियमं भवति, येन लघुमध्यम-आकारस्य भागधारकाणां मतं प्राप्तुं सुकरं भवति ( लेखकस्य मतं यत् एतत् संस्थागतनियमे उन्नयनं कर्तुं शक्यते); .

निष्क्रियबलात् सूचीविच्छेदनस्य अपेक्षया सक्रियस्य सूचीविच्छेदनस्य अधिकं सकारात्मकं महत्त्वम् अस्ति । एकदा अनिवार्यं सूचीविच्छेदनस्य घोषणां कृत्वा प्रायः स्टॉकमूल्यं तीव्ररूपेण पतति, लघुमध्यम-आकारस्य निवेशकानां कृते स्वैच्छिक-विसूचीकरणस्य नगद-विकल्पानां मूल्यं सामान्यतया विपण्यमूल्यात् न्यूनं न भवति निश्चितपरिधिमध्ये नियन्त्रितुं शक्यते । सक्रिय-सूची-विच्छेदनस्य पुनः सूचीकरणस्य दृष्ट्या अपि कतिपयानि प्राथमिकता-नीतयः सन्ति, पुनः सूचीकरण-अनुरोधाः कदापि प्रस्तूयन्ते, यदा तु निष्क्रिय-बलात्-विसूचीकरण-कम्पनीनां कतिपयानां समय-अन्तराल-शर्तानाम् पूर्तये आवश्यकता वर्तते ये कम्पनयः सूचीं त्यक्तुं उपक्रमं कुर्वन्ति ते बफरसमयं प्राप्नुयुः, येन तेषां विकासरणनीतिः परिवर्तयितुं, नूतनविकासस्थानं अन्वेष्टुं, पश्चात्तापं कृत्वा उन्नतिः अपि प्राप्तुं शक्यते

सम्प्रति स्वैच्छिकसूचीविच्छेदने नगदविकल्पानां मूल्यनिर्धारणतन्त्रम् अद्यापि अस्पष्टम् अस्ति, येन केचन विपण्यविमर्शाः अपि प्रेरिताः सन्ति । यथा, केचन निवेशकाः शुद्धसम्पत्त्याः मूल्यनिर्धारणार्थं नकदविकल्पानां महत्त्वपूर्णसन्दर्भरूपेण मन्यन्ते तथा च मन्यन्ते यत् नकदविकल्पानां मूल्यं प्रतिशेयरं कम्पनीयाः शुद्धसम्पत्त्याः न्यूनं न भवितुमर्हति परन्तु शुद्धसम्पत्तौ कदाचित् आर्द्रता भवितुं शक्नोति, यत्र प्राप्यताः, सद्भावना इत्यादयः वस्तूनि सन्ति ये न उपलभ्यन्ते अतः शुद्धसम्पत्त्याः उपयोगः केवलं नकदविकल्पमूल्यनिर्धारणार्थं सहायकसन्दर्भरूपेण भवितुं शक्यते

नगदविकल्पानां मूल्यनिर्धारणाय विपण्यमूल्यं महत्त्वपूर्णसन्दर्भरूपेण कार्यं कर्तव्यम्। कुशलविपण्यस्य कृते विपण्यां सर्वाणि सूचनानि पूर्णतया स्टॉकमूल्येषु प्रतिबिम्बितानि सन्ति, विपण्यमूल्यानां महत्त्वपूर्णं सन्दर्भमूल्यं च भवति । अवश्यं लघुमध्यमनिवेशकानां हितस्य रक्षणं सुदृढं कर्तुं नकदविकल्पाः समुचितरूपेण निश्चितं प्रीमियमं प्रदातुं शक्नुवन्ति । अस्य आधारेण लेखकः सूचयति यत् एतत् निर्धारयितुं शक्यते यत् स्वेच्छया सूचीविच्छेदनस्य सूचीकृतस्य कम्पनीयाः नगदविकल्पमूल्यं स्टॉकस्य निलम्बनात् पूर्वं त्रिंशत् व्यापारदिनेषु स्टॉकस्य दैनिकभारितसरासरीमूल्यस्य गणितीयसरासरीतः न्यूनं न भवेत्, तथा स्टॉकनिलम्बनात् पूर्वं अन्तिमदिने स्टॉकमूल्यं समापनमूल्यस्य ११५% अधिकं।

अवश्यं, एतदर्थं सूचीकृतकम्पनीभ्यः सूचनां व्यापकरूपेण, समीचीनतया, समये च प्रकटयितुं आवश्यकं भवति यदा सूचनाप्रकाशनं पर्याप्तं भवति तदा एव परिणामी विपण्यमूल्यं सन्दर्भमूल्यं भवितुम् अर्हति अन्यथा च नगदविकल्पानां मूल्यनिर्धारणार्थं सन्दर्भरूपेण उपयोक्तुं शक्यते , अतिरिक्तसूचनाः प्रकटयितुं आवश्यकाः अन्यमार्गाः अन्वेष्टुम्, यत्र व्यावसायिकसङ्गठनात् मूल्याङ्कनसहायतां प्राप्तुं शक्यते।

संक्षेपेण, वर्तमानविपण्यवातावरणे, कष्टे स्थितानां सूचीकृतानां कम्पनीनां कृते स्वेच्छया सूचीविच्छेदनं दुष्टं न भवति, न केवलं विपण्यस्य क्षमतां मुक्तं करोति, अपितु निवेशकानां स्टॉकस्य मूल्यं भवति चेत् बलात् सूचीविच्छेदनस्य नकारात्मकपरिणामान् अपि परिहरति holdings is almost zero.

अस्मिन् संस्करणे स्तम्भलेखाः केवलं लेखकस्य व्यक्तिगतदृष्टिकोणान् एव प्रतिनिधियन्ति ।