समाचारं

पूर्वः वालस्ट्रीट् प्रियः 23andMe संकटग्रस्तः अस्ति तथा च वजनं न्यूनीकर्तुं औषधविपण्ये प्रवेशं कुर्वन् अस्ति।

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

समस्याग्रस्तजीनोमिक्स तथा बायोटेक् कम्पनी 23andMe स्वास्थ्यसेवायां उष्णतमक्षेत्रेषु एकस्मिन् उद्यमं कुर्वती अस्ति: वजन-क्षय-औषध-विपण्यम्।

गुरुवासरे जारीकृते प्रेसविज्ञप्त्यानुसारं कम्पनी मासस्य अन्ते यावत् स्वस्य दूरचिकित्सा-मञ्चे लेमोनेड् इत्यत्र वजन-क्षय-सदस्यता-कार्यक्रमं आरभ्यत इति योजनां करोति। उपयोक्तारः नोवो नॉर्डिस्कस्य ब्लॉकबस्टर-वजन-क्षय-औषधस्य सक्रिय-घटकस्य सेमाग्लुटाइड्-इत्यस्य ब्राण्ड्-कृतं वा यौगिकं वा संस्करणं प्राप्तुं शक्नुवन्ति । 23andMe इत्यस्य योजना अस्ति यत् वर्तमानकाले लोकप्रियं मधुमेहं वजनं न्यूनीकर्तुं औषधं च केन्द्रितं नूतनं आनुवंशिकं अध्ययनं आरभ्य वजनं न्यूनीकर्तुं दुष्प्रभावैः च सम्बद्धानां आनुवंशिकरूपान्तराणां पहिचानं कर्तुं शक्नोति।

लोकप्रिय GLP-1 औषधविपण्ये प्रवेशः 23andMe कृते स्वस्य स्टॉकमूल्यं विक्रयं च वर्धयितुं नूतना रणनीतिः अस्ति।

एषा वार्ता तदा आगच्छति यदा 23andMe इत्यनेन प्रथमत्रिमासिकस्य राजस्वस्य सूचना दत्ता यत् अपेक्षायाः अपेक्षया न्यूनम् अभवत्। 23andMe इत्यस्य त्रैमासिकस्य राजस्वं ४० मिलियन डॉलर आसीत्, यत् विश्लेषकाणां ५२.१ मिलियन डॉलरस्य अपेक्षायाः बहु न्यूनम् आसीत् ।

अस्मिन् वर्षे डीएनए-परीक्षणस्य माङ्गल्यस्य मन्दतायाः कारणात् कम्पनीयाः स्टॉकस्य मार्केट्-मूल्यस्य प्रायः ६०% भागः क्षीणः अभवत्, गुरुवासरे ०.३७२९ डॉलर-रूप्यकेषु समाप्तः अभवत् ।

यदा 23andMe २०२१ तमे वर्षे सार्वजनिकरूपेण गन्तुं सहमतः अभवत् तदा तस्य मूल्यं ३.५ अरब डॉलर आसीत्, परन्तु कम्पनीयाः स्टॉकमूल्यं न्यूनप्रदर्शनं कृतवान् अस्ति तथा च प्रायः एकवर्षं यावत् नास्डैक् इत्यनेन अपेक्षितस्य न्यूनतमस्य १ डॉलरस्य अधः अस्ति 23andMe इत्यस्य अनुरूपं भवितुं सूचीकृतं च भवितुं नवम्बरमासपर्यन्तं स्वस्य स्टॉकमूल्यं वर्धयितुं समयः अस्ति।

23andMe अद्यैव स्वस्य उपभोक्तृव्यापारस्य कृते पुनरावृत्तिव्यापारं जनयितुं आशां कुर्वन् सदस्यता-आधारित-उत्पादानाम् प्रस्तावनाय पिवट् कृतवान् । परन्तु एषः उपायः अद्यापि कम्पनीयाः मूलतः अपेक्षितानां पञ्जीकरणानां संख्यां न प्राप्तवान् ।

दिनानि पूर्वं 23andMe इत्यनेन CEO Anne Wojcicki इत्यस्य कम्पनीं निजीरूपेण ग्रहीतुं प्रस्तावः अङ्गीकृतः, Wojcicki इत्यनेन प्रतिशेयरं 40 सेण्ट् मूल्येन बकाया भागं क्रेतुं प्रस्तावः कृतः एकया स्वतन्त्रसमित्या पत्रे उक्तं यत् सा प्रस्तावेन "निराशः" अस्ति यतोहि सा शेयरमूल्यात् अधिकं प्रीमियमं न ददाति, वित्तपोषणप्रतिबद्धतायाः अभावः च अस्ति।